Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 155

BORI CE: 03-155-001

वैशंपायन उवाच
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः

MN DUTT: 02-158-001

वैशम्पायन उवाच निहते राक्षसे तस्मिन् पुनर्नारायणाश्रमम्
अभ्येत्य राजा कौन्तेयो निवासमकरोत् प्रभुः

M. N. Dutt: Vaishampayana said: That Rakshasa being killed, the lord king Yudhishthira, the royal son of Kunti, returning to the hermitage of Narayana, began to dwell there.

BORI CE: 03-155-002

स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः
द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम्

MN DUTT: 02-158-002

स समानीय तान् सर्वान् भ्रातृनित्यब्रवीद् वचः
द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम्

M. N. Dutt: He, (Yudhishthira) once upon a time, (during his stay in the hermitage) remembering Jaya (Arjuna) and summoning all his brothers together with Draupadi 1O his presence, addressed them thus:

BORI CE: 03-155-003

समाश्चतस्रोऽभिगताः शिवेन चरतां वने
कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम्

MN DUTT: 02-158-003

समाश्चतस्रोऽभिगताः शिवेन चरतां वने
कृतोद्देशः स बीभत्सु पञ्चमीमभितः समाम्

M. N. Dutt: We have peacefully ranged in the forests these four years. It was arranged by Vivatsu that in the fifth year,

BORI CE: 03-155-004

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-004

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्
पुष्पितैर्दुमषण्डैश्च मत्तकोकिलषट्पदैः

M. N. Dutt: He would get to that prince of mountains Shveta (Kailasha), the best of all peaks, enlivened with continuous festivities, celebrated by blossoming floral plants, Kokilas and black bees brimful of joy,

Corresponding verse not found in BORI CE

MN DUTT: 02-158-005

मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्
व्याप्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा

M. N. Dutt: And by peacocks and Chatakas, inhabited by tigers, boars, buffaloes, Gabayas and deer,

Corresponding verse not found in BORI CE

MN DUTT: 02-158-006

श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः

M. N. Dutt: And by all sorts of ferocious animals and Rurus; decked with full-blown lotuses of a thousand and hundred petals,

Corresponding verse not found in BORI CE

MN DUTT: 02-158-007

प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि
महापुण्यं पवित्रं च सुरासुरनिषेवितम्

M. N. Dutt: And (bright) with blooming lilies and blue lilies; sacred, pure and frequented by the Suras (gods) and the Asuras (demons).

Corresponding verse not found in BORI CE

MN DUTT: 02-158-008

तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः
कृतश्च समयस्तेन पार्थेनामिततेजसा

M. N. Dutt: And we too, with an ardent desire to meet him, had engaged to repair thither. It had been appointed by Partha of matchless prowess,

BORI CE: 03-155-005

कृतश्च समयस्तेन पार्थेनामिततेजसा
पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि

BORI CE: 03-155-006

तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्

BORI CE: 03-155-007

इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः
कारणं चैव तत्तेषामाचचक्षे तपस्विनाम्

BORI CE: 03-155-008

तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम्
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च

MN DUTT: 02-158-008

तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः
कृतश्च समयस्तेन पार्थेनामिततेजसा

MN DUTT: 02-158-009

पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि
अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम्
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्
इत्युक्त्वा ब्राह्मणान् सर्वानामन्त्रयत पाण्डवः

MN DUTT: 02-158-010

कारणं चैव तत् तेषामाचचक्षे तपस्विनाम्
तानुग्रतपसः प्रीतान् कृत्वा पार्थाः प्रदक्षिणाम्

MN DUTT: 02-158-011

ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च
सुखोदकमिमं क्लेशमचिराद् भरतर्षभ

M. N. Dutt: And we too, with an ardent desire to meet him, had engaged to repair thither. It had been appointed by Partha of matchless prowess, That he should remain in the region of the gods for five years in order to learn all the tactics of warfare. We shall behold in that place (in the mountain Shveta) the wielder of the Gandiva, the terror of his foes returning to our world from the abode of the gods (enriched) with weapons (obtained from them). The Pandava Yudhishthira, having expressed himself thus, greeted the assembled Brahmanas. And having gone round and thereby pleased the sages of fervid devotion he related to them the matter mentioned above. The Brahmanas then approved of the proposal in terms bespeaking happiness and prosperity, saying, "O the most exalted of all the Bharatas, these troubles shall soon end in prosperity.

BORI CE: 03-155-009

सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-012

क्षत्रधर्मेणधर्मज्ञ तीर्खा गां पालयिष्यसि
तत् तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्

M. N. Dutt: O virtuous one, getting over all these difficulties you will govern the earth by the code of laws practised by the Kshatriyas.” Then the Raja Yudhishthira, having bowed to these words of the ascetics,

BORI CE: 03-155-010

तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः

MN DUTT: 02-158-012

क्षत्रधर्मेणधर्मज्ञ तीर्खा गां पालयिष्यसि
तत् तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्

MN DUTT: 02-158-013

प्रतस्थे सह विप्रैस्तैर्धातृभिश्च परन्तपः
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः

M. N. Dutt: O virtuous one, getting over all these difficulties you will govern the earth by the code of laws practised by the Kshatriyas.” Then the Raja Yudhishthira, having bowed to these words of the ascetics, Set out with his brothers and those Brahmanas (for the Shveta) followed by the Rakshasas and protected by Lomasha.

BORI CE: 03-155-011

द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा
राक्षसैरनुयातश्च लोमशेनाभिरक्षितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-012

क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित्
तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः

MN DUTT: 02-158-014

क्वचित् पद्भ्यां ततोऽगच्छद् राक्षसैरुह्यते क्वचित्
तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः

M. N. Dutt: And that one (Yudhishthira) of unrivalled energy and pious vows at some places walked on foot with his brothers and at others was carried by the Rakshasa.

BORI CE: 03-155-013

ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन्
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम्

MN DUTT: 02-158-015

ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन्
सिंहव्याघ्रगजाकीर्णामुदीची प्रययौ दिशम्

M. N. Dutt: Then King Yudhishthira, apprehending a good many troubles, proceeded towards the north teeming with lions, tigers and elephants.

BORI CE: 03-155-014

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम्

MN DUTT: 02-158-016

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्
गन्धमादनपादांश्च श्वेतं चापि शिलोच्चयम्

M. N. Dutt: Beholding the mountain Kailasha and Mainaka, the base of the mountain Gandhamadana and the rocky chiff Shveta,

BORI CE: 03-155-015

उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः
प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि

MN DUTT: 02-158-017

उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि

M. N. Dutt: And many a sacred stream one above the other issuing from the mountain, he ascended the sacred plateau of the Himalayas on the seventeenth day.

BORI CE: 03-155-016

ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात्
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते

BORI CE: 03-155-017

सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः
समावृतं पुण्यतममाश्रमं वृषपर्वणः

MN DUTT: 02-158-018

ददृशुः पाण्डवा राजन् गन्धमादनमन्तिकात्
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः
समावृतं पुण्यतममाश्रमं वृषपर्वणः

M. N. Dutt: Then, O king in the neighbourhood of the mountain Gandhamadana and on the sacred plateau of the Himalayas, decked with various sort of trees and creepers, the Pandavas beheld the most sacred hermitage of Vrishaparva encircled by blossoming trees growing near the water courses.

BORI CE: 03-155-018

तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः
पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः

MN DUTT: 02-158-019

तमुपागम्य राजर्षिधर्मात्मानमरिन्दमाः
पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः

M. N. Dutt: The Pandavas, the tormentors of foes, on recovering from fatigue, approached the royal sage Vrishaparva and saluted him.

BORI CE: 03-155-019

अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्
पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः

MN DUTT: 02-158-020

अभ्यनन्दत् स राजर्षिः पुत्रवद् भरतर्षभान्
पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः

M. N. Dutt: The royal sage too welcomed those most exalted of the Bharatas as if they were his own children. Thus received, the tormentors of foes remained there for seven nights.

BORI CE: 03-155-020

अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम्
आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन्

MN DUTT: 02-158-021

अष्टमेऽहनि सम्प्राप्ते तमृषि लोकविश्रुतम्
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन्

M. N. Dutt: On the eighth day, greeting the royal sage of world wide renown, they expressed their desire to start on their journey.

BORI CE: 03-155-021

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्

MN DUTT: 02-158-022

एकैकशश्च तान् विप्रान् निवेद्य वृषपर्वणि
न्यासभूतान् यथाकालं बन्धूनिव सुसत्कृतान्

M. N. Dutt: And at the proper time having introduced to Vrishaparva the Brahmana, whom he only honoured and who had remained in his charge as friends,

BORI CE: 03-155-022

ततस्ते वरवस्त्राणि शुभान्याभरणानि च
न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-023

पारिबर्ह च तं शेषं परिदाय महात्मने
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च
न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः
अतीतानागते विद्वान् कुशलः सर्वधर्मवित्

M. N. Dutt: And having also committed to his charge their remaining clothes, O king, the sons of Pandu left their sacred ornaments and sacrificial vessels in the hermitage of Vrishaparva. That (sage) well learned, versed in all religions, having a knowledge of the past and the future,

BORI CE: 03-155-023

अतीतानागते विद्वान्कुशलः सर्वधर्मवित्
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान्

MN DUTT: 02-158-023

पारिबर्ह च तं शेषं परिदाय महात्मने
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च
न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः
अतीतानागते विद्वान् कुशलः सर्वधर्मवित्

MN DUTT: 02-158-024

अन्वशासत् सधर्मज्ञः पुत्रवद्भरतर्षभान्
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्

M. N. Dutt: And having also committed to his charge their remaining clothes, O king, the sons of Pandu left their sacred ornaments and sacrificial vessels in the hermitage of Vrishaparva. That (sage) well learned, versed in all religions, having a knowledge of the past and the future, And pious gave instructions to the most exalted of the Bharatas as to his own sons. Thus instructed, the high-souled ones proceeded towards the north.

BORI CE: 03-155-024

तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्
कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-025

उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा
अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च
वृषपर्वा निववृते पन्थानमुपदिश्य च

MN DUTT: 02-158-025

तान् प्रस्थितानभ्यगच्छद् वृषपर्वा महीपतिः
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा
अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च
वृषपर्वा निववृते पन्थानमुपदिश्य च

M. N. Dutt: The high-souled Vrishaparva accompanied them to a certain distance. And then committing those Pandavas of indomitable spirit of the care of the Brahma's and instructing and blessing those sons of Kunti, Vrishaparva retraced his steps after giving them directions as to the path they were to follow.

BORI CE: 03-155-026

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः

MN DUTT: 02-158-026

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः
पदातिर्धातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः

M. N. Dutt: Then Yudhishthira, the son of Kunti possessed of true prowess, began to proceed on foot along the mountain path inhabited by various kinds of beasts.

BORI CE: 03-155-027

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु
पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः

MN DUTT: 02-158-027

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु
पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः

M. N. Dutt: And at times having dwelt on the level grounds above the mountains thickly overgrown with many trees, the Pandavas on the fourth day got to the mountain Shveta.

BORI CE: 03-155-028

महाभ्रघनसंकाशं सलिलोपहितं शुभम्
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम्

MN DUTT: 02-158-028

महाभ्रघनसंकाशं सलिलोपहितं शुभम्
मणिकाञ्चनरूप्यस्य शिलानां च समुच्चयम्

M. N. Dutt: Looking like a mighty mass of clouds, abounding in sacred waters and consisting of a mass of gems, gold, silver and marble.

BORI CE: 03-155-029

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान्

MN DUTT: 02-158-029

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा
अनुससुर्यथोद्देशं पश्यन्तो विविधान्नगान्

M. N. Dutt: Following the route directed by Vrishaparva they proceeded on their journey beholding various mountains on (their way).

BORI CE: 03-155-030

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः

MN DUTT: 02-158-030

उपर्युपरिः शैलस्य गुहाः परमदुर्गमाः
सुदुर्गमांस्ते सुबहून् सुखेनैवाभिचक्रमुः

M. N. Dutt: There were many inaccessible caves higher and higher up the mountains which also were equally inaccessible; but they passed them with pleasure all these difficulties notwithstanding.

BORI CE: 03-155-031

धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः
अगमन्सहितास्तत्र न कश्चिदवहीयते

MN DUTT: 02-158-031

धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः
अगच्छन् सहितास्तत्र न कश्चिदवहीयते

M. N. Dutt: Dhaumya, Krishna, Parthas and the great sage Lomasha all walked together (none lagging behind) without experiencing any fatigue.

BORI CE: 03-155-032

ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम्
शाखामृगगणैश्चैव सेवितं सुमनोहरम्

BORI CE: 03-155-033

पुण्यं पद्मसरोपेतं सपल्वलमहावनम्
उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम्

MN DUTT: 02-158-032

ते मृगद्विजसंघुष्टं नानादुमलतायुतम्
शाखामृगगणैश्चैव सेवितं सुमनोरमम्
पुण्यं पद्मसरोयुक्तं सपल्वलमहावनम्
उपतस्थुर्महाभागा माल्यवन्तं महागिरिम्

M. N. Dutt: Those highly fortunate ones then reached that sacred and highly beautiful and mighty mountain Malayavana, resounding with the voices of birds and beasts, abounding in many trees and creepers, inhabited by monkeys and containing lotus lakes, marshes and great forests.

BORI CE: 03-155-034

ततः किंपुरुषावासं सिद्धचारणसेवितम्
ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम्

MN DUTT: 02-158-033

ततः किम्पुरुषावासं सिद्धचारणसेवितम्
ददृशुर्हष्टरोमाणः पर्वतं गन्धमादनम्

M. N. Dutt: Then with their hair standing on the end, they beheld with great pleasure the mount Gandhamadana, the abode of the Kimpurušas, frequented by the Siddhas and the Charanas,

BORI CE: 03-155-035

विद्याधरानुचरितं किंनरीभिस्तथैव च
गजसिंहसमाकीर्णमुदीर्णशरभायुतम्

MN DUTT: 02-158-034

विद्याधरानुचरितं किन्नरीभिस्तथैव च
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम्

M. N. Dutt: Visited by the Vidyadharas and the Kinnars, the abode of herds of elephants, full of lions and tigers,

BORI CE: 03-155-036

उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः
ते गन्धमादनवनं तन्नन्दनवनोपमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-037

मुदिताः पाण्डुतनया मनोहृदयनन्दनम्
विविशुः क्रमशो वीरा अरण्यं शुभकाननम्

BORI CE: 03-155-038

द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः
शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान्
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान्

BORI CE: 03-155-039

सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान्
पश्यन्तः पादपांश्चापि फलभारावनामितान्

BORI CE: 03-155-040

आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान्
अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान्

BORI CE: 03-155-041

पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान्
पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान्

BORI CE: 03-155-042

बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा
प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा
भल्लातकानामलकान्हरीतकबिभीतकान्

MN DUTT: 02-158-035

शरभोन्नादसंघुष्टं नानामृगनिषेवितम्
ते गन्धमादनवनं तन्नन्दनवनोपमम्
मुदिताः पाण्डुतनया मनोहृदयनन्दनम्
विविशुः क्रमशो वीराः शरण्यं शुभकाननम्
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः
शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ्छुभान्

MN DUTT: 02-158-036

श्रोत्ररम्यान् सुमधुराज्छब्दान् खगमुखरितान्
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्
पश्यन्तः पादपांश्चापि फलभारावनामितान्
आम्रनाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान्

MN DUTT: 02-158-037

मुञ्जातकांस्तथाञ्जीरान् दाडिमान् बीजपूरकान्
पनसॉल्लकुचान् मोचान् खजूरानम्लवेतसान्

MN DUTT: 02-158-038

पारावतांस्तथा क्षौद्रान् नीपांश्चापि मनोरमान्
बिल्वान् कपित्थाञ्जम्बूंश्च काश्मरीबंदरीस्तथा

MN DUTT: 02-158-039

प्लक्षानुदुम्बरबटानश्वत्थान् क्षीरिकांस्तथा
भल्लातकानामलकीहरीतकबिभीतकान्

M. N. Dutt: Resounding with the roar of Saravas and inhabited by various other animals. Then with great delight, the heroic Pandavas gradually entered the forest of the Gandhamadana resembling the Nandana gardens, pleasant to the mind and heart, auspicious and capable of affording protection, And as those heroes together with Draupadi and the noble-minded Brahmanas entered the forest of the Gandhamadana they began to hear inarticulate notes causing delight, sweet, auspicious, pleasant to the ear, sweetly melodious and issuing out of the mouth of birds. And they beheld various trees bending down under the weight of fruits and radiant with flowers of all seasons-such as mango Amarataka, Bhabya, Coconut, Tinduka, Munjataka, Jiva, Pomegranate, Beejpuran, Panasha, Lakucha, plantains, Kharjara, Amlabatasha, Parvata, Champaka and lovely Kadamba, Vilva, Kapitha, Jamboos, Kansmari, Badari, Plaksha, Udumbaras, Vata, Asvattha, Khirika, Bhallataka, Amalaki, Haritaki, Bhibhitaki,

BORI CE: 03-155-043

इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान्
एतानन्यांश्च विविधान्गन्धमादनसानुषु

MN DUTT: 02-158-040

इङ्गुदान् करमर्दाश्च तिन्दुकांश्च महाफलान्
एतानन्यांश्च विविधान् गन्धमादनसानुषु

M. N. Dutt: Inguda, Karamarda, Tinduka and Mahaphalas, these any many other trees on the plateau of the Gandhamadana,

BORI CE: 03-155-044

फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून्
तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा

MN DUTT: 02-158-041

फलैरमृतकल्पैस्तानाचितान् स्वादुभिस्तरून्
तथैव चम्पकाशोकान् केतकान् बकुलांस्तथा

M. N. Dutt: Clustered with delicious fruits of ambrosial taste. And (besides these) they beheld Champakas, Ashokas, Aetakas, Aakulas,

BORI CE: 03-155-045

पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान्
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा

MN DUTT: 02-158-042

पुन्नागान् सप्तपर्णाश्च कर्णिकारान् सकेतकान्
पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस्तथा

M. N. Dutt: Punnagas, Saptaparnas, Karnikaras, Patalas, Kutajas and beautiful Mandaras and lotuses,

Corresponding verse not found in BORI CE

MN DUTT: 02-158-043

पारिजातान् कोविदारान् देवदारुदुमांस्तथा
शालांस्तालास्तमालांच पिप्पलान् हिङ्गुकांस्तथा

M. N. Dutt: Parijatas, Kovidaras, Devadarus, Salas, Talas, Tamala, Pippalas, Hingukas,

BORI CE: 03-155-046

पारिजातान्कोविदारान्देवदारुतरूंस्तथा
शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा
शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा

BORI CE: 03-155-047

चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः

BORI CE: 03-155-048

प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान्

MN DUTT: 02-158-043

पारिजातान् कोविदारान् देवदारुदुमांस्तथा
शालांस्तालास्तमालांच पिप्पलान् हिङ्गुकांस्तथा

MN DUTT: 02-158-044

शाल्मली: किंशुकाशोकाञ्छिशपाः सरलांस्तथा
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः

MN DUTT: 02-158-045

कोकिलैः कलविहेच हारितैर्जीवजीविकैः
प्रियकैश्चातकैश्चैव तथान्यैर्विविधै खगैः
ओत्ररम्यं सुमधुरं कूजद्भिश्चात्यधिष्ठितान्
सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः

M. N. Dutt: Parijatas, Kovidaras, Devadarus, Salas, Talas, Tamala, Pippalas, Hingukas, Salmalis, Kinshukas, Ashokas, Singshapas and Saralas. And these trees were inhabited by Chakoras, Satapatras, Bhringarajas, Shukas, Kokilas, Kalabinkas, Haritas, Jibojibakas, Priakas, Chatakas and various other birds warbling forth sweet notes pleasant to the ear. And they beheld also lakes all around looking beautiful with water birds filled.

BORI CE: 03-155-049

सरांसि च विचित्राणि प्रसन्नसलिलानि च
कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः
कह्लारैः कमलैश्चैव आचितानि समन्ततः

MN DUTT: 02-158-046

कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः
कलारैः कमलैश्चैव आचितानि समन्ततः

M. N. Dutt: And interspersed with Kumudas, lotuses, Kakonadas and Utpalas, Kalharas and Kamalas,

BORI CE: 03-155-050

कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः

MN DUTT: 02-158-047

कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः
कारण्डवैः प्लवैहसैर्बकैर्महगुभिरेव च

M. N. Dutt: And teeming with Kadambas, Chakrabakas, Kuraras, waterfowls, Karandavas, Palavas, swans, cranes, Madgus,

BORI CE: 03-155-051

हृष्टैस्तथा तामरसरसासवमदालसैः
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः

BORI CE: 03-155-052

मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान्
पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु

BORI CE: 03-155-053

तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः
शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम्

BORI CE: 03-155-054

कृत्वैव केकामधुरं संगीतमधुरस्वरम्
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान्
मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान्

MN DUTT: 02-158-048

एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः
हृष्टैस्तथा तामरसरसासवमदालसैः
पद्मोदरच्युतरजः किंजल्कारुणरञ्जितैः
मञ्जुस्वरैर्मधुकरैर्विरुतान् कमलाकरान्

MN DUTT: 02-158-049

अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु
तथैव पद्मपण्डैश्च मण्डितांश्च समन्ततः
शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च
मेघतूर्यरवोद्दाममदनाकुलितान् भृशम्
कृत्वैव केकामधुरं संगीतं मधुरस्वरम्
चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान्
मयूरान् ददृशुर्हष्टान् नृत्यतो वनलालसान्
कांश्चित् प्रियाभिः सहितान् रममाणान् कलापिनः
६२
वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव्र
कलापरुचिराटोपनिचितान् मुकुटानिव
विवरेषु तरूणां च रुचिरान् ददृशुश्च ते

M. N. Dutt: And other aquatic birds of all description. And those most exalted of men beheld on the plateau of the Gandhamadana lakes decorated all over with arrays of lotuses and ringing with the sweet hum of gladdened black-bees drowsy with drinking the intoxicating juice of red lotuses and reddened with pollens falling from the lotus-cups. And in the groves of creepers they beheld those joyful-wood-loving peacocks with their mates, maddened with an excess of animal propensity caused by the sound of the clouds resembling the trumpet-notes, sportive and drowsy with lust, dancing with their gorgeous tails out spread and warbling forth sweet and melodious notes. Some of the peacocks, seated on the Kutaja trees densely carpeted with creepers, were sporting with their sweet hearts; some, seated on the boughs of the Kutaja trees and proud of their splendid tails spread out looked like so many crowns worn by the trees; and some seated in the holes of trees looked exceedingly beautiful.

BORI CE: 03-155-055

कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम्
वल्लीलतासंकटेषु कटकेषु स्थितांस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-056

कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि
कलापरचिताटोपान्विचित्रमुकुटानिव
विवरेषु तरूणां च मुदितान्ददृशुश्च ते

MN DUTT: 02-158-049

अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु
तथैव पद्मपण्डैश्च मण्डितांश्च समन्ततः
शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च
मेघतूर्यरवोद्दाममदनाकुलितान् भृशम्
कृत्वैव केकामधुरं संगीतं मधुरस्वरम्
चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान्
मयूरान् ददृशुर्हष्टान् नृत्यतो वनलालसान्
कांश्चित् प्रियाभिः सहितान् रममाणान् कलापिनः
६२
वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव्र
कलापरुचिराटोपनिचितान् मुकुटानिव
विवरेषु तरूणां च रुचिरान् ददृशुश्च ते

M. N. Dutt: And in the groves of creepers they beheld those joyful-wood-loving peacocks with their mates, maddened with an excess of animal propensity caused by the sound of the clouds resembling the trumpet-notes, sportive and drowsy with lust, dancing with their gorgeous tails out spread and warbling forth sweet and melodious notes. Some of the peacocks, seated on the Kutaja trees densely carpeted with creepers, were sporting with their sweet hearts; some, seated on the boughs of the Kutaja trees and proud of their splendid tails spread out looked like so many crowns worn by the trees; and some seated in the holes of trees looked exceedingly beautiful.

BORI CE: 03-155-057

सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान्
सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च

BORI CE: 03-155-058

कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान्
अथापश्यन्कुरबकान्वनराजिषु पुष्पितान्
कामवश्योत्सुककरान्कामस्येव शरोत्करान्

BORI CE: 03-155-059

तथैव वनराजीनामुदारान्रचितानिव
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव

BORI CE: 03-155-060

तथानङ्गशराकारान्सहकारान्मनोरमान्
अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान्

BORI CE: 03-155-061

हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि
लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि

MN DUTT: 02-158-050

सिन्धुवारांस्तथोदारान् मन्मथस्येव तोमरान्
सुवर्णवर्णकुसुमान् गिरीणां शिखरेषु च
कर्णिकारान् विकसितान् कर्णपूरानिवोत्तमान्
तथापश्यन् कुरबकान् वनराजिषु पुष्पितान्
कामवश्यौत्सुक्यकरान् कामस्येव शरोत्करान्
तथैव वनराजीनामुदारान् रचितानिव
विराजमानांस्तेऽपश्यस्तिलकांस्तिलकानिव
तथानङ्गशराकारान् सहकारान् मनोरमान्
अपश्यन् भ्रमरारावान् मञ्जरीभिर्विराजितान्
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि
लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि
अतीव वृक्षा राजन्ते पुष्पिता: शैलसानुषु

M. N. Dutt: On the summits of the mountains they saw the graceful Sindoofar trees looking like the arrows of Cupid and the blossoming and gold coloured Karnikaras appearing like ear-rings of excellent workmanship. And in the woods of the Gandhamadana they beheld the blossoming Kurubakas appearing like the shafts of Cupid and making the lustful persons more and more amorous. They beheld also the Tilaka trees appearing like beauty-spots painted on the forehead of the forest. They beheld further the beautiful Shahakaras (mango trees) have the efficacy of Cupid's darts, graced with blossoms and hummed over by black bees. There grew several trees on the plateau of the mountains; some of which bearing flowers of a golden hue, some, of the colour resembling forest conflagration, some red, some green and some sable, looked supremely beautiful.

BORI CE: 03-155-062

तथा शालांस्तमालांश्च पाटल्यो बकुलानि च
माला इव समासक्ताः शैलानां शिखरेषु च

MN DUTT: 02-158-051

तथा शालांस्तमालांश्च पाटलान् बकुलानपि
माला इव समासक्ताः शैलानां शिखरेषु च

M. N. Dutt: Then again there were rows of Sala, Tamalas Patalas and Bakulas encircling the summing of the mountains like so many garlands.

BORI CE: 03-155-063

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः
गजसंघसमाबाधं सिंहव्याघ्रसमायुतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-064

शरभोन्नादसंघुष्टं नानारावनिनादितम्
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-065

पीता भास्वरवर्णाभा बभूवुर्वनराजयः
नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-066

विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः
राजहंसैरुपेतानि सारसाभिरुतानि च
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु

MN DUTT: 02-158-052

विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः
कलहंसैरुपेतानि सारसाभिरुतानि च
सरांसि बहुशः पार्थाः पश्यन्तः शैलासनुषु
पद्मोत्पलविमिश्राणि सुखशीतजलानि च
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः
गन्धवन्त्यथ माल्यानि रसवन्ति फलानि च
सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्
विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः

M. N. Dutt: Thus, gradually beholding on the plateau of the Gandhamadana, many lakes as transparent as crystal, full of swans of white plumage, ringing with the cries of Sarasas, decked with lotuses and lilies and containing water of pleasurable feel and also beholding fragrant flowers and luscious fruits, beautiful lakes and highly beautiful trees, the heroic Parthas with eyes expanded with wonder penetrated into the forest (of Gandhamadana).

BORI CE: 03-155-067

पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च
गन्धवन्ति च माल्यानि रसवन्ति फलानि च
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-053

कमलोत्पलकह्लारपुण्डरीकसुगन्धिना
सेव्यमाना वने तस्मिन् सुखस्पर्शेन वायुना

M. N. Dutt: And as they walked on they were fanned by the breeze of balmy feel perfumed by Kamalas, Utapalas, Kalparas and Pandarikas.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-054

ततो युधिष्ठिरो भीममाहेदं प्रीतिमद् वचः
अहो श्रीमदिदं भीम गन्धमादनकाननम्

M. N. Dutt: Then Yudhishthira said to Bhima in affectionate terms "O Bhima, beautiful indeed is this forest of the Gandhamadana!

BORI CE: 03-155-068

एते चान्ये च बहवस्तत्र काननजा द्रुमाः
लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः

MN DUTT: 02-158-055

वने ह्यस्मिन् मनोरम्ये दिव्याः काननजा द्रुमाः
लताश्च विविधाकाराः पत्रपुष्पफलोपगा:

M. N. Dutt: In this pleasant forest there are various excellent wild trees and creepers covered with foliage, flowers and fruits.

BORI CE: 03-155-069

युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे
भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-155-070

पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-056

भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः
नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः

M. N. Dutt: This forest is beautified with handsome flowers and maddened male Kokilas, nor there are in it any thorny trees and trees that do not flower.

Corresponding verse not found in BORI CE

MN DUTT: 02-158-057

स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु
भ्रमरारावमधुरा नलिनी: फुल्लपङ्कजाः
विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः
पश्येमां नलिनी चान्यां कमलोत्पलमालिनीम्
स्रग्धरां विग्रहवती साक्षाच्छ्रियमिवापराम्
नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे
उपगीयमाना भ्रमरै राजन्ते वनराजयः
पश्य भीम शुभान् देशान् देवाक्रीडान् समन्ततः
८३

M. N. Dutt: On the plateau of the Gandhamadana all the trees are furnished with glossy foliage and fruits. Look! how these lotus-lakes decked with full blown lotuses and sweet with the hum of black fees are being agitated by elephants with their mates! look at another lotus lake decked with an array of lotuses and looking like a second Sree in very flesh and blood with a garland encircling her neck. In this excellent forest, there are ranges of woods rich with the fragrance of various flowers and ringing with the hum of the black fees. O Bhima, behold on all sides the auspicious sporting grounds of the gods!

BORI CE: 03-155-071

लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु

BORI CE: 03-155-072

शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्
नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु

BORI CE: 03-155-073

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः
पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान्

BORI CE: 03-155-074

रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः
परस्परमुदीक्षन्ते बहवो जीवजीवकाः

BORI CE: 03-155-075

हरितारुणवर्णानां शाद्वलानां समन्ततः
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि

BORI CE: 03-155-076

वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः
भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः

BORI CE: 03-155-077

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः

BORI CE: 03-155-078

बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः

BORI CE: 03-155-079

भास्कराभप्रभा भीम शारदाभ्रघनोपमाः
शोभयन्ति महाशैलं नानारजतधातवः

BORI CE: 03-155-080

क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च

BORI CE: 03-155-081

मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः

BORI CE: 03-155-082

सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः

BORI CE: 03-155-083

गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह

BORI CE: 03-155-084

गीतानां तलतालानां यथा साम्नां च निस्वनः
श्रूयते बहुधा भीम सर्वभूतमनोहरः

BORI CE: 03-155-085

महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम्
कलहंसगणैर्जुष्टामृषिकिंनरसेविताम्

BORI CE: 03-155-086

धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः

BORI CE: 03-155-087

व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः
उपेतं पश्य कौन्तेय शैलराजमरिंदम

MN DUTT: 02-158-058

अमानुषगति प्राप्ताः संसिद्धाः स्म वृकोदर
लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्
नदतां शृणु निर्घोषं भीम पर्वतसानुषु
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः

MN DUTT: 02-158-059

पत्रिणः पुष्पितानेतान् संपतन्नि महाद्दुमान्
रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः
परस्परमुदीक्षन्ते बहवो जीवजीवकाः
हरितारुणवर्णानां शाद्वलानां समीपतः

MN DUTT: 02-158-060

सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि
वदन्ति मधुरा वाचः सर्वभूतमनोरमाः
भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्त्रिणः
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः
एते वैदूर्यवर्णाभं क्षोभयन्ति महत् सरः
बहुतालसमुत्सेधाः शैलशृङ्गपरिच्युताः

MN DUTT: 02-158-061

नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च
भास्कराभाः प्रभाभिश्च शारदाभ्रधनोपमाः
शोभयन्ति महाशैलं नानारजतधातवः
क्वचिदञ्जनवर्णाभाः क्वचित् काञ्चनसंनिभाः
धातवो हरितालस्य क्वचिद्धिमुलकस्य च
मनः शिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः
शशलोहितवर्णाभाः क्वचिनैरिकधातवः
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा

MN DUTT: 02-158-062

दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह
गीतानां समतालानां तथा साम्नां च निःस्वनः

MN DUTT: 02-158-063

श्रूयते बहुधा भीम सर्वभूतमनोहरः
महागङ्गामुदीक्षस्व पुण्यां देवनदी शुभाम्

MN DUTT: 02-158-064

कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् धातुभिश्च सरिदिश्च किन्नरैर्मृगपक्षिभिः
गन्धर्वैप्सरोभिश्च काननैश्च मनोरमैः
व्यालैश्च विविधाकारैः शतशीषैः समन्ततः
उपेतं पश्य कौन्तेय शैलराजमरिन्दम

M. N. Dutt: O Vrikodara, by our arrival here we have attained to a state transcending the human and our desire has been fulfilled. O Partha, on these plateaus of the Gandhamadana, you excellent blossoming trees, embraced by flower creepers, look supremely handsome. O Bhima, listen to the warbles of the peacocks wandering with their sweet-hearts on the slopes of the mountain, of the Chataka, Satapatra and maddened Kokila and Sarikas. Birds alighting these great blossoming trees. O Partha, seated on the boughs these myriad of Yivajevaka birds of scarlet, yellow and red colour are looking at one another. And near the green and red grass plots, And also near the mountain spring. The cranes are seen and the Bhringaraja, Chakoas and herons are sending forth melodious notes causing delight to all creatures. Elephants, furnished with four tusks and of the colour of lotuses, accompanied by their mates, Are agitating that great lake of the colour of lapses. And torrents gushing down from the summits of the mountains are spouting forth as high as several palm trees from the springs. And many silvery minerals of sun-like splendour and looking like a dense mass of autumnal clouds are beautifying this mighty mountain. In some places minerals of the hue of the collyrium, in some of golden hue and in some yellow orpiment, in some vermilion and in some caves of red arsenic resembling the evening clouds, in some red chalk of the hue of the rabbit and in some minerals resembling white and sable clouds and of the rays of the rising sun-these and many other minerals of mighty splendour, are adding largely to the beauty of the mountain. As was told by Vrishparvana, Gandharvas with their sweethearts, And accompanied by the Kimpurushas, O Partha, are seen on the summits of the mountain. Songs exactly keeping time and also the chanting of the Samaveda, Delightful to all creatures are being repeatedly heard. Behold the auspicious and sacred celestials river Mahaganga Adorned with swans and worshipped by the sages and the Kinnaras. O tormentor of foes, O son of Kunti, behold this prince of mountains containing minerals and rivulets, Kinnaras, deer and birds, Gandharvas and Apsaras and pleasant gardens and snakes of many shapes and of hundred heads.

BORI CE: 03-155-088

ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम्
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः

BORI CE: 03-155-089

उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः
आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा

BORI CE: 03-155-090

ततस्तं तीव्रतपसं कृशं धमनिसंततम्
पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन्

MN DUTT: 02-158-065

वैशम्पायन उवाच ते प्रीतमनसः शूराः प्राप्ता गमिमनुत्तमाम्
नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परन्तपाः
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः
आष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा
ततस्ते तिग्मतपसं कृशंधमनिसंततम्
पारगं सर्वधर्माणामार्टिषेणमुपागमन्

M. N. Dutt: Vaishampayana said: Those tormentors of foes, those heroes accompanied by Draupadi and the high-souled Brahmanas having attained to an excellent state were highly glad at heart and were not satiated by beholding (over and over again) that prince of mountains. They then viewed the hermitage of the royal sage Arstisena adorned with flowers and trees bearing fruits. And they approached that royal sage of fervid devotion, versed in all religious lores and having muscles bare.

Home | About | Back to Book 03 Contents | ← Chapter 154 | Chapter 156 →