Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 147

BORI CE: 03-147-001

वैशंपायन उवाच
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः

MN DUTT: 02-147-001

वैशम्पायन उवाच एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्यधीमतः
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्षणः

M. N. Dutt: Vaishampayana said : O chastiser foes, having heard these words of the intelligent monkey chief, the heroic Bhima thus spoke to him.

BORI CE: 03-147-002

को भवान्किंनिमित्तं वा वानरं वपुराश्रितः
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति

MN DUTT: 02-147-002

भीम उवाच को भवान् किं निमित्तं वा वानरं वपुरास्थितः
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वां तु पृच्छति

M. N. Dutt: Bhima said: Who are your august self? For what reason you are in the shape of a monkey? It is a Kshatriya, an order next to the Brahmanas who asks you.

BORI CE: 03-147-003

कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः
पाण्डवो वायुतनयो भीमसेन इति श्रुतः

MN DUTT: 02-147-003

कौरवः सोमवंशीयः कुन्त्या गर्भेणधारितः
पाण्डवो वायुतनयो भीमसेन इति श्रुतः

M. N. Dutt: I am a descendant of Kuru, born in the Lunar dynasty, born by Kunti in her womb, a son of Pandu, begotten by Vayu, known by the name of Bhimasena.

BORI CE: 03-147-004

स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्
हनूमान्वायुतनयो वायुपुत्रमभाषत

MN DUTT: 02-147-004

स वाक्यं कुरुवीरस्य स्मितेन प्रतिगृह्य तत्
हनूमान् वायुतनयो वायुपुत्रमभाषत

M. N. Dutt: Vaishampayana said : Hearing the words of that Kuru hero, Hanuman smiled and that son of Vayu thus spoke to the son of Vayu (Bhima).

BORI CE: 03-147-005

वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम्
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्

MN DUTT: 02-147-005

हनूमानुवाच वानरोऽहं न ते मार्ग प्रदास्यामि यथेप्सितम्
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्

M. N. Dutt: Hanuman said : I am a monkey; I shall not grant you the passage you desire. Desist like an honest man and go back. Do not meet with destruction.

BORI CE: 03-147-006

भीम उवाच
वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर
प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम्

MN DUTT: 02-147-006

भीमसेन उवाच वैशसं वास्तु यद्वान्यन्न त्वां पृच्छामि वानर
प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम्

M. N. Dutt: Bhima said: O monkey, I do not ask you about destruction or anything else. Give me way. Arise, do not meet with grief at my hand.

BORI CE: 03-147-007

हनूमानुवाच
नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्

MN DUTT: 02-147-007

हनूमानुवाच नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्
यद्यवश्यं प्रयातव्यं लवयित्वा प्रयाहि माम्

M. N. Dutt: Hanuman said : I am suffering from illness, therefore I have no strength to rise. If you are resolved to go, then go overleaping me.

BORI CE: 03-147-008

भीम उवाच
निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये

MN DUTT: 02-147-008

भीम उवाच निर्गुणः परमात्मा तु देहं व्याप्यावतिष्ठते
तमहं ज्ञानविज्ञेयं नावमन्ये न लवये

M. N. Dutt: Bhima said: The attributes Supreme Soul pervades all bodies. I cannot disregard him who is knowable by only knowledge. Therefore I cannot overleap you.

BORI CE: 03-147-009

यद्यागमैर्न विन्देयं तमहं भूतभावनम्
क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम्

MN DUTT: 02-147-009

यद्यागमैर्न विद्यां च तमहं भूतभावनम्
क्रमेयं त्वां गिरि चैव हनूमानिव सागरम्

M. N. Dutt: Had I not known him from whom all creatures have become manifest, I would have overleaped you, also this mountain, even as Hanuman did the ocean.

BORI CE: 03-147-010

हनूमानुवाच
क एष हनुमान्नाम सागरो येन लङ्घितः
पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते

MN DUTT: 02-147-010

हनूमानुवाच कएष हनुमान् नाम सागरो येन लवित्तः
पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते

M. N. Dutt: Hanuman said: Who is he of the name of Hanuman who leaped over the ocean. O foremost of men I ask you, relate it if you can.

BORI CE: 03-147-011

भीम उवाच
भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः
रामायणेऽतिविख्यातः शूरो वानरपुंगवः

MN DUTT: 02-147-011

भीम उवाच भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः
रामायणेऽतिविख्यातः श्रीमान् वानरपुङ्गवः

M. N. Dutt: Bhima said: He was my brother, excellent in all accomplishments and endued with with both intelligence and strength. That handsome and foremost of monkeys is celebrated in the Ramayana.

BORI CE: 03-147-012

रामपत्नीकृते येन शतयोजनमायतः
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः

MN DUTT: 02-147-012

रामपत्नीकृते येन शतयोजनविस्तृतः
सागर: प्लवगेन्द्रेण क्रमेणैकेन लवित्तः

M. N. Dutt: The ocean extending over one hundred yojanas was leaped over by that monkey for Rama's wife.

BORI CE: 03-147-013

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे

MN DUTT: 02-147-013

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे

M. N. Dutt: That greatly powerful hero was my brother; I am equal to him in might, strength and prowess. I am able also to chastise you.

BORI CE: 03-147-014

उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम्
मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम्

MN DUTT: 02-147-014

उत्तिष्ठ देहि मे मार्ग पश्य चाद्य पौरुषम्
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम्

M. N. Dutt: Arise therefore, give me way or witness my prowess today. If you fail to do what I say, I send you to the abode of Yama.

BORI CE: 03-147-015

वैशंपायन उवाच
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम्
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत्

MN DUTT: 02-147-015

मे वैशम्पायन उवाच विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम्
हृदयेनावहस्यैनं हनूमान् वाक्यमब्रवीत्

M. N. Dutt: Vaishampayana said: Knowing him to be intoxicated and proud of his strength of arms. Hanuman slighted him (very much) in his mind and he thus spoke to him.

BORI CE: 03-147-016

प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम्

MN DUTT: 02-147-016

हनूमानुवाच प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ
ममानुकम्पया त्वेतत् पुच्छमुत्सार्य गम्यताम्

M. N. Dutt: Hanuman said: O sinless one, be kind towards me. I have no strength to rise in consequence of old age. From pity for me go by moving aside my tail.

Corresponding verse not found in BORI CE

MN DUTT: 02-147-017

वैशम्पायन उवाच एवमुक्ते हनुमता हीनवीर्यपराक्रमम्
मनसाचिन्तयद् भीमः स्वबाहुबलदर्पितः

M. N. Dutt: Vaishampayana said : Having been thus addressed by Hanuman, Bhima, proud of his own strength, thought in his mind that one (Hanuman) to be destitute of energy and prowess.

Corresponding verse not found in BORI CE

MN DUTT: 02-147-018

पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम्
सालोश्यमन्तकस्यैनं नयाम्यद्येह वानरम्

M. N. Dutt: He thought, “Taking fast hold of his tale I will send this monkey destitute of energy and prowess to the abode of Yama."

BORI CE: 03-147-017

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः

MN DUTT: 02-147-019

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः

M. N. Dutt: Therefore with a smile, Bhima carelessly took hold of the tail with his left hand, but he could not move that tail of the mighty monkey.

BORI CE: 03-147-018

उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः

MN DUTT: 02-147-020

उच्चिक्षेप पुनर्दोवा॑मिन्द्रायुधमिवोच्छ्रितम्
नोद्धर्तुमशकद् भीमो दोर्ध्यामपि महाबलः

M. N. Dutt: Then with both arms he pulled the tail resembling the sacrificial) pole raised up in honour of Indra. But the mighty Bhima failed to raise the tail with both his arms.

BORI CE: 03-147-019

उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह

MN DUTT: 02-147-021

उत्क्षिप्तभूर्विवृत्ताक्षः संहतभृकुटीमुखः
स्विन्नगात्रोऽभवद् भीमो न चोद्धर्तुं शशाक तम्

M. N. Dutt: His eyes were contracted up and his eye falls rolled, his face was contracted into wrinkles and his body was covered with sweat but still he failed to raise it.

BORI CE: 03-147-020

यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः

MN DUTT: 02-147-022

यत्नवानपि तु श्रीमॉल्लाङ्कलोद्धरणोद्धरः
कयेः पार्श्वगतो भीमस्तस्थौ व्रीडानताननः

M. N. Dutt: When he failed to raise it after many attempts, the illustrious Bhima came to the side of the monkey and stood before him in great shame.

BORI CE: 03-147-021

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम

MN DUTT: 02-147-023

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम

M. N. Dutt: That son of Kunti bowing down his head and joining his two hands, thus spoke to him, "O foremost of monkeys, be kind towards me. Forgive my harsh words.

BORI CE: 03-147-022

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः
पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक्

MN DUTT: 02-147-024

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः
पृष्टः सन् काम्यया ब्रूहि कस्त्वं वानररूपधृक्

M. N. Dutt: Are you a Siddha, a celestials, a Gandharva or a Guhaka, I ask you in curiosity. Who are you in the shape of a monkey?

Corresponding verse not found in BORI CE

MN DUTT: 02-147-025

न चेद् गुह्यं महाबाहो श्रोतव्यं चेद् भवेन्मम्
शिष्यवत् त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ

M. N. Dutt: O mighty armed hero (tell me) if it is not a secret and if I deserve to hear it. O sinless one, I seek your refuge and ask you as a disciple.

BORI CE: 03-147-023

हनूमानुवाच
यत्ते मम परिज्ञाने कौतूहलमरिंदम
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन

MN DUTT: 02-147-026

हनूमानुवाच यत् ते मम परिज्ञाने कौतूहलमरिदम
तत् सर्वमखिलेन त्वं शृणु पाण्डवनन्दन

M. N. Dutt: Hanuman said: O chastiser of foes, as you are curious to know all about me, I shall narrate to you all. O son of Pandu, listen to it.

BORI CE: 03-147-024

अहं केसरिणः क्षेत्रे वायुना जगदायुषा
जातः कमलपत्राक्ष हनूमान्नाम वानरः

MN DUTT: 02-147-027

अहं केसरिणः क्षेत्रे वायुना जगदायुषा
जातः कमलपत्राक्ष हनूमान् नाम वानरः

M. N. Dutt: O lotus eyed hero, I am born in the womb of Kesari, begotten by Vayu who is the life of the universe. I am the monkey, named Hanuman.

BORI CE: 03-147-025

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्
सर्ववानरराजानौ सर्ववानरयूथपाः

BORI CE: 03-147-026

उपतस्थुर्महावीर्या मम चामित्रकर्शन
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा

MN DUTT: 02-147-028

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्
सर्वे वानरराजानस्तथा वानरयूथपाः
उपतस्थुर्महावीर्या मम चामित्रकर्षण
सुग्रीवेणाभवत् प्रीतिरनिलस्याग्निना यथा

M. N. Dutt: O chastiser of foes, all the mighty monkey chiefs waited upon that son of the sun, Sugriva and that son of Indra, Bali, Friendship between Sugriva and myself was like that between the wind and the fire.

BORI CE: 03-147-027

निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्

MN DUTT: 02-147-029

निकृत: स ततो भ्रात्रा कस्मिश्चित् कारणान्तरे
ऋष्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्

M. N. Dutt: For some cause Sugriva was driven out by his brother and lived for a long time with me at the Hrishvamukha.

BORI CE: 03-147-028

अथ दाशरथिर्वीरो रामो नाम महाबलः
विष्णुर्मानुषरूपेण चचार वसुधामिमाम्

MN DUTT: 02-147-030

अथ दाशरथिर्वीरो रामो नाम महाबलः
विष्णुर्मानुषरूपेण चचार वसुधातमल्

M. N. Dutt: Once upon a time, the greatly powerful son of Dasharatha by name Rama who was Vishnu in human form wandered over the earth.

BORI CE: 03-147-029

स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः

MN DUTT: 02-147-031

स पितुः प्रियमन्विच्छन् सहभार्यः सहानुजः
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः

M. N. Dutt: In order to please his father, he with his wife and brother, armed with the best of bows, resided in the Dandaka forest.

BORI CE: 03-147-030

तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-147-032

तस्या भार्या जनस्थानाच्छलेनापाहृता बलात्
राक्षसेन्द्रेण बलिना रावणेन दुरात्मना
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा
वञ्चयित्वा नरव्याघ्रं मारीचेन तदानघ

M. N. Dutt: O sinless one, his wife was carried away by force and by stratagem from Janasthana by the mighty lord of the Rakshasas, the wicked minded Ravana deceiving that foremost of men through the Rakshasa Maricha who assumed the forn of a deer marked with gems and golden spots.

BORI CE: 03-147-031

हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम्

MN DUTT: 02-148-001

हनूमानुवाच हृतदारः सह भ्रात्रा पत्नी मार्गन् स राघवः
दृष्टवाशैलशिखरे सुग्रीवं वानरर्षभम्

M. N. Dutt: Hanuman said: Having thus lost his wife while that descendant of Raghu was searching his wife with his brother, he met with the monkey chief Sugriva on the summit of the mountain.

BORI CE: 03-147-032

तेन तस्याभवत्सख्यं राघवस्य महात्मनः
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत्
स हरीन्प्रेषयामास सीतायाः परिमार्गणे

MN DUTT: 02-148-002

तेन तस्याभवत् सख्यं राघवस्य महात्मनः
स हत्वा वालिनं राज्ये सुग्रीवमभिषिक्तवान्

M. N. Dutt: Then a friendship was contracted between that high-souled descendant of Raghu and Sugriva. Killing Bali, he gave him (Sugriva) the kingdom.

BORI CE: 03-147-033

ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम्
तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-003

स राज्यं प्राप्य सुग्रीवं सीतायाः परिमार्गणे
वानरान् प्रेषयामास शतशोऽथ सहस्रशः

M. N. Dutt: Having obtained the kingdom, Sugriva sent away hundreds and thousands of monkeys to search out Sita.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-004

ततो वानरकोटीभिः सहितोऽहं नरर्षभ
सीतां मार्गन्महाबाहो प्रयातो दक्षिणां दिशम्

M. N. Dutt: O foremost of men, O mighty armed hero, I also with numerous other monkeys set out towards the south in search of Sita.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-005

ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना
सम्पातिना समाख्याता रावणस्य निवेशने

M. N. Dutt: Thereupon I learned the tidings of Sita from a mighty vulture named Sampati that she was in the abode of Ravana.

BORI CE: 03-147-034

ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः
शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः

MN DUTT: 02-148-006

ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः
शतयोजनविस्तीर्णमर्णवं सहसाऽऽप्लुतः

M. N. Dutt: Thereupon to accomplish the work of Rama of stainless deeds, I suddenly leaped over the ocean extending one hundred yojanas.

BORI CE: 03-147-035

दृष्टा सा च मया देवी रावणस्य निवेशने
प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-147-036

ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान्
पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-007

अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम्
सुत जनकराजस्य सीतां सुरसुतोपमाम्
दृष्टवान् भरतश्रेष्ठ रावणस्य निवेशने
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम्

M. N. Dutt: O best of the Bharata race, having crossed by my own prowess the ocean, the abode of sharks and crocodiles, I saw the daughter of king Janaka, celestials like Sita in the abode Ravana. Having interviewed with that lady, the Veda princess, the beloved of Rama.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-008

दग्ध्वा लङ्कामशेषेण साट्टप्राकारतोरणाम्
प्रत्यागतश्चास्य पुनर्नाम तत्र प्रकाश्य वै

M. N. Dutt: And burnt the whole of Lanka with its towers, ramparts and gates and proclaimed my name there, I returned.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-009

मद्वाक्यं चावधार्याशु रामो राजीवलोचनः
स बुद्धिपूर्वं सैन्यस्य बद्ध्वा सेतुं महोदधौ

M. N. Dutt: Having heard everything from ine, the lotuseyed Rama fixed upon the course of his action and made with the help of his soldiers a bridge over the great ocean.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-010

वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम्
ततो रामेण वीरेण हत्वा तान् सर्वराक्षसान्

M. N. Dutt: He crossed the great ocean followed by million of monkeys. Thereupon all the Rakshasas were killed by Rama's prowess,

Corresponding verse not found in BORI CE

MN DUTT: 02-148-011

रणे तु राक्षसगणं रावणं लोकरावणम्
निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम्

M. N. Dutt: And also Ravana, that oppressor of the world, the king of the Rakshasas with all his Rakshasa relatives, brothers, sons and kindred.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-012

राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम्
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलम्

M. N. Dutt: Rama installed on the throne of Lanka, the Rakshasa chief Vibhishana who was virtuous, reverent and kind to devoted followers.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-013

ततः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा
तयैव सहितः साध्व्या पल्या रामो महायशाः
गत्वा ततोऽतित्वरितः स्वां पुरी रघुनन्दनः
अध्यावसत् ततोऽयोध्यामयोध्यां द्विषतां प्रभुः

M. N. Dutt: Then Rama recovered his wife like the lost Vedic lore. Then the greatly illustrious Rama, the descendant of Raghu, with his devoted wife went speedily to his own city of Ayodhya, inaccessible to enemies. That lord then dwelt there.

Corresponding verse not found in BORI CE

MN DUTT: 02-148-014

ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः
वरं मया याचितोऽसौ रामो राजीवलोचनः

M. N. Dutt: When that foremost of kings was established in his kingdom, I asked a boon from the lotus eyed Rama.

BORI CE: 03-147-037

ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया
यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन्
तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत्

MN DUTT: 02-148-015

यावद् राम कथेयं ते भवेल्लोकेषु शत्रुहन्
तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत्

M. N. Dutt: I said, "O chastiser of foes, O Rama, let me live as long as the history of your deeds remains extant on earth. Thereupon he said, “So be it."

Corresponding verse not found in BORI CE

MN DUTT: 02-148-016

सीताप्रसादाच्च सदा मामिहस्थमरिदम
उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः

M. N. Dutt: O chastiser of foes, O Bhima, through the grace of Sita, all excellent objects of enjoyments are supplied to me who always live in this place.

BORI CE: 03-147-038

दश वर्षसहस्राणि दश वर्षशतानि च
राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः

MN DUTT: 02-148-017

दशवर्षसहस्राणि दशवर्षशतानि च
राज्यं कारितवान् रामस्ततः स्वभवनं गतः

M. N. Dutt: Rama reigned ten thousand ten hundred years. Then he ascended his own abode.

BORI CE: 03-147-039

तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम्

MN DUTT: 02-148-018

तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ
तस्य वीरस्य चरितं गायन्तो रमयन्ति माम्

M. N. Dutt: O child, O sinless one, since then Apsaras and the Gandharvas delight me by singing the great deeds of that great hero,

BORI CE: 03-147-040

अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम्
धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत

BORI CE: 03-147-041

दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः
यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि

MN DUTT: 02-148-019

अयं च मार्गो मर्त्यानामगम्य: कुरुनन्दन
ततोऽहं रुद्धवान् मार्गं तवेमं देवसेवितम्
धर्षयेद् वा शपेद् वापि मा कश्चिदिति भारत
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः
यदर्थमागतश्चासि अत एव सरश्च तत्

M. N. Dutt: O descendant of Kuru, this passage is impassable to mortals; for this reason and as also with the view that none may defeat or curse you, I have obstructed your passage trodden by the celestials. This is one of the paths to heaven. Mortals cannot pass this way. But the lake in search of which you have come lies in that direction.

Home | About | Back to Book 03 Contents | ← Chapter 146 | Chapter 148 →