Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 151

BORI CE: 03-151-001

वैशंपायन उवाच
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम्
कैलासशिखरे रम्ये ददर्श शुभकानने

MN DUTT: 02-153-001

वैशम्पायन उवाच स गत्वा नलिनी रम्यां राक्षसैरभिरक्षिताम्
कैलासशिखराभ्याशे ददर्श शुभकाननाम्

M. N. Dutt: Vaishampayana said : Going there, he (Bhima) saw, near the Kailasha peak, that charming lake adorned with lotuses and surrounded by blessed woods and guarded by the Rakshasas.

BORI CE: 03-151-002

कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे
सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम्

MN DUTT: 02-153-002

कुबेरभवनाभ्याशे जातां पर्वतनिर्झरैः
सुरम्यां विपुलच्छायां नानादुमलताकुलाम्

M. N. Dutt: It was made by the waters of) the springs of the mountains near the abode of Kubera. It was charming, it had wide spreading shade, it was adorned with various trees and creepers.

BORI CE: 03-151-003

हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम्
पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-153-003

हरिताम्बुजसंच्छन्नां दिव्यां कनकपुष्कराम्
नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम्

M. N. Dutt: It was covered with green lilies, it was filled with golden lotuses, it swarmed with various birds, its banks were beautiful and free from mud.

Corresponding verse not found in BORI CE

MN DUTT: 02-153-004

अतीवरम्यां सुजला जातां पर्वतसानुषु
विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्

M. N. Dutt: Situated on the mountain, this charming sheet of water was the wonder of the world; it was beautiful and delightful to behold.

BORI CE: 03-151-004

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्
ददर्श विमलं तोयं शिवं बहु च पाण्डवः

MN DUTT: 02-153-005

तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्
ददर्श विमलं तोयं पिबंश्च बहु पाण्डवः

M. N. Dutt: The son of Kunti saw that ambrosial lake; its water was cool, light, clear and fresh. The Pandava (Bhima) drank much of its water.

BORI CE: 03-151-005

तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम्
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः

BORI CE: 03-151-006

वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः

MN DUTT: 02-153-006

तां तु पुष्करिणी रम्यां दिव्यसौगन्धिकावृताम्
जातरूपमयैः पद्मश्छन्नां परमगन्धिभिः
वैदूर्यवरनालैश्च बहुचित्रैमनोरमैः
हंसकारण्डवोद्भूतैः सृजद्भिरमलं रजः

M. N. Dutt: That celestials lake was covered with heavenly Sugandhika lotuses. It was also filled with beautiful, variegated, charming and fragrant golden lotuses with beautiful stalks made of Vaidurya gems. Being disturbed by the and Karandavas, they were scattering fresh and pure farina.

BORI CE: 03-151-007

आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्

MN DUTT: 02-153-007

आक्रीडं राजराजस्य कुबेरस्य महात्मनः
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्

M. N. Dutt: It was the play-ground of the king of the kings, the high-souled Kubera. It was adorned swans by the Gandharvas, the Apsaras and the celestials.

BORI CE: 03-151-008

सेवितामृषिभिर्दिव्यां यक्षैः किंपुरुषैस्तथा
राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च

MN DUTT: 02-153-008

सेवितामृषिभिर्दिव्यैर्यक्षैः किम्पुरुषैस्तथा
राक्षसैः किन्नरैश्चापि गुप्तां वैश्रवणेन च

M. N. Dutt: It was frequented by the celestials Rishis, the Yakshas, the Kimpurushas, the Rakshasas and the Kinniras. It was well-protected by Vaishravana (Kubera).

BORI CE: 03-151-009

तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः
बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः

MN DUTT: 02-153-009

तां च दृष्टवैव कौन्तेयो भीमसेनो महाबलः
बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत् सरः

M. N. Dutt: When the greatly powerful son of Kunti, Bhimasena saw that celestials lake, he became greatly delighted.

BORI CE: 03-151-010

तच्च क्रोधवशा नाम राक्षसा राजशासनात्
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः

MN DUTT: 02-153-010

तच्च क्रोधवशा नाम राक्षसा राजशासनात्
रक्षन्ति शतसाहस्रश्चित्रायुधपरिच्छदाः

M. N. Dutt: At the command of their king hundreds and thousands of Rakshasas, called Krodhavasas, clad in uniforms and armed with various weapons, were guarding it.

BORI CE: 03-151-011

ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्

BORI CE: 03-151-012

सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम्
पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः

MN DUTT: 02-153-011

ते तु दृष्ट्वैव कौन्तेयमजिनैः प्रतिवासितम्
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिदमम्
पुष्करेप्सुमुपायान्तमन्योन्यमभिचक्रुशुः

M. N. Dutt: As that chastiser of foes, that son of Kunti, Bhima of fearful prowess clad in deer skins, wearing golden armlets and girding on his sword, fearlessly proceeded with the desire of gathering those lotuses, the Rakshasas saw him; and they immediately shouted out addressing one another.

BORI CE: 03-151-013

अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ

MN DUTT: 02-153-012

अयं पुरुषशार्दूल: सायुधोऽजिनसंवृतः
यच्चिकीर्षुरिह प्राप्तस्तत् सम्प्रष्टुमिहार्हथ

M. N. Dutt: “You should enquire why this foremost of mien, clad in deer skins and armed with weapons, has come here."

BORI CE: 03-151-014

ततः सर्वे महाबाहुं समासाद्य वृकोदरम्
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि

MN DUTT: 02-153-013

ततः सर्वे महाबाहु समासाद्य वृकोदरम्
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि

M. N. Dutt: Thereupon they all came to the mightyarmed and effulgent Vrikodara (Bhima) and asked, "Who are you? you should answer our question.

BORI CE: 03-151-015

मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे
यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते

MN DUTT: 02-153-014

मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे
यदर्थमभिसम्प्राप्तस्तदाचक्ष्व महामते

M. N. Dutt: We see, you are in the garb of an ascetic, but yet you are armed with weapons. O highminded one, tell us why you have come (here).”

Home | About | Back to Book 03 Contents | ← Chapter 150 | Chapter 152 →