Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 150

BORI CE: 03-150-001

वैशंपायन उवाच
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः

MN DUTT: 02-151-001

वैशम्पायन उवाच ततः संहत्य विपुलं तद् वपुः कामतः कृतम्
भीमसेनं पुनर्दोर्ध्या पर्यष्वजत वानरः

M. N. Dutt: Vaishampayana said : Thereupon contracting his that huge body which he assumed at his pleasure, the monkey again embraced Bhimasena with both his arms.

BORI CE: 03-150-002

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्

MN DUTT: 02-151-002

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत
श्रमो नाशमुपागच्छत् सर्वं चासीत् प्रदक्षिणम्

M. N. Dutt: O descendant of Bharata, having been thus embraced by his brother, Bhima's fatigue was gone and all his strength was restored.

BORI CE: 03-150-003

ततः पुनरथोवाच पर्यश्रुनयनो हरिः
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा

BORI CE: 03-150-004

गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे
इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित्

BORI CE: 03-150-005

धनदस्यालयाच्चापि विसृष्टानां महाबल
देशकाल इहायातुं देवगन्धर्वयोषिताम्

MN DUTT: 02-151-003

बलं चातिबलो मेने न मेऽस्ति सदृशो महान्
ततः पुनरथोवाच पर्यश्रुनयनो हरिः
भीममाभाष्य सौहार्दाद् वाष्पगद्गदया गिरा
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे

MN DUTT: 02-151-004

इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कर्हिचित्
धनदस्यालयाच्चापि विसृष्टानां महाबल
देशकाल इहायातुं देवगन्धर्वयोषिताम्
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्
रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम्
सीतावक्त्रारविन्दाङ दशास्यध्वान्तभास्करम्
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते

M. N. Dutt: Having gained great strength, he thought that there was one equal to him in physical power. With tears in his eyes, the monkey again from affection towards Bhima thus spoke to him a choked voice, "O hero, go back to your own abode. Let me be incidentally remembered in your talk. O foremost of the Kurus, do not tell anyone that I live here. O greatly powerful one, the most excellent wives of celestials and the Gandharvas frequent this place. The time of their coming is near. My eyes are blessed (by seeing you). O Bhima, having come in contact (again) with a human being (yourself). I have mentally felt (the presence of) that son of Raghu, who was Vishnu himself in the name of Rama, who was the delight of the whole world and who was the blazing sun to that lotus Sita and to that darkness, Ravana. Therefore, O hero, O son of Kunti, let not your interview with me be futile.

BORI CE: 03-150-006

ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-150-007

तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत

BORI CE: 03-150-008

यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्

MN DUTT: 02-151-004

इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कर्हिचित्
धनदस्यालयाच्चापि विसृष्टानां महाबल
देशकाल इहायातुं देवगन्धर्वयोषिताम्
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्
रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम्
सीतावक्त्रारविन्दाङ दशास्यध्वान्तभास्करम्
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते

MN DUTT: 02-151-005

भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारता यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्
धार्तराष्ट्रा निहन्तव्या यावदेतत् करोम्यहम्
शिलया नगरं वापि मर्दितव्यं मया यदि

M. N. Dutt: O foremost of the Kurus, do not tell anyone that I live here. O greatly powerful one, the most excellent wives of celestials and the Gandharvas frequent this place. The time of their coming is near. My eyes are blessed (by seeing you). O Bhima, having come in contact (again) with a human being (yourself). I have mentally felt (the presence of) that son of Raghu, who was Vishnu himself in the name of Rama, who was the delight of the whole world and who was the blazing sun to that lotus Sita and to that darkness, Ravana. Therefore, O hero, O son of Kunti, let not your interview with me be futile. O descendant of Bharata, with fraternal feeling ask from me a boon. If you desire that I shall go to Hastinapur and kill the insignificant sons of Dhritarashtra, I shall even do this (for your sake) or that I shall grind that city with stone.

BORI CE: 03-150-009

शिलया नगरं वा तन्मर्दितव्यं मया यदि
यावदद्य करोम्येतत्कामं तव महाबल

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-151-006

बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम्
यावदेतत् करोम्यद्य कामं तव महावल

M. N. Dutt: Or that I shall bind Duryodhana and bring him here. O greatly powerful hero, even this I shall do today.

BORI CE: 03-150-010

भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना

MN DUTT: 02-151-007

वैशम्पायन उवाच भीमसेनस्तु तद् वाक्यं श्रुत्वा तस्य महात्मनः
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना

M. N. Dutt: Having heard the words of that high-souled one, Bhimasena with a delighted heart thus spoke to Hanuman.

BORI CE: 03-150-011

कृतमेव त्वया सर्वं मम वानरपुंगव
स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे

MN DUTT: 02-151-008

कृतमेव त्वया सर्वं मम वानरपुङ्गवा स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीद मे

M. N. Dutt: "O foremost of monkeys, O mighty-armed hero, I consider all this already performed by you. Good come to you. I ask you to be pleased with ine.

BORI CE: 03-150-012

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्
तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून्

MN DUTT: 02-151-009

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्
तवैव तेजसा सर्वान् विजेष्यामो वयं परान्

M. N. Dutt: O mighty-armed hero, when you have become our protector, the Pandavas have (already) secured their lord. With your effulgence we shall conquer all our enemies."

BORI CE: 03-150-013

एवमुक्तस्तु हनुमान्भीमसेनमभाषत
भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम्

MN DUTT: 02-151-010

एवमुक्तस्तु हनुमान् भीमसेनमभाषत
भ्रातृत्वात् सौहृदाच्चैव करिष्यामि प्रियं तव

M. N. Dutt: Having been thus addressed, Hanuman then spoke to Bhimasena, "From fraternal affection and friendship, I shall do you good.”

BORI CE: 03-150-014

चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम्
यदा सिंहरवं वीर करिष्यसि महाबल
तदाहं बृंहयिष्यामि स्वरवेण रवं तव

MN DUTT: 02-151-011

चमू विगाह्य शत्रूणां शरशक्तिसमाकुलाम्
यदा सिंहरवं वीर करिष्यसि महाबला

M. N. Dutt: By rushing into the enemy's force armed with numerous arrows and javelins when you shall give forth lion-like roars, O hero, O greatly powerful one,

Corresponding verse not found in BORI CE

MN DUTT: 02-151-012

तदाहं बृहयिष्यामि स्वरवेण रवं तव
विजयस्यध्वजस्थश्च नादान् मोक्ष्यामि दारुणान्

M. N. Dutt: I shall then with my own (shouts) add to your shouts. Remaining on Vijaya's (Arjuna) flag-staff, I shall send forth fearful shouts.

BORI CE: 03-150-015

विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान्
शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत

MN DUTT: 02-151-012

तदाहं बृहयिष्यामि स्वरवेण रवं तव
विजयस्यध्वजस्थश्च नादान् मोक्ष्यामि दारुणान्

MN DUTT: 02-151-013

शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ
एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम्
मार्गमाख्याय भीमाय तत्रैवान्तरधीयत

M. N. Dutt: I shall then with my own (shouts) add to your shouts. Remaining on Vijaya's (Arjuna) flag-staff, I shall send forth fearful shouts. Which will damp the courage of your enemies. You will then be able to destroy them with ease.” Having thus spoken to the son of Pandu, Hanuman first pointed out to him the way and disappeared.

BORI CE: 03-150-016

गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्

MN DUTT: 02-152-001

वैशम्पायन उवाच गते तस्मिन् हरिवरे भीमोऽपि बलिनां वरः
तेन मार्गेण विपुलं व्यचरद् गन्धमादनम्

M. N. Dutt: Vaishampayana said: When that best of monkeys had gone away, that foremost of powerful men Bhima, went by that way over the extensive Gandhamadana.

BORI CE: 03-150-017

अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ

MN DUTT: 02-152-002

अनुस्मरन् वपुस्तस्य श्रियं चाप्रतिमां भुवि
माहात्म्यमनुभावं च स्मरन् दाशरथेर्ययौ

M. N. Dutt: He went on, reflecting on Hanumana's body and effulgence which were matchless on earth and also the greatness and dignity of Dasharatha's son.

BORI CE: 03-150-018

स तानि रमणीयानि वनान्युपवनानि च
विलोडयामास तदा सौगन्धिकवनेप्सया

MN DUTT: 02-152-003

स तानि रमणीयानि वान्युपवनानि च
विलोकयामास तदा सौगन्धिकवनेप्सया
फुल्लद्रुमविचित्राणि सरांसि सरितस्तथा
नानाकुसुमचित्राणि पुष्पितानि वनानि च

M. N. Dutt: Going in search of the place where grew the lotuses (in question), Bhima saw romantic forests, groves, rivers, lakes, trees adorned with blossoms and sylvan wood-lands beautified by various flowers.

BORI CE: 03-150-019

फुल्लपद्मविचित्राणि पुष्पितानि वनानि च
मत्तवारणयूथानि पङ्कक्लिन्नानि भारत
वर्षतामिव मेघानां वृन्दानि ददृशे तदा

MN DUTT: 02-152-004

मत्तवारणयूथानि पङ्कक्लिन्नानि भारत
वर्षतामिव मेघानां वृन्दानि ददृशे तदा

M. N. Dutt: O descendant of Bharata, he saw herds of mad elephants besmeared with mud. They looked like masses of clouds pouring rains.

BORI CE: 03-150-020

हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने
सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ

MN DUTT: 02-152-005

हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम्
सशष्पकवलैः श्रीमान् पथि दृष्ट्वा द्रुतं ययौ

M. N. Dutt: When proceeding quickly, that handsome hero saw in the forest, deer of quick glances with grass in their mouth standing along with their mates.

BORI CE: 03-150-021

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत

MN DUTT: 02-152-006

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्
व्यपेतभीर्गिरि शौर्याद् भीमसेनो व्यगाहत
कुसुमानन्तगन्धैश्च ताम्रपल्लवकोमलैः
याच्यमान इवारण्ये दुमैर्मारुतकम्पितैः
कृतपद्माञ्जलिपुटा मत्तषट् पदसेविताः
प्रियतीर्थवना मार्गे पद्मिनी: समतिक्रम

M. N. Dutt: Bhimasena, fearless from his great prowess, went into that hilly region inhabited by the buffaloes, bears and leopards, as if he had been invited by the forest-trees, shaken by the breeze, ever fragrant with flowers and bearing beautiful copper-coloured twigs. He passed by lakes, each having romantic descents and woods, adorned with lotuses and lilies, which were swarıned with maddened black bees. On account of the presence of the lotus-buds, they appeared as if they had joined hands (before Bhima).

BORI CE: 03-150-022

कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-150-023

कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन्

MN DUTT: 02-152-006

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्
व्यपेतभीर्गिरि शौर्याद् भीमसेनो व्यगाहत
कुसुमानन्तगन्धैश्च ताम्रपल्लवकोमलैः
याच्यमान इवारण्ये दुमैर्मारुतकम्पितैः
कृतपद्माञ्जलिपुटा मत्तषट् पदसेविताः
प्रियतीर्थवना मार्गे पद्मिनी: समतिक्रम

M. N. Dutt: Bhimasena, fearless from his great prowess, went into that hilly region inhabited by the buffaloes, bears and leopards, as if he had been invited by the forest-trees, shaken by the breeze, ever fragrant with flowers and bearing beautiful copper-coloured twigs. He passed by lakes, each having romantic descents and woods, adorned with lotuses and lilies, which were swarıned with maddened black bees. On account of the presence of the lotus-buds, they appeared as if they had joined hands (before Bhima).

BORI CE: 03-150-024

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ

MN DUTT: 02-152-007

मज्ज्मानमनोदृष्टिः फुल्लेषु गिरिसानुषु
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ

M. N. Dutt: Having for his provisions, on the way, the words of Draupadi, Bhima proceeded on with great speed, keeping his mind and eyes fixed on the charming slopes of the mountain.

BORI CE: 03-150-025

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने
काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम्

MN DUTT: 02-152-008

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने
काञ्चनैर्विमलैः पौर्ददर्श विपुलां नदीम्

M. N. Dutt: When the time of noon had passed away, he saw the forest scattered over by deer and also by a great river full of fresh golden lotuses.

BORI CE: 03-150-026

मत्तकारण्डवयुतां चक्रवाकोपशोभिताम्
रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम्

MN DUTT: 02-152-009

हंसकारण्डवयुतां चक्रवाकोपशोभिताम्
रचितामिव तस्याद्रेर्मालां विमलापङ्कजाम्

M. N. Dutt: Swarmed with swans and Karandavas and adorned with Chakravakas, it (the river) appeared like a garland of pure lotuses worn by the mountain.

BORI CE: 03-150-027

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत्
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति

MN DUTT: 02-152-010

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत्
अपश्यत् प्रीतिजननं बालार्कसदृशद्युति

M. N. Dutt: That greatly powerful hero saw, there, the great Sugandhika forest, delightful and effulgent as the sun.

BORI CE: 03-150-028

तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्

MN DUTT: 02-152-011

तद् दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्

M. N. Dutt: Seeing it, the son of Pandu (Bhima) thought in his mind that his object had been fulfilled. He also mentally presented himself before his beloved (Draupadi) worn out by exile.

Home | About | Back to Book 03 Contents | ← Chapter 149 | Chapter 151 →