Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 145

BORI CE: 03-145-001

युधिष्ठिर उवाच
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम्

MN DUTT: 02-145-001

युधिष्ठिर उवाच धर्मज्ञों बलवाञ्शूरः सत्यो राक्षसपुङ्गवः
भक्तोऽस्मानौरसः पुत्रो भीम गृहणातु मा चिरम्

M. N. Dutt: Yudhishthira said : O Bhima, let this powerful and heroic Rakshasha chief, your own begotten son, ever devoted to us and always truthful, carry (his) mother (Draupadi) without any delay.

BORI CE: 03-145-002

तव भीम बलेनाहमतिभीमपराक्रम
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्

MN DUTT: 02-145-002

तव भीम सुतेनाहमतिभीमपराक्रम
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्

M. N. Dutt: O greatly powerful hero, by your strength of arins I shall go with the Panchala princess to Gandhamadana.

BORI CE: 03-145-003

वैशंपायन उवाच
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्

MN DUTT: 02-145-003

वैशम्पायन उवाच भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्

M. N. Dutt: Vaishampayana said : Having heard the words of his brother, that foremost of men Bhimasena spoke thus to that chastiser of foes, Ghatotkacha.

BORI CE: 03-145-004

हैडिम्बेय परिश्रान्ता तव मातापराजिता
त्वं च कामगमस्तात बलवान्वह तां खग

MN DUTT: 02-145-004

भीमसेन उवाच हैडिम्बेय परिश्रान्ता तव मातापराजित
त्वं च कामगमस्तात बलवान् वह तां खग

M. N. Dutt: Bhima said: O invincible hero, O son of Hidimba, O child, O ranger of skies, you are capable of going everywhere at will. Your mother is worn out with fatigue; therefore, O strong hero, carry her.

BORI CE: 03-145-005

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः

MN DUTT: 02-145-005

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः

M. N. Dutt: On your shoulder and go with us adopting a course not far overhead, so that you may not make her feel uneasy. Let blessings be on you.

BORI CE: 03-145-006

घटोत्कच उवाच
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्

MN DUTT: 02-145-006

घटोत्कच उवाच धर्मराजं चधौम्यं च कृष्णां च यमजौ तथा
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्

M. N. Dutt: Ghatotkacha said : I can myself alone carry Dharmaraja (Yudhishthira), Dhaumya, Krishna (Draupadi) and the twins (Nakula and Sahadeva), what wonder is then there that I shall today carry them when I have others to help me!

Corresponding verse not found in BORI CE

MN DUTT: 02-145-007

अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः
सर्वान् वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहितानघ

M. N. Dutt: O sinless one, hundreds of other heroes (Rakshasas), capable of ranging in the skies and of assuming any form at will, will carry you with all the Brahmanas.

BORI CE: 03-145-007

वैशंपायन उवाच
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे

MN DUTT: 02-145-008

एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे

M. N. Dutt: Vaishampayana said: Having said this, Ghatotkacha carried Krishna (Draupadi) in the midst of the Pandavas. The other (Rakshasas) carried the Pandavas.

BORI CE: 03-145-008

लोमशः सिद्धमार्गेण जगामानुपमद्युतिः
स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः

MN DUTT: 02-145-009

लोमशः सिद्धमार्गेण जगामानुपमद्युतिः
स्वेनैव स प्रभावेण द्वितीय इव भास्करः

M. N. Dutt: Lomasha of matchless effulgence proceeded in the path of the Siddhas by virtue of his own (ascetic) prowess, like a second sun.

BORI CE: 03-145-009

ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः

MN DUTT: 02-145-010

ब्राह्मणांश्चापि तान् सर्वान् समुपादाय राक्षसाः
नियोगाद् राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः

M. N. Dutt: Being ordered by the Rakshasas chief, other greatly powerful Rakshasas took up all the Brahmanas (on their shoulders) and proceeded along.

BORI CE: 03-145-010

एवं सुरमणीयानि वनान्युपवनानि च
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति

MN DUTT: 02-145-011

एवं सुरमणीयानि वनान्युपवनानि च
आलोकयन्तस्ते जग्मुर्विशालां बदरी प्रति

M. N. Dutt: Blazing up many highly charming forests and woods, they went towards the great Badari tree.

BORI CE: 03-145-011

ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत्

MN DUTT: 02-145-012

ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः
उह्यमाना ययुः शीघ्रं दीर्घमध्वानमल्पवत्

M. N. Dutt: Being carried by the greatly swift and heroic Rakshasas, who were capable of going great distance within the shortest time, they passed over a long way as if it were but a short one.

BORI CE: 03-145-012

देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान्
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान्

MN DUTT: 02-145-013

देशान् म्लेच्छजनाकीर्णान् नानारत्नाकरायुतान्
ददृशुर्गिरि पादांश्च नानाधातुसमाचितान्

M. N. Dutt: They saw (on their way) many regions crowded with Mlechas, many mines of gems, many hillocks full of various minerals,

BORI CE: 03-145-013

विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः

MN DUTT: 02-145-014

विद्याधरसमाकीर्णान् युतान् वानरकिन्नरैः
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः

M. N. Dutt: Thronged with Vidyadharas, abounding on all sides in the monkeys and the Kinnaras, the Kimpurushas and the Gandharvas,

Corresponding verse not found in BORI CE

MN DUTT: 02-145-015

मयूरैश्चमरैश्चैव वानरै रुरुभिस्तथा
वराहैर्गवयैश्चैव महिषैश्च समावृतान्

M. N. Dutt: Full of peacocks, Chamaru cows, apes, Rurus, bears, Gavayas and buffaloes,

BORI CE: 03-145-014

नदीजालसमाकीर्णान्नानापक्षिरुताकुलान्
नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान्

MN DUTT: 02-145-016

नदीजालसमाकीर्णान् नानापक्षियुतान् बहून्
नानाविधमृगैर्जुष्टान् वानरैश्चोपशोभितान्

M. N. Dutt: Intersected by many rivulets and abounding in a large number of birds of various kinds and also in various sorts of beasts, beautified by elephants.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-017

समदैश्चापि विहगैः पादपैरन्वितास्तथा
तेऽवतीर्य बहून् देशानुत्तमच्छिसमन्वितान्

M. N. Dutt: Adorned with various trees and enraptured birds. Having passed many such regions and also the country of Uttara-Kurus.

BORI CE: 03-145-015

ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम्

BORI CE: 03-145-016

तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः

BORI CE: 03-145-017

ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्
स्निग्धामविरलच्छायां श्रिया परमया युताम्

BORI CE: 03-145-018

पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम्

MN DUTT: 02-145-017

समदैश्चापि विहगैः पादपैरन्वितास्तथा
तेऽवतीर्य बहून् देशानुत्तमच्छिसमन्वितान्

MN DUTT: 02-145-018

ददृशुर्विविधाश्चर्यं कैलास पर्वतोत्तमम्
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्

MN DUTT: 02-145-019

उपेतं पापैर्दिव्यैः सदापुष्पफलोपगैः
ददृशुस्तां च बदरी वृत्तस्कन्धां मनोरमाम्

MN DUTT: 02-145-020

स्निग्धामविरलच्छायां श्रिया परमया युताम्
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्

MN DUTT: 02-145-021

विशालशाखा विस्तीर्णामतिद्युतिसमन्विताम्
फलैरुपचितैर्दिव्यैराचितां स्वादुभि शम्

M. N. Dutt: Adorned with various trees and enraptured birds. Having passed many such regions and also the country of Uttara-Kurus. They then saw that best of mountains, the Kailasa, full of wonderful sights. They then saw the hermitage of Nara and Narayana. Adorned with celestials trees bearing fruits and flowers in all seasons of the year. They then saw that charming Badari of large trunk. It was full of freshness, of deep shade, of excellent beauty and of thick, soft and green foliage; it was blessed and healthful, With gigantic and wide spreading boughs of matchless lustre, it bore full grown, tasteful and holy fruits.

BORI CE: 03-145-019

फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्

MN DUTT: 02-145-022

मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्

M. N. Dutt: All dropping excellent honey. It was frequented by the great Rishis and it was always inhabited by various birds maddened with animal spirits.

BORI CE: 03-145-020

अदंशमशके देशे बहुमूलफलोदके
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते

MN DUTT: 02-145-023

अदंशमशके देशे बहुमूलफलोदके
नीलशाद्वलसंच्छन्ने देवगन्धर्वसेविते

M. N. Dutt: It grew in a place where there were no mosquitoes and gad flies and it abounded in fruits, roots and water, it was covered with green grass, inhabited by the celestials and the Gandharvas.

BORI CE: 03-145-021

सुसमीकृतभूभागे स्वभावविहिते शुभे
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके

MN DUTT: 02-145-024

सुसमीकृतभूभागे स्वभावविहिते शुभे
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके

M. N. Dutt: It stood on a smooth surface of land which was naturally blessed and healthful it was thronless, beauteous and cool and pleasant in touch.

BORI CE: 03-145-022

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः

MN DUTT: 02-145-025

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः

M. N. Dutt: Having reached the place with those foremost of Brahmanas, the illustrious (Pandavas) all slowly alighted from the shoulders of the Rakshasas.

BORI CE: 03-145-023

ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम्
ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः

MN DUTT: 02-145-026

ततस्तमाश्रमं रम्यं नरनारायणाश्रितम्
ददृशुः पाण्डवा राजन् सहिता द्विजपुङ्गवैः

M. N. Dutt: O king, the Pandavas, accompanied by those best of Brahmanas, saw the charming hermitage of Nara and Narayana.

BORI CE: 03-145-024

तमसा रहितं पुण्यमनामृष्टं रवेः करैः
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्

MN DUTT: 02-145-027

तमसा रहितं पुण्यमनामृष्टं रवेः करैः
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्

M. N. Dutt: It was free from darkness, it was holy, it was untouched by the solar rays, it was free from all the miseries, namely hunger and thirst, heat and cold; it destroyed all sorrows.

BORI CE: 03-145-025

महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम्
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः

MN DUTT: 02-145-028

महर्षिगणसम्बाधं ब्राह्म या लक्ष्या समन्वितम्
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः

M. N. Dutt: It was crowded by the great Rishis and adorned with the grace of the Vedas. It was inaccessible to those men who were beyond the pale of religion.

BORI CE: 03-145-026

बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम्
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्

MN DUTT: 02-145-029

बलिहोमार्चितं दिव्यं सुसम्मृष्टानुलेपनम्
दिव्यपुष्योपहारैश्च सर्वतोऽभिविराजितम्

M. N. Dutt: It was adorned with offerings and havyas, it was holy, well swept and daubed with fragrance. It shone beautiful with the offerings of celestials blossoms all around.

BORI CE: 03-145-027

विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्

MN DUTT: 02-145-030

विशालैरग्निशरणैः उम्भाण्डैराचितं शुभैः
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्

M. N. Dutt: It was covered over with sacrificial altars, sacred ladles and posts and graced with large water jars and baskets.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-031

शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्

M. N. Dutt: It was the refuge of all creatures, it echoed with the recitations of the Vedas. It was heavenly and a fit place for a holy hermitage; it destroyed all fatigue.

BORI CE: 03-145-028

दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्

BORI CE: 03-145-029

फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः

BORI CE: 03-145-030

महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः

BORI CE: 03-145-031

सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः

MN DUTT: 02-145-031

शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्

MN DUTT: 02-145-032

श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्
फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः
सोऽभ्यगच्छन्महातेजास्तानृषीन् प्रयतः शुचिः
भ्रातृभिः सहितोधीमान्धर्मपुत्रो युधिष्ठिरः
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्

M. N. Dutt: It was the refuge of all creatures, it echoed with the recitations of the Vedas. It was heavenly and a fit place for a holy hermitage; it destroyed all fatigue. It was full of splendour, it produced matchless merits, it was majestic with divine qualities. It was inhabited by many great Rishis living on fruits and roots, having their passions controlled, wearing black deer skins, looking as effulgent as the sun and Agni, possessing souls magnified by asceticism and mind intent on emancipation, leading the Vanaprastha life, identifying themselves with the Supreme Soul and reciting the Vedas. That greatly effulgent of Dharma, Yudhishthira, with his brothers, restraining his senses and purifying himself, went to those Rishis, who, having seen by their supernatural knowledge the arrival of Yudhishthira,

BORI CE: 03-145-032

दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्
अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम्

MN DUTT: 02-145-033

अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः
आशीर्वादान् प्रयुञ्जानाः स्वाध्यायनिरता भृशम्

M. N. Dutt: Received him with joy. Those Rishis, engaged in the recitation of the Vedas conferred blessings on him.

BORI CE: 03-145-033

प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि

MN DUTT: 02-145-034

प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः
उपाजहुश्च सलिलं पुष्पमूलफलं शुचि

M. N. Dutt: Those fire-like ones gladly gave him a fitting, teçeption in due form. They gave him pure water, fruits, flowers and roots,

BORI CE: 03-145-034

स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः
प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः

MN DUTT: 02-145-035

स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः
प्रयतः प्रतिगृह्याथधर्मराजो युधिष्ठिरः

M. N. Dutt: Dharmaraja Yudhishthira gladly received with subdued soul the offerings offered by the great Rishis for his reception. son

BORI CE: 03-145-035

तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया

BORI CE: 03-145-036

विवेश शोभया युक्तं भ्रातृभिश्च सहानघ
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः

MN DUTT: 02-145-036

तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्
प्रीतः स्वर्गापमं पुण्यं पाण्डवः सह कृष्णया
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहस्रशः

M. N. Dutt: O sinless one, the Pandava (Yudhishthira) with Krishna (Draupadi) and his brothers and with also thousands of Brahmanas, learned in the Vedas and the Vedangas, entered that sacred hermitage which was like the abode of Indra, resembling heaven itself, beautiful and full of celestials fragrance.

BORI CE: 03-145-037

तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम्
नरनारायणस्थानं भागीरथ्योपशोभितम्

MN DUTT: 02-145-037

तत्रापश्यतधर्मात्मा देवदेवर्षिपूजितम्
नरनारायणस्थानं भागीरथ्योपशोभितम्

M. N. Dutt: Then the virtuous-minded (Yudhishthira) saw the hermitage of Nara and Narayana, adored by the celestials and the celestials Rishis and beautified by the Bhagirathi.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-038

पश्यन्तस्ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः
मधुस्रवफलं दिव्यं ब्रह्मर्षिगणसेवितम्

M. N. Dutt: Seeing it frequented by the Brahmana Rishis and abounding in fruits dropping excellent honey, those foremost of men, the Pandavas, were filled with great delight.

BORI CE: 03-145-038

मधुस्रवफलां दिव्यां महर्षिगणसेविताम्
तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह

MN DUTT: 02-145-038

पश्यन्तस्ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः
मधुस्रवफलं दिव्यं ब्रह्मर्षिगणसेवितम्

MN DUTT: 02-145-039

तदुपेत्य महात्मानस्तेऽवसन् ब्राह्मणैः सह
मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा

M. N. Dutt: Seeing it frequented by the Brahmana Rishis and abounding in fruits dropping excellent honey, those foremost of men, the Pandavas, were filled with great delight. Having arrived there those high-souled ones lived at that place with the cheerfully sported there.

BORI CE: 03-145-039

आलोकयन्तो मैनाकं नानाद्विजगणायुतम्
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम्

MN DUTT: 02-145-040

आलोकयन्तो मैनाकं नानाद्विजगणायुतम्
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम्

M. N. Dutt: Seeing the Mainaka mountain with golden peaks and also the auspicious Binda lake abounding in various sorts of birds.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-041

तस्मिन् विहरमाणाश्च पाण्डवाः सह कृष्णया
मनोज्ञे काननवरे सर्वर्तुकुसुमोज्ज्वले

M. N. Dutt: The Pandavas with Krishna (Draupadi) derived great pleasure in roaming in those excellent and charming woods blossomed with flowers of all seasons.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-042

पादपैः पुष्पविकचैः फलभारावनामिभिः
शोभिते सर्वतो रम्यैः पुंस्कोकिलगणायुतैः

M. N. Dutt: They were beautiful on all sides with trees bearing brown blossoms, bending down with the weight of their fruits, frequented by numerous male Kokilas,

Corresponding verse not found in BORI CE

MN DUTT: 02-145-043

स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
सरांसि च विचित्राणि प्रसन्नसलिलानि च

M. N. Dutt: With glossy and beautiful foliage, with cool shade and with beautiful loveliness, with various lakes of crystal waters,

Corresponding verse not found in BORI CE

MN DUTT: 02-145-044

कमलैः सोत्पलैश्चैव भ्राजमानानि सर्वशः
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः

M. N. Dutt: Adorned all around with lotuses and lilies. Seeing this charming scene, the Pandavas derived great delight.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-045

पुण्यगन्धःसुखस्पर्शो ववौ तत्र समीरणः
ह्लादयन् पाण्डवान् सर्वान् द्रौपद्या सहितान् प्रभो

M. N. Dutt: O lord, a balmy breeze with holy fragrance always blew there, delighting all the Pandavas with Krishna (Draupadi).

BORI CE: 03-145-040

भागीरथीं सुतीर्थां च शीतामलजलां शिवाम्
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्

BORI CE: 03-145-041

दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम्
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः

MN DUTT: 02-145-046

भागीरथी सुतीर्थां च शीतां विमलपङ्कजाम्
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्
दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धिनीम्
वीक्षमाणा महात्मानो विशाला बदरीमनु

M. N. Dutt: The high-souled ones saw near the great Badari tree, the Bhagirathi of easy descent and cool water, adorned with beautiful lotuses, with stairs made of rubies and corals, beautified with trees and scattered over with celestials flowers and giving great pleasure to the mind.

BORI CE: 03-145-042

तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः
ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-145-047

तस्मिन् देवर्षिचरिते देशे परमदुर्गमे
भागीरथीपुण्यजले तर्पयांचक्रिरे तदा
देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः
तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः

M. N. Dutt: Those sons of Kunti, after having purified themselves, offered oblations to the Pitris, the celestials, the Rishis, in the sacred waters of the Bhagirathi in that extremely inaccessible place, frequented by the celestials Rishis. Those perpetuators of the Kuru race thus offered oblations and passed their time in reciting holy writs.

BORI CE: 03-145-043

कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः

MN DUTT: 02-145-048

ब्राह्मणैः सहिता वीरा ह्यवसन् पुरुषर्षभाः
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः

M. N. Dutt: Those foremost of men, those heroes then lived there with the Brahmanas. Those best of men, the celestials-like Pandavas, seeing the various scenes with Krishna (Draupadi) derived great pleasure.

Home | About | Back to Book 03 Contents | ← Chapter 144 | Chapter 146 →