Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 152

BORI CE: 03-152-001

भीम उवाच
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः

MN DUTT: 02-154-001

भीम उवाच पाण्डवो भीमसेनोऽहंधर्मराजादनन्तरः
विशाला बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः

M. N. Dutt: Bhima said: I am Bhimasena, the son of Pandu. I am next in birth to Dharmaraja (Yudhishthira). O Rakshasas, I had come with my brother to the great Badari.

BORI CE: 03-152-002

अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम्
अनिलोढमितो नूनं सा बहूनि परीप्सति

MN DUTT: 02-154-002

अपश्यत् तत्र पाञ्चाली सौगन्धिकमनुत्तमम्
अनिलोढमितो नूनं सा बहूनि परीप्सति

M. N. Dutt: There did the Panchala princess see an excellent Sugandhika (lotus), which was certainly carried there by wind from this place. She desired to possess more of that kind lotus.

BORI CE: 03-152-003

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः

MN DUTT: 02-154-003

तस्या मामनवद्याझ्याधर्मपल्याः प्रिये स्थितम्
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः

M. N. Dutt: O rangers in night, know, that being ever engaged in fulfilling the desire of my wedded wife of faultless feature, I have come here to get the flowers.

BORI CE: 03-152-004

राक्षसा ऊचुः
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा

MN DUTT: 02-154-004

राक्षसा ऊचुः आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा

M. N. Dutt: The Rakshasas said : O foremost of men, this place is the favourite play-ground of Kubera. Men subject to the laws of earth cannot sport here.

BORI CE: 03-152-005

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव

MN DUTT: 02-154-005

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर
आमन्त्र्य यक्षप्रवरं पिबन्ति रमयन्ति च
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव

M. N. Dutt: O Vrikodara, the celestials Rishis, the Yakshas and the celestials, after taking permission of the Yaksha chief, drink the water of this lake and sport here. O Pandava, the Gandharvas and the Apsaras (also) sport here.

BORI CE: 03-152-006

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम्

MN DUTT: 02-154-006

अन्यायेनेह यः कश्चिदवमान्यधनेश्वरम्
विहर्तुमिच्छेद् दुर्वृत्तः स विनश्येन्न संशयः

M. N. Dutt: That wicked person, who without heeding the lord of wealth (Kubera), unlawfully tries to sport here, certainly meets with destruction.

BORI CE: 03-152-007

तमनादृत्य पद्मानि जिहीर्षसि बलादितः
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्

MN DUTT: 02-154-007

तमनादृत्य पद्मानि जिहीर्षसि बलादृतः
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्

M. N. Dutt: Without heeding him (Kubera), you intend to take away the lotuses from this place by main force, why then do you say that you are the brother of Dharmaraja?

Corresponding verse not found in BORI CE

MN DUTT: 02-154-008

आमन्त्र्य यक्षराजं वै ततः पिब हरस्व च
नातोऽन्यथा त्वया शक्यं किंचित् पुष्करमीक्षितुम्

M. N. Dutt: First take the permission of the king of the Yakshas and then drink (the water of this lake) and take away (the lotuses) If you do not act thus, you will not be able even to look at these flowers.

BORI CE: 03-152-008

भीम उवाच
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे

MN DUTT: 02-154-009

भीमसेन उवाच राक्षसास्तं न पश्यामिधनेश्वरमिहान्तिके
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे

M. N. Dutt: Bhimasena said: Rakshasas, I do not see the lord of wealth here. Even if I see that great king, I shall not pray (for the flowers) to him,

BORI CE: 03-152-009

न हि याचन्ति राजान एष धर्मः सनातनः
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन

MN DUTT: 02-154-010

न हि याचन्ति राजान एषधर्मः सनातनः
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन

M. N. Dutt: The Kshatriyas never beg; this is the eternal Dharma. I never wish to forsake the duties of a Kshatriya.

BORI CE: 03-152-010

इयं च नलिनी रम्या जाता पर्वतनिर्झरे
नेयं भवनमासाद्य कुबेरस्य महात्मनः

MN DUTT: 02-154-011

इयं च नलिनी रम्या जाता पर्वतानिर्झरे
नेयं भवनमासाद्य कुबेरस्य महात्मनः

M. N. Dutt: The lotus-lake has sprung up on the mountain breast. It has not been made in the abode of the illustrious Kubera.

BORI CE: 03-152-011

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च
एवंगतेषु द्रव्येषु कः कं याचितुमर्हति

MN DUTT: 02-154-012

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च
एवं गतेषु द्रव्येषु कः कं याचितुमर्हति

M. N. Dutt: (Therefore) it belongs to every body equally with Vaisravana (Kubera). In such things, who should beg to others?

Corresponding verse not found in BORI CE

MN DUTT: 02-154-013

वैशम्पायन उवाच इत्युक्त्वा राक्षसान् सर्वान् भीमसेनो ह्यमर्षणः
व्यगाहत महाबाहुर्नलिनी तां महाबलः

M. N. Dutt: Vaishampayana said : Having said this to all the Rakshasas, the mighty-armed and exceedingly unforbearing and greatly strong Bhimasena plunged into the lake.

BORI CE: 03-152-012

वैशंपायन उवाच
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः

MN DUTT: 02-154-014

ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः

M. N. Dutt: Thereupon that powerful hero was forbidden by the Rakshasas, saying “Don't do it” and from all sides they began to abuse him in anger.

BORI CE: 03-152-013

कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्

MN DUTT: 02-154-015

कद कृत्य तु स तान् राक्षसान् भीमविक्रमः
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्

M. N. Dutt: Not heeding them at all, that greatly powerful one plunged (into the lake). But they (the Rakshasas) prepared themselves to oppose him.

BORI CE: 03-152-014

गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम्
क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः

MN DUTT: 02-154-016

गृहणीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम्
क्रुद्धा ब्रुवन्तोऽभिययुटुंतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः

M. N. Dutt: With rolling eyes, they upraised their arms and rushed in anger at Bhimasena, crying "Seize him" "Bind him," "Cut him down" "Look to Bhima and eat him up."

BORI CE: 03-152-015

ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम्
प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति

MN DUTT: 02-154-017

ततः स गुर्वी यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम्
प्रगृह्य तानभ्यपतत् तरस्वी ततोऽब्रवीत् तिष्ठत तिष्ठतेति

M. N. Dutt: Thereupon that greatly powerful hero, taking up his huge and mighty mace inlaid with gold which resembled the mace of Yama himself, turned towards those (Rakshasas) and exclaimed, "Stay," "Stay".

BORI CE: 03-152-016

ते तं तदा तोमरपट्टिशाद्यै;र्व्याविध्य शस्त्रैः सहसाभिपेतुः
जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः

MN DUTT: 02-154-018

ते तं तदा तोमरपट्टिशाद्यैर्व्याविद्धशस्त्रैः सहसा निपेतुः
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात परिवव्र रुग्राः

M. N. Dutt: Thereupon they rushed upon him with great force upraising their lances, axes and other weapons. Desiring to kill Bhima, those dreadful and fearful Krodhavasas surrounded hiin on all sides.

BORI CE: 03-152-017

वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता
सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः

MN DUTT: 02-154-019

वातेन कुन्त्यां बलवान् सुजात: शूरस्तरस्वी द्विषतां निहन्ता
सत्ये चधर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः

M. N. Dutt: But that mighty hero was begotten by Vayu in the womb of Kunti. He was heroic and courageous; that slayer of foes was ever devoted to virtue and truth. He was incapable of being vanquished by any enemy through prowess.

BORI CE: 03-152-018

तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम्
यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे

MN DUTT: 02-154-020

तेषां स मार्गान् विविधान् महात्मा विहत्य शस्त्राणि च शात्रवाणाम्
यथा प्रवीरान् निजघान भीमः
परं शतं पुष्करिणीसमीपे

M. N. Dutt: Therefore on the banks of that lake he defeated the foes and broke their arms. He kiiled more than one hundred, beginning from the foremost.

BORI CE: 03-152-019

ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव
अशक्नुवन्तः सहिताः समन्ता;द्धतप्रवीराः सहसा निवृत्ताः

MN DUTT: 02-154-021

ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव
अशक्नुवन्तः सहितं समन्ताद् दुतं प्रवीराः सहसा निवृत्ताः

M. N. Dutt: Seeing his prowess, strength and also the might of his arms, those foremost of heroes, being unable to withstand (his attack), began suddenly to fly in all directions.

BORI CE: 03-152-020

विदीर्यमाणास्तत एव तूर्ण;माकाशमास्थाय विमूढसंज्ञाः
कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः

MN DUTT: 02-154-022

माकाशमास्थाय विमूढसंज्ञाः
कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशा: प्रभग्नाः

M. N. Dutt: Beaten and pierced by Bhimasena, those Krodhavasas left the field of battle and confusedly and hurriedly fled towards Kailasha mountain through the sky.

BORI CE: 03-152-021

स शक्रवद्दानवदैत्यसंघा;न्विक्रम्य जित्वा च रणेऽरिसंघान्
विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि

MN DUTT: 02-154-023

स शक्रवद् दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान्
विगाह्य तां पुष्करिणी जितारिः कामाय जग्राह ततोऽम्बुजानि

M. N. Dutt: Having thus vanquished those Rakshasas by his prowess, as Indra did the armies of the Daityas and the Danavas, he again plunged into the lake and began to gather the lotuses with the object of accomplishing his purpose.

BORI CE: 03-152-022

ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः
उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति

MN DUTT: 02-154-024

ततः स पीत्वामृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजसाः
उत्पाट्य जग्राह च सोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति

M. N. Dutt: When he drank the water (of the lake) which was like ambrosia, his energy and strength were again fully restored; he then plucked and gathered the golden lotuses of excellent fragrance.

BORI CE: 03-152-023

ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः
भीमस्य वीर्यं च बलं च संख्ये; यथावदाचख्युरतीव दीनाः

MN DUTT: 02-154-025

ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुनाः
भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव भीताः

M. N. Dutt: (In the mean while) the Krodhavasas, being driven by the prowess of Bhima and greatly terrified, went to the lord of wealth (Kubera) and informed him of Bhima's prowess and strength.

BORI CE: 03-152-024

तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच
गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत्

MN DUTT: 02-154-026

तेषां वचस्तत् तु निशम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच
गृहणातु भीमो जलजानि कामात् कृष्णानिमित्तं विदितं ममैतत्

M. N. Dutt: Having heard their words, the deity (Kubera) smiled and then said, 'Let Bhima take for Krishna (Draupadi) as many lotuses as he likes. This is already known to me."

BORI CE: 03-152-025

ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः
भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम्

MN DUTT: 02-154-027

ततोऽभ्यनुज्ञाप्यधनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोधाः
भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम्

M. N. Dutt: Thereupon taking the permission of the lord of wealth (Kubera) and giving up their anger, those (Rakshasas) went (back) to that foremost of the Kurus (Bhima); and they saw Bhima alone sporting in delight in that lotus-lake.

Home | About | Back to Book 03 Contents | ← Chapter 151 | Chapter 153 →