Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 154

BORI CE: 03-154-001

वैशंपायन उवाच
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-154-002

रहितान्भीमसेनेन कदाचित्तान्यदृच्छया
जहार धर्मराजानं यमौ कृष्णां च राक्षसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-001

वैशम्पायन उवाच तस्मिन् निवसमानोऽथधर्मराजो युधिष्ठिरः
कृष्णया सहितान् भ्रातृनित्युवाच सहद्विजान्

M. N. Dutt: Vaishampayana Said When they all living there, Yudhishthira thus spoke to Krishna (Draupadi), his brothers and the Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-002

दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च
मनसो ह्लादनीयानि वनानि च पृथक् पृथक्

M. N. Dutt: "We have alternately soon one after another many sacred and auspicious Tirthas and wood all delightful to look at.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-003

देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः
यथाक्रमविशेषेण द्विजैः सम्पूजितानि च

M. N. Dutt: They had been before visited by the celestials and the high-souled Rishis. They had been worshipped by the Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-004

ऋषीणां पूर्वचरितं तथा कर्म विचेष्टितम्
राजर्षीणां च चरितं कथाश्च विविधाः शुभाः
शृण्वानास्तत्र तत्र स्म आश्रमेषु शिवेषु च
अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः

M. N. Dutt: We have in various sacred hermitages performed ablutions with the Brahmanas; we have also heard from them the accounts of the) lives and acts of many Rishis and also of many royal sages of yore and also other pleasant stories.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-005

अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः
यथालब्धैर्मूलफलैः पितरचापि तर्पिताः

M. N. Dutt: We have worshipped the celestials with flowers and water, we have offered oblations to the Pitris with fruits and roots as were available there.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-006

पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च
उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः

M. N. Dutt: We have with the high-souled Rishis performed our ablutions in all the sacred and beautiful mountains and lakes and also in the highly holy sea.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-007

इला सरस्वती सिन्धुर्यमुना नर्मदा तथा
नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः

M. N. Dutt: We have with the Brahmanas bathed in the Ila, in the Sarasvati, in the Sindhu, in the Yamuna, in the Narmada and in various other charming Tirthas.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-008

गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः
हिमवान् पर्वतश्चैव नानाद्विजगणायुतः

M. N. Dutt: Having passed the source of the Ganges, we have seen many charming mountains and also the Himalayas, inhabited by various kinds of birds;

Corresponding verse not found in BORI CE

MN DUTT: 02-156-009

विशाला बदरी दृष्टा नरनारायणाश्रमः
दिव्या पुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता

M. N. Dutt: And also the great Badari, where there is the herinitage of Nara and Narayana. We have seen the celestials lake adored by the Siddhas and he celestials Rishis.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-010

यथाक्रमविशेषेण सर्वाण्यायतनानि च
दर्शितानि द्विजश्रेष्ठा लोमशेन महात्मना

M. N. Dutt: O foremost of Brahmanas, we have one after the other seen all the celebrated and sacred places with the high souled Lomasha.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-011

इमं वैश्रवणावासं पुण्यं सिद्धनिषेवितम्
कथं भीम गमिष्यामो गतिरन्तरधीयताम्
१२

M. N. Dutt: O Bhima, now we shall go to the yonder abode of Vaisravana (Kubera) frequented by the Siddhas. Think of the means of entering it."

Corresponding verse not found in BORI CE

MN DUTT: 02-156-012

वैशम्पायन उवाच एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी
न शक्यो दुर्गमो गन्तुमितो वैश्रवणाश्रमात्

M. N. Dutt: When that king of kings had said this, an invisible voice spoke thus, “You will not be able to go to the inaccessible abode of Vaisravana.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-013

अनेनैव पथा राजन् प्रतिगच्छ यथागतम्
नरनारायणस्थानं बदरीत्यभिविश्रुतम्

M. N. Dutt: By this way, O king, go back from this place to the place whence you have come, to the hermitage of Nara Narayana which is called Badari.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-014

तस्माद् यास्यसि कौन्तेय सिद्धचारणसेवितम्
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः

M. N. Dutt: O son of Kunti, from that place you will go to the hermitage of Vrishaparva abounding in flowers and fruits and frequented by the Siddhas and the Charanas,

Corresponding verse not found in BORI CE

MN DUTT: 02-156-015

अतिक्रम्य च तं पार्थ त्वाष्टिषेणाश्रमे वसेः
ततो द्रक्ष्यसि कौन्तेय निवेशंधनदस्य च

M. N. Dutt: O son of Pritha, having passed it, you will go to the hermitage of Arshnisena and O son of Kunti, from that place you will see the abode of Kubera."

Corresponding verse not found in BORI CE

MN DUTT: 02-156-016

एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुचिः
सुखप्रह्लादनः शीत: पुष्पवर्षं ववर्ष च

M. N. Dutt: Just as that moment the breeze became fresh, charming, cool and full of celestials fragrance and it showered flowers.

Corresponding verse not found in BORI CE

MN DUTT: 02-156-017

श्रुत्वा तु दिव्यामाकाशाद् वाचं सर्वे विसिस्मियुः
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः

M. N. Dutt: On hearing the celestials voice in the sky they were all surprised, more specially the Rishis and Brahmanas (who were with the Pandavas).

Corresponding verse not found in BORI CE

MN DUTT: 02-156-018

श्रुत्वा तन्महदाश्चर्यं द्विजोधौम्योऽब्रवीत् तदा
न शक्यमुत्तरं वक्तुमेवं भवतु भारत

M. N. Dutt: On hearing this great wonder, the Brahmana Dhaumya said, "O descendant of Bharata, this should not be gain said. Let this be so."

Corresponding verse not found in BORI CE

MN DUTT: 02-156-019

ततो युधिष्ठिरो राजा प्रतिजग्राह तद् वचः
प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम्

M. N. Dutt: Thereupon the king Yudhishthira accepted his words. Having returned to the hermitage of Nara and Narayana,

Corresponding verse not found in BORI CE

MN DUTT: 02-156-020

भीमसेनादिभिः सर्वैर्धातृभिः परिवारितः
पाञ्चाल्या ब्राह्मणाश्चैव न्यवसन्त सुखं तदा

M. N. Dutt: He happily lived there surrounded by Bhimasena and his other brothers and also by the Panchala princess and the Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-001

वैशम्पायन उवाच ततस्तान् परिविश्वस्तान् वसतस्तत्र पाण्डवान्
पर्वतेन्द्रे द्विजैः सार्धं पार्थागमनकाझ्या

M. N. Dutt: Vaishampayana said : When the Pandavas had grown confident of living on that king of mountains, with the Brahmanas in expectation of the return of Partha (Arjuna).

Corresponding verse not found in BORI CE

MN DUTT: 02-157-002

गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च
रहितान् भीमसेनेन कदाचित् तान् यदृच्छया

M. N. Dutt: And when those Rakshasas had all gone away as well as the son of Bhimasena (Ghatotkacha) and when Bhima had gone away to rove (on the mountain) at pleasure,

Corresponding verse not found in BORI CE

MN DUTT: 02-157-003

जहारधर्मराजानं यमौ कृष्णां च राक्षसः
ब्राह्मणो मन्त्रकुशलः सर्वशास्त्रविदुत्तमः

M. N. Dutt: A certain Rakshasa carried away Dharmaraja (Yudhishthira), the twins and also Krishna (Draupadi).

BORI CE: 03-154-003

ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा

MN DUTT: 02-157-003

जहारधर्मराजानं यमौ कृष्णां च राक्षसः
ब्राह्मणो मन्त्रकुशलः सर्वशास्त्रविदुत्तमः

MN DUTT: 02-157-004

इति ब्रुवन् पाण्डवेयान् पर्युपास्ते स्म नित्यदा
परीप्समानः पार्थानां कलापानिधनूंषि च
अन्तर सम्परिप्रेप्सुयॊपद्या हरणं प्रति
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः

M. N. Dutt: A certain Rakshasa carried away Dharmaraja (Yudhishthira), the twins and also Krishna (Draupadi). Alleging that he was a Brahmana wellskilled in counsel and learned in all the Shastras, he always lived with the Pandavas with the intention of possessing their bows, quivers and other weapons. He had been watching an opportunity to steal away Draupadi. That wicked and sinful wretch was known by the name of Jatasura.

BORI CE: 03-154-004

परीक्षमाणः पार्थानां कलापानि धनूंषि च
अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-154-005

स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे
अन्यद्रूपं समास्थाय विकृतं भैरवं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-005

पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम्

M. N. Dutt: O king of kings, the son of Pandu (Yudhishthira) was supporting him; he could not recognise that wretch who was like the fire covered with ashes.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-006

स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दम
घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः

M. N. Dutt: When that chastiser of foes, Bhimasena, went out hunting and when he (Jatasura) saw that Ghatotkacha and his followers were scattered in all directions,

Corresponding verse not found in BORI CE

MN DUTT: 02-157-007

लोमशप्रभृतींस्तांस्तु महर्षीच समाहितान्
स्नातुं विनिर्गतान् दृष्ट्वा पुष्पार्थं च तपोधनान्

M. N. Dutt: And when he saw that the self-controlled great Rishis and ascetics, Lomasha and others, had gone to bathe or to collect flowers,

Corresponding verse not found in BORI CE

MN DUTT: 02-157-008

रूपमन्यत् समास्थाय विकृतं भैरवं महत्
गृहीत्वा सर्वशस्त्राणि द्रौपदी परिगृह्य च

M. N. Dutt: He (Jatasura) assumed a different form, monstrous, fearful and huge. Having secured all the weapons and taken up Draupadi,

BORI CE: 03-154-006

गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च
प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान्

MN DUTT: 02-157-008

रूपमन्यत् समास्थाय विकृतं भैरवं महत्
गृहीत्वा सर्वशस्त्राणि द्रौपदी परिगृह्य च

MN DUTT: 02-157-009

प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान्
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः

M. N. Dutt: He (Jatasura) assumed a different form, monstrous, fearful and huge. Having secured all the weapons and taken up Draupadi, And also having taken the Pandavas that wicked-minded wretch fled away. The Pandava Sahadeva extricated himself (from the grasp of the Rakshasa) with great efforts.

BORI CE: 03-154-007

सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः
आक्रन्दद्भीमसेनं वै येन यातो महाबलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-010

विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः
आक्रन्दद् भीमसेनं वै येन यातो महाबलः

M. N. Dutt: He snatched by force the sword named Kaushika from the hand of the enemy and loudly calling Bhimasena went in the direction that mighty Rakshasa had gone.

BORI CE: 03-154-008

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे

MN DUTT: 02-157-011

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः
धर्मस्ते हीयते मूढ न तत्त्वं समवेक्षसे

M. N. Dutt: Having been thus stolen (by the Rakshasa), Dharmaraja Yudhishthira thus spoke to him, "O fool virtue decreases in you; you do not look to it.

BORI CE: 03-154-009

येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि
गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा
मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-012

येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः

M. N. Dutt: Whether belonging to the human race or to the lower order of creatures, all pay regard to virtue, more specially the Rakshasa.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-013

धर्मस्य राक्षसा मूलंधर्मं ते विदुरुत्तमम्
एतत् परीक्ष्य सर्वं त्वं समीपे स्थातुमर्हसि

M. N. Dutt: Rakshasas are the root of all virtues. In the beginning they knew virtue better than others. Having considered all this, you should have adhered to virtue.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-014

देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा
तिर्यग्योनिगताचैव अपि कीटपिपीलिकाः
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि

M. N. Dutt: O Rakshasa, the celestials, the Pitris, the Siddhas, the Rishis, the Gandharvas, the animals, even worms and ants, depend on men for their lives; you too also live (depending on men).

BORI CE: 03-154-010

समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते
इमं च लोकं शोचन्तमनुशोचन्ति देवताः
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि

MN DUTT: 02-157-015

समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमध्यति
इमं च लोकं शोचन्तमनुशोचन्ति देवताः

M. N. Dutt: If prosperity attends the human race, your (Rakshasa) race will also be prosperous. If calamity falls on men, even the celestials thereby suffer grief.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-016

पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस

M. N. Dutt: Being gratified by offerings (offered by men) the celestials prosper. O Rakshasa, we are the guardians, governors and protectors of kingdoms.

BORI CE: 03-154-011

वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्

BORI CE: 03-154-012

न च राजावमन्तव्यो रक्षसा जात्वनागसि
अणुरप्यपचारश्च नास्त्यस्माकं नराशन

MN DUTT: 02-157-016

पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस

MN DUTT: 02-157-017

राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्
न च राजावमन्तव्यो राक्षसा जात्वनागसि

MN DUTT: 02-157-018

अणुरप्यपचारश्च नास्त्यस्माकं नराशन
विघसाशान् यथाशक्त्या कुर्महे देवतादिषु

M. N. Dutt: Being gratified by offerings (offered by men) the celestials prosper. O Rakshasa, we are the guardians, governors and protectors of kingdoms. If kingdoms become unprotected, how can prosperity and happiness be produced? unless an offence is given, no Rakshasa should commit any oppression on a king. O cannibal, we have never committed the least wrong. Living on Vegasha we serve the celestials and other to the best of our power.

BORI CE: 03-154-013

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः

BORI CE: 03-154-014

स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि

BORI CE: 03-154-015

एवमेव वृथाचारो वृथावृद्धो वृथामतिः
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि

BORI CE: 03-154-016

अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर

BORI CE: 03-154-017

अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम्

BORI CE: 03-154-018

एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया

BORI CE: 03-154-019

ततो युधिष्ठिरस्तस्य भारिकः समपद्यत
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्

BORI CE: 03-154-020

अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः
मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता

BORI CE: 03-154-021

नातिदूरे महाबाहुर्भविता पवनात्मजः
अस्मिन्मुहूर्ते संप्राप्ते न भविष्यति राक्षसः

BORI CE: 03-154-022

सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम्

BORI CE: 03-154-023

राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा

BORI CE: 03-154-024

एष चास्मान्वयं चैनं युध्यमानाः परंतप
सूदयेम महाबाहो देशकालो ह्ययं नृप

BORI CE: 03-154-025

क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम
जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम्

BORI CE: 03-154-026

राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि
नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत

BORI CE: 03-154-027

भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः
हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि

MN DUTT: 02-157-019

गुरूंश्च ब्राह्मणांश्चैव प्रणामप्रवणा: सदा
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्
येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः

MN DUTT: 02-157-020

भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्मान् जिहीर्षसि
एवमेव वृथाचारो वृथावृद्धो वृथामतिः

MN DUTT: 02-157-021

वृथामरणमर्हश्च वृथाद्य न भविष्यसि
अथ चेद् दुष्टबुद्धिस्त्वं सर्वैर्धर्विवर्जितः

MN DUTT: 02-157-022

प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदी हर
अथ चेत् त्वमविज्ञानादिदं कर्म करिष्यसि
अधर्मं चाप्यकीर्ति च लोके प्राप्स्यसि केवलम्
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्
विषमेतत् समालोड्य कुम्भेन प्राशितं त्वया
ततो युधिष्ठिरस्तस्य गुरुकः समपद्यत

MN DUTT: 02-157-023

स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्
अथाब्रवीद् द्रौपदी च नकुलं च युधिष्ठिरः

MN DUTT: 02-157-024

मा भैष्ट राक्षसान्मूढाद् गतिरस्य मया हृता
नातिदूरे महाबाहुर्भविता पवनात्मजः

MN DUTT: 02-157-025

अस्मिन् मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतनम्

MN DUTT: 02-157-026

उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम्
राजन् किंनाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्

MN DUTT: 02-157-027

यद् युद्धेऽभिमुखः प्राणांस्त्यजेच्छठे जयेत वा
एष चास्मान् वयं चैनं युद्ध्यमानाः परंतप

MN DUTT: 02-157-028

सूदयेम महाबाहो देशकालो ह्ययं नृप
क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रमः

MN DUTT: 02-157-029

जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम्
राक्षसे जीवमानेऽद्य रविरस्तमियाद् यदि

MN DUTT: 02-157-030

नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः

MN DUTT: 02-157-031

हत्वा वा मां नयस्वैनां हतो वाद्येह स्वप्स्यसि
तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया

M. N. Dutt: We are ever intent on bowing down to our superiors and the Brahmanas. A friend, a confiding man, he whose food has been partaken and he who has given shelter should never be injured; you have happily lived in our place and you were duly honoured by us. O wicked wretch, having partaken of our food how can you steal us away? As your acts are improper, as you have in vain become old and as your propensities are bad, So do you deserve to die for nothing; and for nothing will your (surely) die today. If you are really evil-disposed and devoid of all virtue, Give us back our weapons, carry away Draupadi after a fight. But if through your folly you must do this, then you will get only demerit and infamy in the world. O Rakshasa, by doing violence to this lady of the human race, you have as if drunk poison after having shaken the vessel.” Thereupon Yudhishthira grew heavy to the Rakshasa. Being thus oppressed with the weight, he (the Rakshasa) could not go fast as before. Then Yudhishthira thus spoke to Draupadi and Nakula. "Don't be afraid of this wicked Rakshasa; I have checked his speed. The mighty-armed son of Vayu (Bhima) is not far away. On Bhima coming up at the next moment, the Rakshasa will not live." Seeing the Rakshasa deprived of all (good) sense, Sahadeva, O king, spoke thus to the son of Kunti, Yudhishthira, "What can be more meritorious for a Kshatriya. Than to fall in the field of battle or to defeat a foe. O chastiser of foes, we shall fight; and either he will kill us or we will kill him. O mighty-armed king, O hero of great prowess, this is the (proper) time and place which has come to display our Kshatriya prowess. We should gain the blessed state, either by defeating the foe or by being killed by him. If the sun sets today and the Rakshasa remains alive. O descendant of Bharata, I will not then any more say that I am a Kshatriya. Ho, Ho, Rakshasa, stay, I am the son of Pandu, Sahadeva. Either after having killed me today, carry this lady away or being killed by me, lie senseless here. When the son of Madri (Sahadeva) was thus speaking, Bhimasena, roaring at pleasure,

BORI CE: 03-154-028

तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया
प्रादृश्यत महाबाहुः सवज्र इव वासवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-157-032

प्रत्यदृश्यद् गदाहस्तः सवज्र इव वासवः
सोऽपश्यद् भ्रातरौ तत्र द्रौपदी च यशस्विनीम्

M. N. Dutt: Came there with the mace in his hand like a secord Vasava (Indra) wielding the thunderbolt. He saw there his brothers and the illustrious Draupadi.

BORI CE: 03-154-029

सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम्
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा

BORI CE: 03-154-030

मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्
भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम्

BORI CE: 03-154-031

भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः
क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत्

MN DUTT: 02-157-032

प्रत्यदृश्यद् गदाहस्तः सवज्र इव वासवः
सोऽपश्यद् भ्रातरौ तत्र द्रौपदी च यशस्विनीम्

MN DUTT: 02-157-033

क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्

MN DUTT: 02-157-034

भ्रमन्तं तत्र तत्रैव देवेन विनिवारितम्
भ्रातृस्तान् ह्रियतो दृष्ट्वा द्रौपदी च महाबलः

MN DUTT: 02-157-035

क्रोधमाहारयद् भीमो राक्षसं चेदमब्रवीत्
विज्ञातोऽसि मया पूर्वं पाप शस्त्रपरीक्षणे

M. N. Dutt: Came there with the mace in his hand like a secord Vasava (Indra) wielding the thunderbolt. He saw there his brothers and the illustrious Draupadi. And also Sahadeva who was rebuking the Rakshasa and also that foolish Rakshasa who, being deprived of his (good) sense by Fate, Was going round in different directions through bewilderment caused by Destiny. Seeing his brothers and Draupadi thus being carried off, the greatly powerful (Bhima). Was inflamed with anger and he thus spoke to the Rakshasa, "O sinful wretch, I found you out long ago by (observing) your scrutiny of our weapons.

BORI CE: 03-154-032

विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्

MN DUTT: 02-157-036

आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्

M. N. Dutt: But as I had no apprehension from you, I did not kill you. You are in the disguise of a Brahmana and you did not speak towards us any harsh words.

BORI CE: 03-154-033

प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम्
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम्
राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत्

MN DUTT: 02-157-037

प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम्

M. N. Dutt: You took delight in pleasing us, you did not do us any harm and again you were our guest, how could I therefore kill you who were in the garb of a Brahmana and who were innocent?

Corresponding verse not found in BORI CE

MN DUTT: 02-157-038

राक्षसं जानमानोऽपि यो हन्यानरकं व्रजेत्
अपक्वस्य च कालेन वधस्तव न विद्यते

M. N. Dutt: He who kills such a one even knowing him to be a Rakshasa goes to hell. Besides you cannot be killed before the (fixed) time (for your death) comes.

BORI CE: 03-154-034

अपक्वस्य च कालेन वधस्तव न विद्यते
नूनमद्यासि संपक्वो यथा ते मतिरीदृशी
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा

MN DUTT: 02-157-039

नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा

M. N. Dutt: Today that time has surely come, in as much as your mind has been led away by the wonder-performing fate to carry off Krishna (Draupadi).

BORI CE: 03-154-035

बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः
मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि

MN DUTT: 02-157-040

बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः
मत्स्योऽम्भसीव स्यूतास्यः कथमद्यभविष्यसि

M. N. Dutt: (By thus allowing you to commit this act), you have swallowed the hook fastened to the line of Fate. Like the fish (hooked) you will meet with your destruction today.

BORI CE: 03-154-036

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः

MN DUTT: 02-157-041

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते
न तं गन्तासि गन्तासि मार्ग बकहिडिम्बयोः
:

M. N. Dutt: You shall not have to go where you intend to go or where you have already mentally gone. You shall go (today) to the place where Hidimba and Baka have gone.”

BORI CE: 03-154-037

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः

MN DUTT: 02-157-042

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः
भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः

M. N. Dutt: Having been thus addressed by Bhima, the Rakshasa became alarmed. He put them down and being forced by Fate came to fright.

BORI CE: 03-154-038

अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम्

MN DUTT: 02-157-043

अब्रवीच्च पुनर्भीमं रोषात् प्रस्फुरिताधरः
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बितम्

M. N. Dutt: With his lips trembling in anger, he thus spoke to Bhima,“ sinful wretch, I am not bewildered; I am waiting for you.

BORI CE: 03-154-039

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम्

MN DUTT: 02-157-044

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम्

M. N. Dutt: I have heard about those Rakshasas whom you have killed in battle. I will today offer oblations of your blood to them."

BORI CE: 03-154-040

एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन्
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम्

MN DUTT: 02-157-045

एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन्
स्मयमान इव क्रोधात् साक्षात् कालान्तकोपमः
बाहुसंरम्भमेवैक्षन्नभिदुद्राव राक्षसम्
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्
मुहुर्मुहुाददानः सृक्किणी परिसंलिहन्
अभिदुद्राव संरब्धो बलिर्वज्रधरं यथा

M. N. Dutt: Having been thus addressed, Bhima, as if bursting with rage, like Yama himself at the time of universal dissolution, rushed towards the Rakshasa, licking the corners of his mouth and staring at him as he struck his own arms with his hands. Seeing Bhima waiting in expectation of fight, the Rakshasa rushed towards him in anger like Bali towards the wielder of thunder (Indra), gaping again and again and licking the corners of his mouth.

BORI CE: 03-154-041

राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्
अभिदुद्राव संरब्धो बलो वज्रधरं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-154-042

वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे
माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम्

MN DUTT: 02-157-046

वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम्

M. N. Dutt: When they were fighting a fearful wrestling match, the sons of Madri (Nakula and Sahadeva), becoming exceedingly angry, rushed forward.

BORI CE: 03-154-043

न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत्

MN DUTT: 02-157-047

न्यवारयत् तौ प्रहसन् कुन्तीपुत्रो वृकोदरः
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत्

M. N. Dutt: The son of Kunti, Vrikodara (Bhima), smiled and asked them to stop. He spoke to them, “Behold, I am more than a match for this (Rakshasa).

BORI CE: 03-154-044

आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम्

MN DUTT: 02-157-048

आत्मना भ्रातृभिश्चैवधर्मेण सुकृतेन च
इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम्

M. N. Dutt: O king, by my own self, by my brothers, by my merit, by my good deeds and by my sacrifices, I swear that I shall kill this Rakshasa."

BORI CE: 03-154-045

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ

MN DUTT: 02-157-049

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्
बाहुभ्यां समसज्जेतामुभौ रक्षोवृकोदरौ

M. N. Dutt: Having said this, those two heroes, the Rakshasa and Vrikodara, challenged each other and caught each other by the arms.

BORI CE: 03-154-046

तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः
अमृष्यमाणयोः संख्ये देवदानवयोरिव

MN DUTT: 02-157-050

तयोरासीत् सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः
अमृष्यमाणयोः सङ्घये देवदानवयोरिव

M. N. Dutt: They did not forgive each other; the angry Bhima and the Rakshasa fought a terrible battle like that between a celestials and a demon.

BORI CE: 03-154-047

आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः
जीमूताविव घर्मान्ते विनदन्तौ महाबलौ

MN DUTT: 02-157-051

आरुज्यारुज्य तौ वृक्ष्यानन्योन्यमभिजघ्नतुः
जीमूताविव गर्जन्तौ निनदन्तौ महाबलौ

M. N. Dutt: Uprooting the trees, those two greatly strong heroes again and again struck each other, roaring and shouting like masses of clouds.

BORI CE: 03-154-048

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ
अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ

MN DUTT: 02-157-052

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ

M. N. Dutt: Those two foremost of strong men, each wishing to kill the other and each rushing at the other with great force, broke down many gigantic trees by (the press of) their thighs.

BORI CE: 03-154-049

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः

MN DUTT: 02-157-053

तद् वृक्षयुद्धमभवन्महीरुहविनाशनम्
वालिसुग्रीवयोर्धात्रोः पुरा स्त्रीकाक्षिणोर्यथा

M. N. Dutt: Thus went on that battle with trees, destructive of plants like that between the two brothers Bali and Sugriva, both desirous of possessing the woman.

BORI CE: 03-154-050

आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम्
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः

BORI CE: 03-154-051

तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः
पुञ्जीकृताश्च शतशः परस्परवधेप्सया

MN DUTT: 02-157-054

आविध्याविध्य तौ वृक्षान् मुहूर्तमितरेतरम्
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः
तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः
पुञ्जीकृताश्च शतशः परस्परवधेप्सया

M. N. Dutt: Brandishing trees, they struck each other continually shouting. And when all the trees of that spot were pulled down and crushed into hundred parts by their attempt to kill each other,

BORI CE: 03-154-052

तदा शिलाः समादाय मुहूर्तमिव भारत
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ

MN DUTT: 02-157-055

तत: शिलाः समादाय मुहूर्तमिव भारत
महाभैरिव शैलेन्द्रौ युयुधाते महाबलौ

M. N. Dutt: O descendant of Bharata, they instantly took up rocks; and those two greatly strong heroes fought like a mountain and a great mass of clouds.

BORI CE: 03-154-053

उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम्
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ

MN DUTT: 02-157-056

शिलाभिरुग्ररूपाभिवृहतीभिः परस्परम्
वचैरिव महावेगैराजघ्नतुरमर्षणौ

M. N. Dutt: Not allowing a moment's rest to each other, they struck each other with hard and (large pieces of) rocks each resembling a thunderbolt.

BORI CE: 03-154-054

अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव

MN DUTT: 02-157-057

अभिद्रुत्य च भूयस्तावन्योन्यं बलदर्पितौ
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव

M. N. Dutt: Defying each other from their great strength, they again rushed at each other and grasping each other by their arms they wrestled like two elephants.

BORI CE: 03-154-055

मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः
तयोश्चटचटाशब्दो बभूव सुमहात्मनोः

MN DUTT: 02-157-058

मुष्टिभिश्च महाघोरैरन्योन्यमभिजघ्नतुः
ततः कटकटाशब्दो बभूव सुमहात्मनोः

M. N. Dutt: They administered each other terrible blows; and those two greatly powerful heroes made chattering sounds by knashing their teeth.

BORI CE: 03-154-056

ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम्
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम्

MN DUTT: 02-157-059

ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम्
वेगेनाभ्यहनद् भीमो राक्षसस्य शिरोधराम्

M. N. Dutt: At last Bhima, clenching his fist like a five headed snake, dealt with great force a blow on the neck of the Rakshasa.

BORI CE: 03-154-057

ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्
सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत

MN DUTT: 02-157-060

ततः श्रान्तं तु तद् रक्षो भीमसेनभुजाहतम्
सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत

M. N. Dutt: Thereupon, struck by the fist of Bhima the Rakshasa fainted away and Bhima seeing this, too, holding that exhausted one.

BORI CE: 03-154-058

तत एनं महाबाहुर्बाहुभ्याममरोपमः
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले

MN DUTT: 02-157-061

तत एनं महाबाहुर्बाहुभ्याममरोपमः
समुत्क्षिप्य बलाद् भीमो विनिष्पिष्य महीतले

M. N. Dutt: Then the celestials-like and mighty-armed Bhima lifted him up with his two arms; and dashing him with force on the ground.

BORI CE: 03-154-059

तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः
अरत्निना चाभिहत्य शिरः कायादपाहरत्

MN DUTT: 02-157-062

तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः
अरनिना चाभिहत्य शिरः कायादपाहरत्
संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्
जटासुरस्य तु शिरो भीमसेनबलाद्धतम्

M. N. Dutt: That son of Pandu pounded (into atoms) all his limbs; and striking him with his elbow, he severed from his body the head with bitten lips and rolling eyes like a fruit from its stem. The head of Jatasura, being severed by the strength of Bhimasena.

BORI CE: 03-154-060

संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम्
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम्
पपात रुधिरादिग्धं संदष्टदशनच्छदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-154-061

तं निहत्य महेष्वासो युधिष्ठिरमुपागमत्
स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः

MN DUTT: 02-157-063

पपात रुधिरादिग्धं संदष्टदशनच्छदम्
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत्
स्तूयमानो द्विजावयैस्तु मरुद्भिरिव वासवः

M. N. Dutt: Fell besmeared with blood and with bitten lips. Having killed him, that great warrior came to Yudhishthira; and the foremost of Brahmanas (all) began to praise him as Marutas do Vasava (Indra).

Home | About | Back to Book 03 Contents | ← Chapter 153 | Chapter 155 →