Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 153

BORI CE: 03-153-001

वैशंपायन उवाच
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ
बहूनि बहुरूपाणि विरजांसि समाददे

MN DUTT: 02-155-001

वैशम्पायन उवाच ततस्तानि महार्हाणि दिव्यानि भरतर्षभ
बहूनि बहुरूपाणि विरजांसि समादद

M. N. Dutt: Vaishampayana said: O best of the Bharata race, Bhima then began to gather those rare, celestials, variegated and fresh flowers in profusion.

BORI CE: 03-153-002

ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः
प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन्

MN DUTT: 02-155-002

ततो वायुर्महाशीघ्रो नीचैः शर्करकर्षणः
प्रादुरासीद् खरस्पर्शः संग्राममभिचोदयन्

M. N. Dutt: Then rose suddenly a high and violent wind, piercing to the touch and blowing gravels and stones.

BORI CE: 03-153-003

पपात महती चोल्का सनिर्घाता महाप्रभा
निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः

MN DUTT: 02-155-003

पपात महती चोल्का सनिर्घाता महाभया
निष्प्रभश्चाभवत् सूर्यश्छन्नरश्मिस्तमोवृतः

M. N. Dutt: Fearful meteors began to fall with thundering roars. Being enveloped by darkness, the sun became pale and his rays were obscured.

BORI CE: 03-153-004

निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते
चचाल पृथिवी चापि पांसुवर्षं पपात च

MN DUTT: 02-155-004

निर्घातश्चाभवद् भीमो भीमे विक्रममास्थिते
चचाल पृथिवी चापि पांसुवर्षं पपात च

M. N. Dutt: As Bhima displayed his prowess dreadful sounds of explosions rang through the sky; the earth began to tremble and dust fell in showers.

BORI CE: 03-153-005

सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः
तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन

MN DUTT: 02-155-005

सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः
तमोवृतमभूत् सर्वं न प्राज्ञायत किंचन

M. N. Dutt: Beasts and birds cried in shrilled voices; everything was enveloped in darkness and nothing could be seen.

Corresponding verse not found in BORI CE

MN DUTT: 02-155-006

अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे
तदद्भुतमभिप्रेक्ष्यधर्मपुत्रो युधिष्ठिरः

M. N. Dutt: Other evil omens also appeared. Saying this strange phenomenon, the son of Dharma, Yudhishthira,

BORI CE: 03-153-006

तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति

BORI CE: 03-153-007

सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः
यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः

BORI CE: 03-153-008

एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः
अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः

BORI CE: 03-153-009

तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे

MN DUTT: 02-155-006

अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे
तदद्भुतमभिप्रेक्ष्यधर्मपुत्रो युधिष्ठिरः

MN DUTT: 02-155-007

उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः
यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः
एवमुक्त्वा ततो राजा वीक्षांश्चक्रे समन्ततः

MN DUTT: 02-155-008

अपश्यमानो भीमं तुधर्मपुत्रो युधिष्ठिरः
ततः कृष्णां यमौ चापि समीपस्थावरिंदमः
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे
कच्चित् क्व भीमः पाञ्चालि किंचित् कृत्यं चिकीर्षति

M. N. Dutt: Other evil omens also appeared. Saying this strange phenomenon, the son of Dharma, Yudhishthira, That foremost of speakers, thus spoke, “Who will overcome us? OPandavas, who are always invincible in battle, be blessed. Arm yourself. From what I see I am of opinion that time has come near, when we are to display our prowess." Having said this, the king looked around. Having not seen Bhima, Dharmaraja Yudhishthira, that chastiser of foes, asked Krishna (Draupadi) and the twins who were near by, about his brother Bhima of fearful deeds, “O Panchala princess, is Bhima intent upon performing some great act?

BORI CE: 03-153-010

कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति
कृतवानपि वा वीरः साहसं साहसप्रियः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-153-011

इमे ह्यकस्मादुत्पाता महासमरदर्शिनः
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः

BORI CE: 03-153-012

तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी

MN DUTT: 02-155-009

कृतवानपि वा वीरः साहसं साहसप्रियः
इमे ह्यकस्मादुत्पाता महासमरदर्शनाः
दर्शयन्तो भयं तीव्र प्रादुर्भूताः समन्ततः
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी

M. N. Dutt: Or has that hero who delights in daring deeds already achieved some great feat? These omens appear on all sides, indicating a great battle and portending some fearful danger.” When he said this, the intelligent Krishna, (Draupadi) of sweet smiles, his beloved wife, thus spoke to him to remove his anxiety.

BORI CE: 03-153-013

यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना
तन्मया भीमसेनस्य प्रीतयाद्योपपादितम्

MN DUTT: 02-155-010

द्रौपद्युवाच यत् तत् सौगन्धिकं राजन्नाहृतं मातरिश्वना
तन्मया भीमसेनस्य प्रीतयाद्योपपादितम्

M. N. Dutt: "O king, the golden lotus that was brought here by the wind, I showed to Bhimasena out of love. I also told that hero "If you can find.

BORI CE: 03-153-014

अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि
तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति

MN DUTT: 02-155-011

अपि चोक्तो मया वीरो यदि पश्येर्बहून्यपि
तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति

M. N. Dutt: More of these flowers, get all of them (for me); and soon come back." O son of Pandu, that mighty armed hero with the desire of gratifying my wish,

BORI CE: 03-153-015

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः

MN DUTT: 02-155-012

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः
प्रागुदीची दिशं राजंस्तान्याहर्तुमितो गतः

M. N. Dutt: Has perhaps, O king, gone towards the north-east to get them.” Having been thus addressed by her, the king thus spoke to the twins,

BORI CE: 03-153-016

उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः

MN DUTT: 02-155-013

उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः

M. N. Dutt: “We must all soon go along the path Vrikodara (Bhima) has gone. Let the Rakshasas carry all those Brahmanas who are fatigued and who are weak.

BORI CE: 03-153-017

वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्
त्वमप्यमरसंकाश वह कृष्णां घटोत्कच

MN DUTT: 02-155-014

वहन्तु राक्षसा विप्रान् यथाश्रान्तान् यथाकृशान्
त्वयध्यमरसंकाश वह कृष्णां घटोत्कच

M. N. Dutt: O Ghatotkacha, you are like a celestials; carry Krishna (Draupadi). In my opinion and it is quite evident, Bhima has entered (the forest).

BORI CE: 03-153-018

व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः
चिरं च तस्य कालोऽयं स च वायुसमो जवे

MN DUTT: 02-155-015

व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः
चिरं च तस्य कालोऽयं स च वायुसमो जवे

M. N. Dutt: It is long since he has gone away; he resembles the wind in speed. In leaping over the grounds, he is like the son of Vinata (Garuda),

BORI CE: 03-153-019

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्

MN DUTT: 02-155-016

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्

M. N. Dutt: He will even leap into the sky and come down at will. O night-rangers, we shall follow him through your prowess.

BORI CE: 03-153-020

तमन्वियाम भवतां प्रभावाद्रजनीचराः
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम्

BORI CE: 03-153-021

तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ

BORI CE: 03-153-022

आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः

MN DUTT: 02-155-017

तमन्वियाम भवतां प्रभावाद् रजनीचराः
पुरा स नापरानोति सिद्धानां ब्रह्मवादिनाम्
तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः

M. N. Dutt: He will never first offend the Siddhas, learned in the Vedas." O best of the Bharata race, saying "Be it so," the son of Hidimba (Ghatotkacha) and the other Rakshasas, who knew the place where the lotus-lake of Kuber was situated, cheerfully started with Lomasha, carrying the Pandavas and many of the Brahmanas. Going with great speed, they saw the blessed forest,

BORI CE: 03-153-023

ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने
प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-155-018

ते सर्वे त्वरिता गत्वा ददृशुः शुभकाननाम्
पद्मसौगन्धिकवती नलिनी सुमनोरमाम्

M. N. Dutt: Adorned with golden lotuses and other lilies and surrounded by beautiful woods. On its shores they saw the high-souled and energetic Bhima.

BORI CE: 03-153-024

तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्
ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान्

MN DUTT: 02-155-019

तं च भीमं महात्मानं तस्यास्तीरे मनस्विनम्
ददृशुनिहतांश्चैव यक्षांश्च विपुलेक्षणान्

M. N. Dutt: And (they saw) also the slain Yakshas of large eyes, with their bodies, eyes, arms and thighs smashed and their heads crushed.

Corresponding verse not found in BORI CE

MN DUTT: 02-155-020

भिन्नकायाक्षिबाहूरून् संचूर्णितशिरोधरान्
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्
सक्रोधं स्तब्धनयनं संदष्टशनच्छदम्
उद्यम्य च गदां दो• नदीतीरेष्ववस्थितम्

M. N. Dutt: On seeing the high-souled Bhima standing on the shore of that lake in angry mood and with steadfast eyes and biting lips, with his mace upraised by his two hands, like Yama with his mace at the universal dissolution.

BORI CE: 03-153-025

उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम्
प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्

BORI CE: 03-153-026

तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्

BORI CE: 03-153-027

साहसं बत भद्रं ते देवानामपि चाप्रियम्
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्

BORI CE: 03-153-028

अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च
तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः

BORI CE: 03-153-029

एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः

MN DUTT: 02-155-020

भिन्नकायाक्षिबाहूरून् संचूर्णितशिरोधरान्
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्
सक्रोधं स्तब्धनयनं संदष्टशनच्छदम्
उद्यम्य च गदां दो• नदीतीरेष्ववस्थितम्

MN DUTT: 02-155-021

प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्
तं दृष्ट्वाधर्मराजस्तु परिष्वज्य पुनः पुनः

MN DUTT: 02-155-022

उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्
साहसं बत भद्रं ते देवानामथ चाप्रियम्

MN DUTT: 02-155-023

पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च

MN DUTT: 02-155-024

तस्यामेव नलिन्यां तु विजह्वरमरोपमाः
एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः

MN DUTT: 02-155-025

प्रादुरासन् महाकायास्तस्योद्यानस्य रक्षिणः
ते दृष्ट्वाधर्मराजानं महर्षि चापि लोमशम्
विनयेन नताः सर्वे प्रणिपत्य च भारत
सान्त्विताधर्मराजेन प्रसेदुः क्षणदाचराः
विदिताश्च कुबेरस्य तत्र ते कुरुपुङ्गवाः

M. N. Dutt: On seeing the high-souled Bhima standing on the shore of that lake in angry mood and with steadfast eyes and biting lips, with his mace upraised by his two hands, like Yama with his mace at the universal dissolution. (Having him) Dharmaraja (Yudhishthira) again and again embraced him and thus spoke to him in these sweet words "O son of Kunti, what have you done? Be blessed; if you wish to do good to me, you should never again commit such rash acts, nor offend the celestials." Having thus addressed that son of Kunti (Bhiima) and taken those flowers, those celestials-like heroes sported in that lake. seen (When they were thus sporting) the hugebodied guards of that garden, armed with rocks as their weapons came to that place. Seeing Dharmaraja (Yudhishthira) and the great Rishi Lomasha and Nakula and Sahadeva and also the other foremost of Brahmanas, They all, O descendent of Bharata, bowed down their heads to them in humility. Being pacified by Dharmaraja (Yudhishthira) the Rakshasas were gratified.

BORI CE: 03-153-030

ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम्
नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान्
विनयेनानताः सर्वे प्रणिपेतुश्च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-153-031

सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः
विदिताश्च कुबेरस्य ततस्ते नरपुंगवाः
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः

MN DUTT: 02-155-025

प्रादुरासन् महाकायास्तस्योद्यानस्य रक्षिणः
ते दृष्ट्वाधर्मराजानं महर्षि चापि लोमशम्
विनयेन नताः सर्वे प्रणिपत्य च भारत
सान्त्विताधर्मराजेन प्रसेदुः क्षणदाचराः
विदिताश्च कुबेरस्य तत्र ते कुरुपुङ्गवाः

MN DUTT: 02-155-026

ऊषु तिचिरं कालं रममाणाः कुरूद्वहाः
प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु

M. N. Dutt: Seeing Dharmaraja (Yudhishthira) and the great Rishi Lomasha and Nakula and Sahadeva and also the other foremost of Brahmanas, They all, O descendent of Bharata, bowed down their heads to them in humility. Being pacified by Dharmaraja (Yudhishthira) the Rakshasas were gratified. With the permission of Kubera, those foremost of the Kurus pleasantly lived for sometime, at that spot on the slopes of the Gandhamadana (mountain) awaiting for Vivatsa (Arjuna). were

Home | About | Back to Book 03 Contents | ← Chapter 152 | Chapter 154 →