Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 143

BORI CE: 03-143-001

वैशंपायन उवाच
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः
बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः

BORI CE: 03-143-002

परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम्
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्

MN DUTT: 02-143-001

वैशम्पायन उवाच ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः
बद्धगोधाङ्गलित्राणाः खड्गवन्तोऽमितौजसः
परिगृह्य द्विजश्रेष्ठाज्येष्ठाः सर्वधनुष्मताम्
पाञ्चालीसहिता राजन् प्रययुर्गन्धमादनम्

M. N. Dutt: Vaishampayana said : O king, then those foremost of bow men, those immeasurably effulgent heroes, equipped with quivers and arrows and armed with swords and holding bows stringed at full and wearing finger protector made of guana-skin, went towards the Gandhamadana, with the Panchal princess and the best of Brahmanas.

BORI CE: 03-143-003

सरांसि सरितश्चैव पर्वतांश्च वनानि च
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्

MN DUTT: 02-143-002

सरांसि सरितश्चैव पर्वतांश्च वनानि च
वृक्षांश्च बहुलच्छायान् ददृशुगिरिमूर्धनि

M. N. Dutt: On their way they saw many lakes, rivers, mountains, forests with trees of wide spreading shades standing on the summit of the mountains,

Corresponding verse not found in BORI CE

MN DUTT: 02-143-003

नित्यपुष्पफलान् देशान् देवर्षिगणसेवितान्
आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः

M. N. Dutt: Places with trees bearing flowers and fruits in all seasons and regions frequented by the as were celestials Rishis. Subduing their souls within their souls and living on fruits and roots,

BORI CE: 03-143-004

आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः
चेरुरुच्चावचाकारान्देशान्विषमसंकटान्
पश्यन्तो मृगजातानि बहूनि विविधानि च

MN DUTT: 02-143-004

चेरुरुच्चावचाकारान् देशान् विषमसंकटान्
पश्यन्तो मृगजातानि बहूनि विविधानि च

M. N. Dutt: They passed through rugged, craggy and difficult pigeons seeing (on their way) various kinds of animals.

BORI CE: 03-143-005

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्
विविशुस्ते महात्मानः किंनराचरितं गिरिम्

MN DUTT: 02-143-005

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्
विविशुस्ते महात्मानः किन्नराचरितं गिरिम्

M. N. Dutt: Those high-souled heroes then entered the mountain inhabited by the Rishis, the Siddhas and the immortals and frequented by the Kinnaras which is the favourite pigeon of the Gandharvas and the Apsaras.

BORI CE: 03-143-006

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते

MN DUTT: 02-143-006

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्
चण्डवातं महद् वर्ष प्रादुरासीत् विशाम्पते

M. N. Dutt: O king, they entering Gandhamadana mountain, a violent wind arose accompanied with heavy shower of rain.

BORI CE: 03-143-007

ततो रेणुः समुद्भूतः सपत्रबहुलो महान्
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत्

MN DUTT: 02-143-007

ततो रेणुः समुद्भूतः सपत्रबहुलो महान्
पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽऽवृणोत्

M. N. Dutt: Thereupon clouds of dust with innumerable dry leaves rose and suddenly covered the earth, the atmosphere and the sky,

BORI CE: 03-143-008

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना
न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम्

MN DUTT: 02-143-008

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना
न चापि शेकुस्तत् कर्तुमन्योन्यस्याभिभाषणम्

M. N. Dutt: The sky being covered with dust, nothing could be seen. They (the Pandavas) could not even express their mental feelings to one another by word.

BORI CE: 03-143-009

न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः
आकृष्यमाणा वातेन साश्मचूर्णेन भारत

MN DUTT: 02-143-009

न चापश्यंस्ततोऽन्योन्यं तमसावृतचक्षुषः
आकृष्यमाणा वातेन साश्मचूर्णेन भारत

M. N. Dutt: With eyes enveloped in darkness and pushed by the wind full of particles of rocks, they could not see one another.

BORI CE: 03-143-010

द्रुमाणां वातभग्नानां पततां भूतले भृशम्
अन्येषां च महीजानां शब्दः समभवन्महान्

MN DUTT: 02-143-010

दुमाणां वातभग्नानां पततां भूतलेऽनिशम्
अन्येषां च महीजानां शब्दः समभवन्महान्

M. N. Dutt: There arose great sounds proceeding from the trees and also from those trees that continually broke down blown up by the wind and also from those trees that fell down on the ground.

BORI CE: 03-143-011

द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम्
इति ते मेनिरे सर्वे पवनेन विमोहिताः

MN DUTT: 02-143-011

द्यौः स्वित् पतति किं भूमिर्दीर्यते पर्वतो नु किम्
इति ते मेनिरे सर्वे पवनेनापि मोहिताः

M. N. Dutt: distracted by the wind, they thought in their mind, “Is the heaven coming down or is the earth or the mountain being rent asunder?”

BORI CE: 03-143-012

ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे

MN DUTT: 02-143-012

ते पथानन्तरान् वृक्षान् वल्मीकान् विषमाणि च
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे

M. N. Dutt: Being pushed by the wind and being alarmed, they felt their way by their hands and they took shelter under the way-side trees, anthills and caverns.

BORI CE: 03-143-013

ततः कार्मुकमुद्यम्य भीमसेनो महाबलः
कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम्

MN DUTT: 02-143-013

ततः कार्मुकमादाय भीमसेनो महाबलः
कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम्

M. N. Dutt: Then taking hold of his bow and taking also Draupadi (by the hand), the greatly powerful Bhimasena stood underneath a tree.

BORI CE: 03-143-014

धर्मराजश्च धौम्यश्च निलिल्याते महावने
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते

MN DUTT: 02-143-014

धर्मराजश्चधौम्यश्च निलिल्याते महावने
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते

M. N. Dutt: Dharmaraja (Yudhishthira) and Dhaumya crept into a deep wood. Taking the sacred fire, Sahadeva took shelter under a rock.

BORI CE: 03-143-015

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः
वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे

MN DUTT: 02-143-015

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः
वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे

M. N. Dutt: Nakula with Lomasha and other greatly ascetic Brahinanas stood alarmed, each underneath a tree.

BORI CE: 03-143-016

मन्दीभूते च पवने तस्मिन्रजसि शाम्यति
महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह

MN DUTT: 02-143-016

मन्दीभूते तु पवने तस्मिन् रजसि शाम्यति
महद्भिर्जलधारौघैर्वर्षमभ्याजगाम ह

M. N. Dutt: When the wind had abated and the dust had subsided, there came down a heavy shower of rain in great torrents.

Corresponding verse not found in BORI CE

MN DUTT: 02-143-017

भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव
ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः

M. N. Dutt: There arose a great noise (of the rains falling on the mountain-side) like that of the roaring of the thunder. The swift flashing lightning began to play gracefully on the clouds.

BORI CE: 03-143-017

ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः

MN DUTT: 02-143-018

ततोऽश्मसहिताधाराः संवृण्वन्त्यः समन्ततः
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः

M. N. Dutt: Being helped by the swift wind, showers of rain incessantly poured and filled all sides round.

BORI CE: 03-143-018

ततः सागरगा आपः कीर्यमाणाः समन्ततः
प्रादुरासन्सकलुषाः फेनवत्यो विशां पते

MN DUTT: 02-143-019

तत्र सागरागा ह्यापः कीर्यमाणाः समन्ततः
प्रादुरासन् सकलुषाः फेनवत्यो विशाम्पते

M. N. Dutt: O king, all around flowed many stream-lets covered with froth and mud.

BORI CE: 03-143-019

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्

MN DUTT: 02-143-020

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्

M. N. Dutt: Carrying volumes of water and covered with large quantity of froth, they rushed down with tremendous roars uprooting many trees.

BORI CE: 03-143-020

तस्मिन्नुपरते वर्षे वाते च समतां गते
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे

MN DUTT: 02-143-021

तस्मिन्नुपरते शब्दे वाते च समतां गते
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे

M. N. Dutt: When the noise had ceased and the wind had abated and the water had subsided and the sun had arisen,

BORI CE: 03-143-021

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम्

MN DUTT: 02-143-022

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत
प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम्

M. N. Dutt: O descendant of Bharata, they cautiously came out and met together. Those heroes then again proceeded towards the Gandhamadana mountain.

Home | About | Back to Book 03 Contents | ← Chapter 142 | Chapter 144 →