Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 146

BORI CE: 03-146-001

वैशंपायन उवाच
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः

MN DUTT: 02-146-001

वैशम्पायन उवाच तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
षड्रात्रमवसन् वीराधनंजयदिदृक्षवः

M. N. Dutt: Vaishampayana said : There lived those foremost of men, those heroes, for six nights, leading a highly pure life with the expectation of seeing Dhananjaya (Arjuna).

BORI CE: 03-146-002

मनोज्ञे काननवरे सर्वभूतमनोरमे
पादपैः पुष्पविकचैः फलभारावनामितैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-003

शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-004

सरांसि च विचित्राणि प्रसन्नसलिलानि च
कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-005

पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः
ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-006

ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया
सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत्

MN DUTT: 02-146-002

ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया
सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत्

M. N. Dutt: Then there blew a wind from the north-east at pleasure and it brought a celestials and sunlike lotus with one thousand petals.

BORI CE: 03-146-007

तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम्
अनिलेनाहृतं भूमौ पतितं जलजं शुचि

MN DUTT: 02-146-003

तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम्
अनिलेनाहृतं भूमौ पतितं जलजं शुचि

M. N. Dutt: The Panchala princess saw that pure and charming lotus of celestials fragrance lying on the ground being brought by the wind.

BORI CE: 03-146-008

तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
अतीव मुदिता राजन्भीमसेनमथाब्रवीत्

MN DUTT: 02-146-004

तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
अतीव मुदिता राजन् भीमसेनमथाब्रवीत्

M. N. Dutt: O king, having obtained that excellent, fragrant and blessed lotus, that blessed lady became very much delighted and she thus spoke to Bhimasena.

BORI CE: 03-146-009

पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम्

MN DUTT: 02-146-005

पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम्

M. N. Dutt: Draupadi said: "O Bhima, behold this beautiful and excellent celestials flower, it has gladdened my heart by its sweet fragrance.

BORI CE: 03-146-010

एतत्तु धर्मराजाय प्रदास्यामि परंतप
हरेरिदं मे कामाय काम्यके पुनराश्रमे

MN DUTT: 02-146-006

इदं चधर्मराजाय प्रदास्यामि परंतप
हरेदं मम कामाय काम्यके पुनराश्रमे

M. N. Dutt: O chastiser of foes, I shall give it to Dharmaraja (Yudhishthira). Procure others (like it) for my satisfaction, so that I may take them to our hermitage in the Kamayaka.

BORI CE: 03-146-011

यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्

MN DUTT: 02-146-007

यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्

M. N. Dutt: O son of Pritha, if I am your beloved, then procure others (like it) in large numbers, for I desire to take them to our hermitage in the Kamyaka (forest).”

BORI CE: 03-146-012

एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता
जगाम धर्मराजाय पुष्पमादाय तत्तदा

MN DUTT: 02-146-008

एवमुक्त्वा शुभापाङ्गी भीमसेननिन्दिता
जगाम पुष्यमादायधर्मराजाय तत् तदा

M. N. Dutt: Having said this to Bhimasena, that faultless lady of beautiful eyes took the flower and went to Dharmaraja (Yudhishthira).

BORI CE: 03-146-013

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
प्रियायाः प्रियकामः स भीमो भीमपराक्रमः

MN DUTT: 02-146-009

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
प्रियायाः प्रियकामः स प्रायाद् भीमो महाबलः

M. N. Dutt: Knowing the desire of their queen (Draupadi), that foremost of men, the greatly strong Bhima, set out, so that he might gratify the desire of the beloved one.

BORI CE: 03-146-014

वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि

MN DUTT: 02-146-010

वातं तमेवाभिमुखो यतस्तत् पुष्पमागतम्
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि

M. N. Dutt: Eager to fetch the flowers, he proceeded at a very rapid pace facing the wind, in the direction from which the lotus had come.

BORI CE: 03-146-015

रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः

MN DUTT: 02-146-011

रुक्मपृष्ठंधनुर्गृह्य शरांश्चाशीविषोपमान्
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः

M. N. Dutt: Taking the bow in laid with gold and also arrows resembling poisonous snakes, he proceeded like a lion in rage or an elephant in rut.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-012

ददृशुः सर्वभूतानि महाबाणधनुर्धरम्
न ग्लानि च वैकलव्यं न भयं न च सम्भ्रमः

M. N. Dutt: All creatures stared at that wielder of the great bow and arrows. Neither exhaustion, nor languor, nor fear, nor confusion.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-013

कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः
द्रौपद्याः प्रियमन्विच्छन् स बाहुबलमाश्रितः

M. N. Dutt: Ever took possession of that son of Pritha and of Vayu (wind). Desiring to please Draupadi, that hero of great strength of arms,

BORI CE: 03-146-016

द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः
व्यपेतभयसंमोहः शैलमभ्यपतद्बली

BORI CE: 03-146-017

स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्
गिरिं चचारारिहरः किंनराचरितं शुभम्

BORI CE: 03-146-018

नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम्

BORI CE: 03-146-019

सर्वर्तुरमणीयेषु गन्धमादनसानुषु
सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन्

MN DUTT: 02-146-013

कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः
द्रौपद्याः प्रियमन्विच्छन् स बाहुबलमाश्रितः

MN DUTT: 02-146-014

व्यपेतभयसम्मोहः शैलमभ्यपतद् बली
स ते द्रुमलतागुल्मच्छन्नं नीलशिलातलम्
गिरि चचारारिहरः किन्नराचरितं शुभम्
नानावर्णधरैश्चित्रंधातुदुममृगाण्डजैः

MN DUTT: 02-146-015

सर्वभूषणसम्पूर्ण भूमेर्भुजमिवोच्छ्रितम्
सर्वत्र रमणीयेषु गन्धमादनसानुषु
सक्तचक्षुरभिप्रायान् हृदयेनानुचिन्तयन्
पुस्कोकिलनिनादेषु षट्पदाचरितेषु च
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
आजिघ्रन् स महातेजाः सर्वर्तुकुसुमोद्भवम्
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना
पितुः संस्पर्शशीतेन गन्धमादनवायुना
ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः

M. N. Dutt: Ever took possession of that son of Pritha and of Vayu (wind). Desiring to please Draupadi, that hero of great strength of arms, That mighty one, free from fear or exhaustion, began to ascend the mountain. That slayer of foes roamed over that beautiful place adorned with trees, creepers and shrubs and paved with black stone and frequented by the Kinnaras. With various minerals, plants, beasts and birds and many colours, It appeared like an upraised arm of the earth adorned with all ornaments. That hero of matchless prowess, fixing his look at the slopes of the Gandhamadana, adorned with the flowers of every season and revolving various thoughts in his mind and with his ears, eyes and mind riveted to the spots resounding with the notes of male Kokilas and ringing with the hum of black bees, like an elephant in rut roving mad in the forest, smelt the excellent fragrance proceeding from the flowers of all seasons. He was fanned by the fresh breeze of the Gandhamadana, full of fragrance of various flowers and as cooling as a feather touch. On his fatigue being removed, the down on his body stood on end.

BORI CE: 03-146-020

पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-021

जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम्
गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः

MN DUTT: 02-146-015

सर्वभूषणसम्पूर्ण भूमेर्भुजमिवोच्छ्रितम्
सर्वत्र रमणीयेषु गन्धमादनसानुषु
सक्तचक्षुरभिप्रायान् हृदयेनानुचिन्तयन्
पुस्कोकिलनिनादेषु षट्पदाचरितेषु च
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
आजिघ्रन् स महातेजाः सर्वर्तुकुसुमोद्भवम्
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना
पितुः संस्पर्शशीतेन गन्धमादनवायुना
ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः

M. N. Dutt: It appeared like an upraised arm of the earth adorned with all ornaments. That hero of matchless prowess, fixing his look at the slopes of the Gandhamadana, adorned with the flowers of every season and revolving various thoughts in his mind and with his ears, eyes and mind riveted to the spots resounding with the notes of male Kokilas and ringing with the hum of black bees, like an elephant in rut roving mad in the forest, smelt the excellent fragrance proceeding from the flowers of all seasons. He was fanned by the fresh breeze of the Gandhamadana, full of fragrance of various flowers and as cooling as a feather touch. On his fatigue being removed, the down on his body stood on end.

BORI CE: 03-146-022

ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः
पितुः संस्पर्शशीतेन गन्धमादनवायुना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-023

स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
विलोडयामास तदा पुष्पहेतोररिंदमः

MN DUTT: 02-146-016

स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
विलोकयामास तदा पुष्पहेतोररिदमः

M. N. Dutt: That chastiser of foes sought for the flowers all over the mountain, frequented by the Yakshas, the Gandharvas, the celestials and the Brahmanas Rishis.

BORI CE: 03-146-024

विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः

MN DUTT: 02-146-017

विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः
वलिभिर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः

M. N. Dutt: Being brushed by Saptachada tree and besmeared in red, black and white minerals, he looked decorated with the lines of holy unguents drawn by fingers. The mountain with clouds stretching at its sides looked as if it was dancing with outspread wings.

BORI CE: 03-146-025

सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-018

मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्

M. N. Dutt: On account of the trickling of the waters of the springs, it appeared to be adorned with necklaces of pearls. It contained romantic caverns, groves, cascades and caves.

BORI CE: 03-146-026

अभिरामनदीकुञ्जनिर्झरोदरकन्दरम्
अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम्

BORI CE: 03-146-027

दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्
स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः

BORI CE: 03-146-028

सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः
भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः

BORI CE: 03-146-029

चालयन्नूरुवेगेन लताजालान्यनेकशः
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ

BORI CE: 03-146-030

प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः
प्रांशुः कनकतालाभः सिंहसंहननो युवा

BORI CE: 03-146-031

मत्तवारणविक्रान्तो मत्तवारणवेगवान्
मत्तवारणताम्राक्षो मत्तवारणवारणः

BORI CE: 03-146-032

प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः

BORI CE: 03-146-033

नवावतारं रूपस्य विक्रीणन्निव पाण्डवः
चचार रमणीयेषु गन्धमादनसानुषु

MN DUTT: 02-146-018

मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्

MN DUTT: 02-146-019

अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम्
दिग्वारणविषाणग्रैर्घष्टोपलशिलातलम्

MN DUTT: 02-146-020

स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिः सृतैर्जलैः
सशष्पकवलैः स्वस्थैदूरपरिवर्तिभिः
भयानभिज्ञैर्हरिणैः कौतूहलनिरीक्षितः
चालयन्नुरुवेगेन लताजालान्यनेकशः
आक्रीडमानो हृष्टात्मा श्रीमान् वायुसुतो ययौ
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः

MN DUTT: 02-146-021

प्रांशु कनकवर्णाभः सिंहसंहननो युवा
मत्तवारणविक्रान्तो मत्तवारणवेगवान्

MN DUTT: 02-146-022

मत्तवारणताम्राक्षो मत्तवारणवारणः
प्रियपार्थोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः
नवावतारो रूपस्य विक्रीडनिव पाण्डवः
चचार रमणीयेषु गन्धमादनसानुषु
संस्मरन् विविधान् क्लेशान् दुर्योधनकृतान् बहून्

M. N. Dutt: On account of the trickling of the waters of the springs, it appeared to be adorned with necklaces of pearls. It contained romantic caverns, groves, cascades and caves. There were innumerable beautiful peacocks dancing to the tinkling of the bangles on the arms of Apsaras. The rocky surface of the mountains had been worn away by (the continual brushing of) the tusks of great elephants. With the waters of the streamlets falling down, the mountain looked as if its clothes were getting loosened. That handsome son of Vayu (wind) playfully and cheerfully went on, pushing away innumerable entwining creepers. The stags stared at him in curiosity with grass in their mouth; and as they never knew what fear was, they were not frightened and they did not run away. Eager to fulfill the desire of his beloved, that hero of beautiful eyes, That youth, of the splendour like the color of the gold, having a body as strong as that of the lion, treading like a mad elephant and possessing the prowess of a mad elephant. Having coppery eyes like those of a mad elephant and possessing the prowess of checking a mad elephant, began to roam on the romantic sides of the Gandhamadana with two beautiful eyes uplifted and thus displaying a novel beauty. The wives of the Yakshas and the Gandharvas, sitting invisible by the side of their husbands, stared at him turning their faces and making various motions. He (then) remembered the various woes caused by Duryodhana.

BORI CE: 03-146-034

संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-023

द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
सोऽचिन्तयद् गते स्वर्गमर्जुने मयि चागते

M. N. Dutt: Eager to do the favourite work of Draupadi exiled in the forest, he thought, "Now that Arjuna had gone to heaven and I have come away

BORI CE: 03-146-035

सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते
पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः

BORI CE: 03-146-036

स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः

MN DUTT: 02-146-023

द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
सोऽचिन्तयद् गते स्वर्गमर्जुने मयि चागते

MN DUTT: 02-146-024

पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः
स्नेहान्नरवरो नूनमविश्वासाद् बलस्य च
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः
कथं तु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्
३४

M. N. Dutt: Eager to do the favourite work of Draupadi exiled in the forest, he thought, "Now that Arjuna had gone to heaven and I have come away In search of the flowers, what will Yudhishthira now do from affection; and doubting their prowess, that foremost of men Yudhishthira will not allow Nakula and Sahadeva to come in search of us. How can I obtain the flowers soon?" He thought thus.

BORI CE: 03-146-037

कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-025

प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु

M. N. Dutt: And that foremost of men proceeded with the speed of the king of birds (Garuda), with his mind and sight fixed on the delightful sides of the mountain.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-026

द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ
कम्पयन् मेदिनी पद्भ्यां निर्घात इव पर्वसु

M. N. Dutt: Having the words of Draupadi as his provisions for the journey, Bhima went with greater speed, shaking the earth with his tread as does a hurricane.

BORI CE: 03-146-038

कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु
त्रासयन्गजयूथानि वातरंहा वृकोदरः

BORI CE: 03-146-039

सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली

BORI CE: 03-146-040

लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः
विनर्दमानोऽतिभृशं सविद्युदिव तोयदः

MN DUTT: 02-146-026

द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ
कम्पयन् मेदिनी पद्भ्यां निर्घात इव पर्वसु

MN DUTT: 02-146-027

त्रासयन् गजयूथानि वातरंहा वृकोदरः
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः
उन्मूलयन् महावृक्षान् पोथयंस्तरसा बली
लतावल्लीश्च वेगेन विकर्षन् पाण्डुनन्दनः
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः

MN DUTT: 02-146-028

विनर्दमानोऽतिभृशं सविधुदिव तोयदः
तेन शब्देन महता भीमस्य प्रतिबोधिता:

M. N. Dutt: Having the words of Draupadi as his provisions for the journey, Bhima went with greater speed, shaking the earth with his tread as does a hurricane. Frightening the herds of elephants, the lions, tigers and deer, uprooting and crushing large trees, forcibly tearing plants and creepers like an elephant ascending higher and higher the summit of a mountain. He roared fearfully as does the clouds surcharged with lightning. Awakened by the loud roaring of Bhima,

BORI CE: 03-146-041

तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो
त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-029

गुहां संतत्यजुर्व्याघ्रो निलिल्युर्वनवासिनः
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः

M. N. Dutt: Tigers came out of their dens while other wild animals hid themselves in their own. The birds flew away in alarm and herds of deer ran (in all directions).

Corresponding verse not found in BORI CE

MN DUTT: 02-146-030

ऋक्षाश्चोत्ससृजुर्वृक्षांस्तत्यजुर्हरयो गुहाम्
व्यजृम्भन्त महासिंहा महिषाश्चावलोकयन्

M. N. Dutt: Birds left the trees, tigers forsook their dens, the mighty lions were roused from their slumber and the buffaloes stared,

Corresponding verse not found in BORI CE

MN DUTT: 02-146-031

तेन वित्रासिता नागाः करेणुपरिवारिताः
तद् वनं स परित्यज्य जग्मुरन्यन्महावनम्

M. N. Dutt: The elephants in great alarm surrounded by the female elephants felt that forest and ran to more extensive ones.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-032

वराहमृगसंघाश्च महिषाश्च वनेचराः
व्याघ्रगोमायुसंघाश्च प्रणेदुर्गवयैः सह

M. N. Dutt: The boars, the deer, the lions, the buffaloes, the tigers, the jackals and the Gavyas and all other wild animals in herds began to cry.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-033

रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवा:
शुकाः पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिशः

M. N. Dutt: The ruddy goose, the Yallendulas, the ducks, the kapandavas, the plavas, the parrots, the male kokilas and the herons all flew in confusion in all directions.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-034

तथान्ये दर्पिता नागा: करेणुशरपीडिताः
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन्

M. N. Dutt: Some proud elephants, urged by female elephants and also some lions and tigers in great anger rushed at Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-035

शकृन्मूत्रं च मुञ्चानां भयविभ्रान्तमानसाः
व्यादितास्या महारौद्रा व्यनदन् भीषणान् रवान्

M. N. Dutt: As they were bewildered with fear, these fearful animals discharge urine and dung and set up loud yells with gaping mouths.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-036

ततो वायुसुतः क्रोधात् स्वबाहुबलमाश्रितः
गजेनान्यान् गजाञ्छ्रीमान् सिंहं सिंहेन वा विभुः
४७
तलप्रहारैरन्यांश्च व्यहनत् पाण्डवो बली
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः

M. N. Dutt: Thereupon the illustrious and the handsome son of Vayu, the mighty Pandava, depending on his own strength of arms, began to kill in anger one elephant with another elephant and one lion with another lion. He killed others (smaller animals) with slaps. Being thus killed by Bhima, the lions, the tigers, the leopards,

Corresponding verse not found in BORI CE

MN DUTT: 02-146-037

भयाद् विससृजुर्भीमं शकृन्मूत्रं च सुनुवुः
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः
वनं पाण्डुसुतः श्रीमाञ्छब्देनापूरयन् दिशः
अथापश्यन्महाबाहुर्गन्धमादनसानुषु

M. N. Dutt: Loudly cried and discharged urine and dung in great fear. The handsome son of Pandu, the mighty armed hero, entered into that forest resounding all sides with his shouts. The mighty armed hero then saw on the slopes of the Gandhamadana.

BORI CE: 03-146-042

अथापश्यन्महाबाहुर्गन्धमादनसानुषु
सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम्

BORI CE: 03-146-043

तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान्

BORI CE: 03-146-044

उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान्
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः

MN DUTT: 02-146-037

भयाद् विससृजुर्भीमं शकृन्मूत्रं च सुनुवुः
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः
वनं पाण्डुसुतः श्रीमाञ्छब्देनापूरयन् दिशः
अथापश्यन्महाबाहुर्गन्धमादनसानुषु

MN DUTT: 02-146-038

सुरम्यं कदलीषण्ड बहुयोजनविस्तृतम्
तमभ्यगच्छद् वेगेन क्षोभयिष्यन् महाबलः

MN DUTT: 02-146-039

महागज इवास्रावी प्रभञ्जन् विविधान् दुमान्
उत्पाट्य कदलीस्तम्भान् बहुतालसमुच्छ्यान्

MN DUTT: 02-146-040

चिक्षेप तरसा भीमः समन्ताद् बलिनां वरः
विनदन् सुमहातेजा नृसिंह इव दर्पितः

M. N. Dutt: Loudly cried and discharged urine and dung in great fear. The handsome son of Pandu, the mighty armed hero, entered into that forest resounding all sides with his shouts. The mighty armed hero then saw on the slopes of the Gandhamadana. A charming forest of plantain trees extending to many yojanas. The greatly powerful hero, agitating (the forest), went with great speed towards it. Like a large elephant breaking many trees and uprooting innumerable plantain trees as high as many palm trees put one upon the other. That foremost of all strong men Bhima threw them on all sides; that greatly powerful hero, as proud as a lion, sent up loud shouts.

BORI CE: 03-146-045

ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च
रुरुवारणसंघाश्च महिषाश्च जलाश्रयाः

MN DUTT: 02-146-041

ततः सत्त्वान्युपाक्रामद् बहूनि सुमहान्ति च
रुरुवानर सिंहांश्च महिषांश्च जलाशयान्

M. N. Dutt: Then he met with innumerable huge animals, deer, monkeys, lions, buffaloes and also aquatic animals.

BORI CE: 03-146-046

सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमभिद्रवन्
व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-047

ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः
गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-048

ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः
भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-049

प्रविवेश ततः क्षिप्रं तानपास्य महाबलः
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-050

तेन शब्देन चोग्रेण भीमसेनरवेण च
वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः

MN DUTT: 02-146-042

तेन शब्देन चैवाथ भीमसेनरवेण च
वनान्तरगताश्चापि वित्रेसुगपक्षिणः

M. N. Dutt: With the roarings of these (animals), as well as with the shouts of Bhima, the wild animals living in distant forests were also alarmed.

BORI CE: 03-146-051

तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम्
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः

BORI CE: 03-146-052

तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः

MN DUTT: 02-146-043

तं शब्द सहसा श्रुत्वा मृगपक्षिसमीरितम्
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः
तानौदकान् पक्षिगणान् निरीक्ष्य भरतर्षभः
तानेवानुसरन् रम्यं ददर्श सुमहत् सरः

M. N. Dutt: Having heard this noise of the beasts and birds, thousands of aquatic fowls suddenly rose into air. That foremost of the Bharata race (Bhima), then went in that direction. He then saw a vast and romantic lake.

BORI CE: 03-146-053

काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः
वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः

MN DUTT: 02-146-044

काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः
वीज्यमानमिवाक्षोभ्यं तीरात् तीरविसर्पिभिः

M. N. Dutt: That fathomless lake was being fanned by the golden plantain trees on its banks, which were slowly shaken by the soft breeze.

BORI CE: 03-146-054

तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम्
महागज इवोद्दामश्चिक्रीड बलवद्बली
विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः

MN DUTT: 02-146-045

तत् सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्
महागज इवोद्दामश्चिक्रीड बलवद् बली

M. N. Dutt: Going down to the waters of that lake adorned with innumerable lotuses and lilies, that greatly powerful hero sported merrily there like a mighty elephant in rut.

BORI CE: 03-146-055

ततोऽवगाह्य वेगेन तद्वनं बहुपादपम्
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-046

विक्रीड्य तस्मिन् सुचिरमुत्ततारामितद्युतिः
ततोऽध्यगन्तुं वेगेन तद् वनं बहुपादपम्

M. N. Dutt: Having sported there for a long while, that immeasurably effulgent hero got up in order to enter quickly into the forest abounding in trees.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-047

दध्मौ च शङ्ख स्वनवत् सर्वप्राणेन पाण्डवः आस्फोटयच्च बलवान् भीमः संनादयन् दिशः

M. N. Dutt: Then the Pandava (Bhima) sounded with all his might his loud-blowing conch. Striking his arms with his arms, the mighty Bhima made all the points of heaven resound.

BORI CE: 03-146-056

तस्य शङ्खस्य शब्देन भीमसेनरवेण च
बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः

MN DUTT: 02-146-048

तस्य शङ्खस्य शब्देन भीमसेनरवेण च
बाहुशब्देन चोग्रेण नदन्तीव गिरेगुहाः

M. N. Dutt: Filled with the sounds of the conch and with the shouts of Bhimasena and also with the sounds made by the striking of his arms, the caves of the mountains seemed roaring.

BORI CE: 03-146-057

तं वज्रनिष्पेषसममास्फोटितरवं भृशम्
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः

MN DUTT: 02-146-049

तं वज्रनिष्पेषसममास्फोटितमहारवम्
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः

M. N. Dutt: Hearing those loud striking of his arms resembling the roaring of thunder, the lions sleeping in their caves (awoke and) uttered great howls.

BORI CE: 03-146-058

सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः

MN DUTT: 02-146-050

सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत
मुक्तो विरावः सुमहान् पर्वतो येन पूरितः

M. N. Dutt: O descendant of Bharata, being frightened by the yelling of the lions, the elephants also sent forth tremendous roars which filled the mountain.

BORI CE: 03-146-059

तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः
प्राजृम्भत महाकायो हनूमान्नाम वानरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-051

तं तु नादं ततः श्रुत्वा मुक्तं वारणपुङ्गवैः
भ्रातरं भीमसेनं तु विज्ञाय हनुमान् कपिः

M. N. Dutt: Having heard these loud sounds and known that Bhimasena was his brother, the monkeychief, Hanuman, the ape.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-052

दिवंगमं रुरोधाथ मार्ग भीमस्य कारणात्
अनेन हि पथा मा वै गच्छेदिति विचार्य सः
आस्त एकायने मार्गे कदलीषण्डमण्डिते
भ्रातुर्भोमस्य रक्षार्थं तं मार्गमवरुध्य वै

M. N. Dutt: With the desire to do good to Bhima and to secure his safety, obstructed the path to heaven. Thinking thus, he lay across the narrow path adorned with plantain trees.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-053

मात्र प्राप्स्यति शापं वाधर्षणां वेति पाण्डवः
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः
प्राजृम्भत महाकायो हनूमान् नाम वानरः
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा

M. N. Dutt: With the object that the Pandava (Bhima) inight not meet with any curse or defeat by entering the plantain forest, the huge Hanuman lay down there as if overcome by drowsiness.

BORI CE: 03-146-060

कदलीषण्डमध्यस्थो निद्रावशगतस्तदा
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्
आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम्

MN DUTT: 02-146-054

जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्
आस्फोटयच्च लाडूलमिन्द्राशनिसमस्वनम्

M. N. Dutt: He began to yawn, lashing his long tail, which resembled a (sacrificial) pole consecrated to Indra and he roared like thunder.

BORI CE: 03-146-061

तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः
उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः

MN DUTT: 02-146-055

तस्य लाडूलनिनदं पर्वतः सुगुहामुखैः
उद्गारमिव गौर्नर्दनुत्ससर्ज समन्ततः

M. N. Dutt: On all sides round, the mountain echoed through the mouths of its caves. Those sounds were like the lowings of a cow.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-056

लाङ्कलास्फोटशब्दाच्च चलितः स महागिरिः
विघूर्णमानशिखरः समन्तात् पर्यशीर्यत

M. N. Dutt: Shaken by the sounds produced by the lashing of his tail, the mountain, with its summits, tottered and crumbled down on all sides.

BORI CE: 03-146-062

स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु

MN DUTT: 02-146-057

स लाडूलरवस्तस्य मत्तवारणनि:स्वनम्
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु

M. N. Dutt: Rising above the roaring of mad elephants, the sounds of the lashing of his tail spread over all the slopes of the mountain.

BORI CE: 03-146-063

स भीमसेनस्तं श्रुत्वा संप्रहृष्टतनूरुहः
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्

MN DUTT: 02-146-058

स भीमसेनस्तच्छ्रुत्त्वा सम्प्रहृष्टतनूरुहः
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्

M. N. Dutt: Having heard this noise, the down of Bhima's body stood on end. He began to roam over that plantain tree in search of the source of these sounds.

BORI CE: 03-146-064

कदलीवनमध्यस्थमथ पीने शिलातले
स ददर्श महाबाहुर्वानराधिपतिं स्थितम्

MN DUTT: 02-146-059

कदलीवनमध्यस्थमथ पीने शिलातले
ददर्श सुमहाबाहुर्वानराधिपति तदा

M. N. Dutt: The mighty-armed hero saw the monkeychief in the plantain forest, lying on an elevated rocky base. was

BORI CE: 03-146-065

विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम्
विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम्

MN DUTT: 02-146-060

विद्युत्सम्पातदुष्प्रेक्षं विद्युत्सम्पातपिङ्गलम्
विद्युत्सम्पातनिनदं विद्युत्सम्पातचञ्चलम्

M. N. Dutt: He was difficult to be looked at as a flash of lightning is; he was of coppery colour; he was as quick-moving as lightning.

BORI CE: 03-146-066

बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम्
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम्

MN DUTT: 02-146-061

बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम्
स्कन्धभूयिष्ठकायत्वात् तनुमध्यकटीतटम्

M. N. Dutt: He had a short fleshy neck supported on his shoulders; his waist slender in consequence of the fullness of his shoulders.

BORI CE: 03-146-067

किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम्

MN DUTT: 02-146-062

किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च
लाडूलेनोर्ध्वगतिनाध्वजेनेव विराजितम्

M. N. Dutt: His tail, covered with long hair and bent a little at the end, was raised up like a banner.

BORI CE: 03-146-068

रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम्
वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-146-063

ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकणं चलद्धृवम्
विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम्
अपश्यद् वदनं तस्य रश्मिवन्तमिवोडुपम्
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्

M. N. Dutt: He (Bhima) saw Hanumana's head furnished with small lips, coppery face, long tongue, red ears, brisk eyes and bare white teeth sharpened at the edge.

BORI CE: 03-146-069

वदनाभ्यन्तरगतैः शुक्लभासैरलंकृतम्
केसरोत्करसंमिश्रमशोकानामिवोत्करम्

BORI CE: 03-146-070

हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्
दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम्

BORI CE: 03-146-071

निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः
तं वानरवरं वीरमतिकायं महाबलम्

MN DUTT: 02-146-063

ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकणं चलद्धृवम्
विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम्
अपश्यद् वदनं तस्य रश्मिवन्तमिवोडुपम्
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्

MN DUTT: 02-146-064

केसरोत्करसम्मिश्रमशोकानामिवोत्करम्
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्

MN DUTT: 02-146-065

दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्
निरीक्षन्तममित्रघ्नं लोचनैर्मधुपिङ्गलैः

MN DUTT: 02-146-066

तं वानरवरंधीमानतिकायं महाबलम्
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम्
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन् महावने
अथोपसृज्य तरसा विभीर्भीमस्ततो बली
सिंहनादं चकारोग्रं वज्राशनिसमं बली
तेन शब्देन भीमस्य वित्रेसुमंगपक्षिणः

M. N. Dutt: He (Bhima) saw Hanumana's head furnished with small lips, coppery face, long tongue, red ears, brisk eyes and bare white teeth sharpened at the edge. His head was like the shining moon with hair scattered over, resembling a heap of Ashoka flowers. That greatly effulgent one was lying amidst the golden palm trees. Looking like a blazing fire with his effulgent body. That chastiser of foes was casting glances with his eyes reddened with intoxication. The intelligent Bhima saw that mighty and huge monkey-chief lying like a second Himalayas obstructing the path of heaven. Seeing him alone in that great forest the undaunted, the mighty-armed and the greatly strong Bhima, quickly came to him and uttered a loud lion-like roar. At his that loud roar, beasts and birds were terrified.

BORI CE: 03-146-072

अथोपसृत्य तरसा भीमो भीमपराक्रमः
सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-146-073

तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः
हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने
अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः

BORI CE: 03-146-074

स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत्
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः

BORI CE: 03-146-075

ननु नाम त्वया कार्या दया भूतेषु जानता
वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः

MN DUTT: 02-146-066

तं वानरवरंधीमानतिकायं महाबलम्
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम्
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन् महावने
अथोपसृज्य तरसा विभीर्भीमस्ततो बली
सिंहनादं चकारोग्रं वज्राशनिसमं बली
तेन शब्देन भीमस्य वित्रेसुमंगपक्षिणः

MN DUTT: 02-146-067

हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने
दृष्ट्वा तमथ सावज्ञं लोचनैमधुपिङ्गलैः
स्मितेन चैनमासाद्य हनूमानिदमब्रवीत्

MN DUTT: 02-146-068

हनूमानुवाच किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः
ननु नाम त्वया कार्या दया भूतेषु जानता

MN DUTT: 02-146-069

वयंधर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः
नरास्तु बुद्धिसम्पन्ना दया कुर्वन्ति जन्तुषु

M. N. Dutt: The intelligent Bhima saw that mighty and huge monkey-chief lying like a second Himalayas obstructing the path of heaven. Seeing him alone in that great forest the undaunted, the mighty-armed and the greatly strong Bhima, quickly came to him and uttered a loud lion-like roar. At his that loud roar, beasts and birds were terrified. The greatly powerful Hanuman opened his eyes but partially and looked at him with thorough disregard with eyes reddened with intoxication. Then smilingly addressing him, he thus spoke to him. Hanuman said: Why have you awakened me, ill as I am? I was comfortably asleep. As you have reason, you should certainly show kindness to all creatures. Being born in the animal kingdom we do not know what Dharma is. But men having reason show kindness to all animals.

BORI CE: 03-146-076

मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

MN DUTT: 02-146-070

रेषु कर्मसु कथं देहवाक्चित्तदूषिषु
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

M. N. Dutt: Why do then men like your august self commit acts that are harmful alike to body, speech and heart and which are also destructive of virtue.

BORI CE: 03-146-077

न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया
अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान्

MN DUTT: 02-146-071

न त्वंधर्म विजानासि बुधा नोपासितास्त्वया
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान्

M. N. Dutt: You know not what virtue is. You have not taken advice from the wise men. You have but little sense and therefore from childishness you destroy lower animals.

BORI CE: 03-146-078

ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि

MN DUTT: 02-146-072

ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि

M. N. Dutt: Tell me who you are. Why have you come to the forest devoid of humanity and human beings?

Corresponding verse not found in BORI CE

MN DUTT: 02-146-073

क्व च त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ
अतः परमगम्योऽयं पर्वत: सुदुरारुहः

M. N. Dutt: O foremost of men, tell me also where you intend to go today. It is impossible to go any further; the yonder mountain is inaccessible.

BORI CE: 03-146-079

अतः परमगम्योऽयं पर्वतः सुदुरारुहः
विना सिद्धगतिं वीर गतिरत्र न विद्यते

MN DUTT: 02-146-073

क्व च त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ
अतः परमगम्योऽयं पर्वत: सुदुरारुहः

MN DUTT: 02-146-074

विना सिद्धगति वीर गतिरत्र न विद्यते
देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा

M. N. Dutt: O foremost of men, tell me also where you intend to go today. It is impossible to go any further; the yonder mountain is inaccessible. O hero, except success in asceticism there is no other means to go to that place. This is the way to the celestials regions. It is always impassable by men.

BORI CE: 03-146-080

कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो

MN DUTT: 02-146-075

कारुण्यात् त्वामहं वीर वारयामि निबोध मे
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो

M. N. Dutt: O hero, O lord, out of kindness I ask you, to desist. Listen to my words. Further up from this place you are not able to go. Therefore desist.

BORI CE: 03-146-081

इमान्यमृतकल्पानि मूलानि च फलानि च
भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम

MN DUTT: 02-146-076

स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ
इमान्यमृतकल्पानि मूलानि च फलानि च
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्
ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव

M. N. Dutt: O foremost of men, you are welcome here to day in every way. If you at all accept my words, then rest here partaking of fruits and roots as sweet as ambrosia. Do not for nothing be killed.

Home | About | Back to Book 03 Contents | ← Chapter 145 | Chapter 147 →