Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 148

BORI CE: 03-148-001

वैशंपायन उवाच
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्

MN DUTT: 02-149-001

वैशम्पायन उवाच एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः

M. N. Dutt: Vaishampayana said : Having been thus addressed, the mighty armed and greatly powerful Bhimasena cheerfully bowed down his head to his brother Hanuman.

Corresponding verse not found in BORI CE

MN DUTT: 02-149-002

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्
मयाधन्यतरो नास्ति यदार्यं हृष्टवानहम्

M. N. Dutt: He spoke in mild words to the monkey chief, Hanuman, "None is more fortunate than I am for I have been able to see my brother.

BORI CE: 03-148-002

मया धन्यतरो नास्ति यदार्यं दृष्टवानहम्
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्

MN DUTT: 02-149-002

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्
मयाधन्यतरो नास्ति यदार्यं हृष्टवानहम्

MN DUTT: 02-149-003

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्
एकं तु कृतमिच्छामि त्वयाद्य प्रियमात्मनः

M. N. Dutt: He spoke in mild words to the monkey chief, Hanuman, "None is more fortunate than I am for I have been able to see my brother. It is a great favour shown to me. I have been greatly pleased with you. Now I desire that you will today fulfill my wish.

BORI CE: 03-148-003

एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम
यत्ते तदासीत्प्लवतः सागरं मकरालयम्
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्

MN DUTT: 02-149-004

यत् ते तदाऽऽसीत् प्लवतः सागरं मकरालयम्
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्

M. N. Dutt: O hero, I desire to see your that matchless form which you had at the time when you jumped across the ocean, that abode of crocodiles and sharks.

BORI CE: 03-148-004

एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्

MN DUTT: 02-149-005

एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्

M. N. Dutt: I shall be then satisfied and I shall have faith in your words.” Having been thus addressed, that greatly powerful one smilingly thus replied,

BORI CE: 03-148-005

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्

MN DUTT: 02-149-006

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्
कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम्

M. N. Dutt: "My that form neither you nor any one else can see. The state of things was different at that age. It does not exist now.

BORI CE: 03-148-006

अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे

MN DUTT: 02-149-007

अन्यः कृतयुगे कालस्त्रेतायां द्वापरे परः
अयं प्रध्वंसन: कालो नाद्य तद् रूपमस्ति मे

M. N. Dutt: In the Krita Yuga, the state of things was one, in the Treta another and in the Dvapara another. Diminution (of everything) is taking place in this age. I have (therefore) not that form today.

BORI CE: 03-148-007

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः
कालं समनुवर्तन्ते यथा भावा युगे युगे
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च

MN DUTT: 02-149-008

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः
कालं समनुवर्तन्ते यथा भावा युगे युगे

M. N. Dutt: The ground, the rivers, the plants, the rocks, the Siddhas, the celestials, the great Rishis, all conform to Time, as it comes to be in the different Yugas.

BORI CE: 03-148-008

तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह
युगं समनुवर्तामि कालो हि दुरतिक्रमः

MN DUTT: 02-149-009

बलवर्णप्रभावा हि प्रहीयन्त्युद्भवन्ति च
तदलं वत तद् रूपं द्रष्टुं कुरुकुलोद्वह
युगं समनुवामि कालो हि दुरतिक्रमः

M. N. Dutt: O perpetuator of the Kuru race, therefore do not desire to see my former form. I am following the tendency of this (present) age. Time is irresistible.

BORI CE: 03-148-009

भीम उवाच
युगसंख्यां समाचक्ष्व आचारं च युगे युगे
धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ

MN DUTT: 02-149-010

भीम उवाच युगसंख्यां समाचक्ष्व आचारं च युगे युगे
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ

M. N. Dutt: Tell me what is the duration of different Yugas and what are the different manners and customs, virtue, pleasure and profit, acts, prowess, life and death in those different ages.

BORI CE: 03-148-010

हनूमानुवाच
कृतं नाम युगं तात यत्र धर्मः सनातनः
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे

MN DUTT: 02-149-011

हनूमानुवाच कृतं नाम युगं तात यत्रधर्मः सनातनः
कृतमेव न कर्तव्यं तस्मिन् काले युगोत्तमे

M. N. Dutt: O child, that Yuga was called Krita when only one true eternal religion was extant. In that best of Yugas everyone had religious perfection. There was no need for performing (any) religious act.

BORI CE: 03-148-011

न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः
ततः कृतयुगं नाम कालेन गुणतां गतम्

MN DUTT: 02-149-012

न तत्रधर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः
ततः कृतयुगं नाम कालेन गुणतां गतम्

M. N. Dutt: Virtue then knew no decrease. It was for this reason that Yuga was called Krita (perfect). In course of time it lost all its attributes.

BORI CE: 03-148-012

देवदानवगन्धर्वयक्षराक्षसपन्नगाः
नासन्कृतयुगे तात तदा न क्रयविक्रयाः

MN DUTT: 02-149-013

देवदानवगन्धर्वयक्षराक्षसपन्नगाः
नासन् कृतयुगे तात तदा न क्रयविक्रयः

M. N. Dutt: O child, in the Krita Yuga there were no celestials, no Danavas, no Gandharvas, no Yakshas, no Rakshasas and no Nagas. There was neither buying nor selling.

BORI CE: 03-148-013

न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी
अभिध्याय फलं तत्र धर्मः संन्यास एव च

MN DUTT: 02-149-014

न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी
अभिध्याय फलं तत्रधर्मः संन्यास एव च

M. N. Dutt: The Sama, the Rick, the Vayu (Vedas) did not exist. There was no manual labour. The necessaries of life were procured only by thinking for them. The only Dharma was then renunciation.

BORI CE: 03-148-014

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः
नासूया नापि रुदितं न दर्पो नापि पैशुनम्

BORI CE: 03-148-015

न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम्
न भयं न च संतापो न चेर्ष्या न च मत्सरः

MN DUTT: 02-149-015

न तस्मिन् युगसंसर्गे व्याधयो नेन्द्रियक्षयः
नासूया नापि रुदितं न दो नापि वैकृतम्
न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम्
न भयं नापि संतापो न चेा न च मत्सरः

M. N. Dutt: In that Yuga there was neither disease nor the decay of the senses. There was neither Imalice, nor pride, nor hypocrisy nor discord, nor ill-will nor cunningness, nor fear, nor misery, nor envy, nor covetousness.

BORI CE: 03-148-016

ततः परमकं ब्रह्म या गतिर्योगिनां परा
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा

MN DUTT: 02-149-016

ततः परमकं ब्रह्म सा गतियोगिनां परा
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा

M. N. Dutt: For this reason, even that chief refuge of all Yugas, the Supreme Brahma was attainable to all. The white cloth-wearing Narayana (also was the soul of all creatures,

BORI CE: 03-148-017

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः

MN DUTT: 02-149-017

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः
कृते युगे समभवन् स्वकर्मनिरताः प्रजाः

M. N. Dutt: In the Krita Yuga, the distinctive characteristics of the Brahmanas, the Kshatriyas, the Vaishyas and the Sudras were the same and all men were engaged in their own respective duties.

BORI CE: 03-148-018

समाश्रमं समाचारं समज्ञानमतीबलम्
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन्

MN DUTT: 02-149-018

समाश्रयं समाचारं समज्ञानं च केवलम्
तदा हि समकर्माणो वर्णाधर्मानवाप्नुवन्

M. N. Dutt: Brahma was then the sole refuge (of all men), there manners and customs were adopted to the attainments of Brahma, the object of their knowledge was Brahina; all their acts also had reference to Brahma. Thus men of all orders obtained equal merit.

BORI CE: 03-148-019

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः

MN DUTT: 02-149-019

एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः
पृथग्धर्मास्त्वेकवेदाधर्ममेकमनुव्रताः

M. N. Dutt: One uniform Soul was the object of their meditation, there was but one religion and one ordinance. Though Though they had different characteristics, they followed one Veda and they had one religion.

BORI CE: 03-148-020

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम्

MN DUTT: 02-149-020

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना
अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम्

M. N. Dutt: According to the divisions of time, they led the four modes of life without aiming at any object. Thus they obtained (final) emancipation.

BORI CE: 03-148-021

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः

MN DUTT: 02-149-021

आत्मयोगसमायुक्तोधर्मोऽयं कृतलक्षणः
कृते युगे चतुष्पादश्चातुर्वण्यस्य शाश्वतः

M. N. Dutt: The sign of Krita Yuga was that the religion thian consisted of the identification of self with Brahma. In the Krita age the four orders had eternal fourfold measure.

BORI CE: 03-148-022

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते

MN DUTT: 02-149-022

एतत् कृतयुगं नाम त्रैगुण्यपरिवर्जितम्
त्रेतामपि निबोध त्वं यस्मिन् खत्रं प्रवर्तते

M. N. Dutt: Such was Krita Yuga devoid of the these qualities. Now hear from me all about the Treta Yuga in which sacrifices were introduced (in the word).

BORI CE: 03-148-023

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः

MN DUTT: 02-149-023

पादेन हसतेधर्मो रक्ततां याति चाच्युतः
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः

M. N. Dutt: (In this age) virtue decreased by a quarter and Narayana assumed a red colour. Men practised truth and devoted themselves to religion and religious rites.

BORI CE: 03-148-024

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः
त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः

MN DUTT: 02-149-024

ततो यज्ञाः प्रवर्तन्तेधर्माश्च विविधाः क्रियाः
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः

M. N. Dutt: Thus sacrifices were introduced and many religious rites came to be performed. In the Treta Yuga men began to devise to attain an object and they attained to it by performing (religious) acts and (giving away) gifts.

BORI CE: 03-148-025

प्रचलन्ति न वै धर्मात्तपोदानपरायणाः
स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन्

MN DUTT: 02-149-025

प्रचलन्ति न वैधर्मात् तपोदानपरायणाः
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन्

M. N. Dutt: Men never deviated from virtue and they were always engaged in asceticism and the bestowal of gifts. The four orders were devoted to their respective duties and they performed (religious) rites. Such were the men in the Treta Yuga.

BORI CE: 03-148-026

द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते
विष्णुर्वै पीततां याति चतुर्धा वेद एव च

MN DUTT: 02-149-026

द्वापरे च युगेधर्मो द्विभागोनः प्रवर्तते
विष्णुर्वै पीततां याति चतुर्धा वेद एव च

M. N. Dutt: In the Dvapara Yuga virtue decreased by half; Vishnu assumed a yellow colour; and the Vedas became divided into four parts.

BORI CE: 03-148-027

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे

MN DUTT: 02-149-027

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे

M. N. Dutt: Then some learnt all the four Vedas; some again only three, some two and some did not know even the Rich.

BORI CE: 03-148-028

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया
तपोदानप्रवृत्ता च राजसी भवति प्रजा

MN DUTT: 02-149-028

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया
तपोदानप्रवृत्ता च राजसी भवति प्रजा

M. N. Dutt: The Shastras having been thus divided, (religious) acts also (naturally) multiplied. Mostly influenced by passion, men engaged in asceticism and gifts.

BORI CE: 03-148-029

एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः

MN DUTT: 02-149-029

एकवेदस्य चाज्ञानाद् वेदास्ते बहवः कृताः
सत्त्वस्य चेह विभ्रंशात् सत्ये कश्चिदवस्थितः

M. N. Dutt: As men had no capacity to study the entire Veda, it came to be divided into several parts. And as the intellect (of men) deteriorated, few were devoted to truth.

BORI CE: 03-148-030

सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन्
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः

MN DUTT: 02-149-030

सत्यात् प्रच्यवमानानां व्याधयो बहवोऽभवन्
कामाचोपद्रवाश्चैव तदा वै दैवकारिताः

M. N. Dutt: When men fall off from truth, they become subject to various diseases, lust overtakes men and natural calamities fall on them.

BORI CE: 03-148-031

यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे

MN DUTT: 02-149-031

यैरर्यमानाः सुभृशं तपस्तष्यन्ति मानवाः
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे

M. N. Dutt: Being affected by these, some then betake to asceticism. Others perform sacrifices with the desire of enjoying worldly luxuries or of obtaining heaven (and its pleasures).

BORI CE: 03-148-032

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः

MN DUTT: 02-149-032

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः
पादेनैकेन कौन्तेयधर्मः कलियुगे स्थितः

M. N. Dutt: O son of Kunti, thus in the Dvapara age men became degenerated on account of their impiety. In the Kali Yuga, only one quarter of virtue remains.

BORI CE: 03-148-033

तामसं युगमासाद्य कृष्णो भवति केशवः
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा

MN DUTT: 02-149-033

तामसं युगमासाद्य कृष्णो भवति केशवः
वेदाचाराः प्रशाम्यन्तिधर्मयज्ञक्रियास्तथा

M. N. Dutt: When this age appears, Keshava (Vishnu) assumes a black colour. The Vedas, the Institutes, the virtue, the sacrifices and religious observances all fall into disuse.

BORI CE: 03-148-034

ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा
उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा

MN DUTT: 02-149-034

ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा
उपद्रवाः प्रवर्तन्ते आधयः क्षुद्भयं तथा

M. N. Dutt: Then Ati (excessive rain), draught, rats, locusts, birds and king, diseases, lassitude, anger, deformities, natural calamities, anguish and fear of famine take possession of the world.

BORI CE: 03-148-035

युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः

BORI CE: 03-148-036

लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते

BORI CE: 03-148-037

एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः

MN DUTT: 02-149-035

युगेष्वावर्तमानेषुधर्मो व्यावर्तते पुनः
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः
युगक्षयकृताधर्माः प्रार्थनानि विकुर्वते
एतत् कलियुगं नाम अचिराद् यत् प्रवर्तते
युगानुवर्तनं त्वेतत् कुर्वन्ति चिरजीविनः

M. N. Dutt: As this Yuga passes on, virtue becomes daily weaker. As virtue becomes weak, all creatures degenerate. And as creatures degenerate. their nature also undergoes deterioration. The religious acts performed at this waning of the Yuga produce contrary effects. Even those who live for several Yugas must conform to their changes.

BORI CE: 03-148-038

यच्च ते मत्परिज्ञाने कौतूहलमरिंदम
अनर्थकेषु को भावः पुरुषस्य विजानतः

MN DUTT: 02-149-036

यच्च ते मत्परिज्ञाने कौतूहलमरिंदम
अनर्थकेषु को भावः पुरुषस्य विजानतः

M. N. Dutt: O chastiser of foes, as regards your curiosity to know me, I tell you this, why should a wise man be eager to learn a superfluous thing?

BORI CE: 03-148-039

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्

MN DUTT: 02-149-037

एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्

M. N. Dutt: O mighty-armed hero, I have thus told you all that you asked me about the different Yugas. May good come to you. Now return.

Home | About | Back to Book 03 Contents | ← Chapter 147 | Chapter 149 →