Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 160

BORI CE: 03-160-001

वैशंपायन उवाच
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत

MN DUTT: 02-163-001

वैशम्पायन उवाच ततः सूर्योदयेधौम्यः कृत्वाऽऽछिकमरिंदम्
आर्टिषेणेन सहितः पाण्डवानभ्यवर्तत

M. N. Dutt: Then, O tormentor of foes, when the sun rose, Dhaumya, on performing his devotions, visited the Pandavas, with Arstisena.

BORI CE: 03-160-002

तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्

MN DUTT: 02-163-002

तेऽभिवाद्याष्टिषेणस्य पादौधौम्यस्य चैव ह
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्

M. N. Dutt: Having bowed down to the feet of Dhaumya and Arstisena, they then worshipped all the Brahmanas with joined hands.

BORI CE: 03-160-003

ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्

MN DUTT: 02-163-003

ततो युधिष्ठिरंधौम्यो गृहीत्वा दक्षिणे करे
प्राची दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्

M. N. Dutt: Then the great sage Dhaumya, taking Yudhishthira by the right hand and looking towards the East, said this:

BORI CE: 03-160-004

असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति
शैलराजो महाराज मन्दरोऽभिविराजते

MN DUTT: 02-163-004

असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति
शैलराजो महाराज मन्दरोऽति विराजते

M. N. Dutt: O Great king, covering the earth up to the sea reigns this Mandara, the prince of mountains.

BORI CE: 03-160-005

इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम्

MN DUTT: 02-163-005

इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभिताम्

M. N. Dutt: O Pandava, this point, adorned with mountains, woods and forest, is protected by Indra and Vaisravana.

BORI CE: 03-160-006

एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः

MN DUTT: 02-163-006

एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः

M. N. Dutt: O child, it is said by the intelligent sages, acquainted with all duties, that this (region) is the abode of Mahendra and of king Vaisravana.

BORI CE: 03-160-007

अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः

MN DUTT: 02-163-007

अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः
ऋषयश्चापिधर्मज्ञाः सिद्धाः साध्याश्च देवताः

M. N. Dutt: The twice-born ones and the righteous sages and the Siddhas and the Sadhyas and the celestials, worship the sun who rises from this point.

BORI CE: 03-160-008

यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम्

MN DUTT: 02-163-008

यमस्तु राजाधर्मज्ञः सर्वप्राणभृतां प्रभुः
प्रेतसत्त्वगतिं ह्येनां दक्षिणामाश्रितो दिशम्

M. N. Dutt: And that righteous king Yama, the lord of all living creatures, presides over yonder southern point, the path of the spirits of the departed.

BORI CE: 03-160-009

एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्
प्रेतराजस्य भवनमृद्ध्या परमया युतम्

MN DUTT: 02-163-009

एतत् संयमनं पुण्यमतीवाद्भुतदर्शनम्
प्रेतराजस्य भवनमृद्ध्या परमया युतम्

M. N. Dutt: This is Sanyamana, the abode of the lord of the departed souls, sacred, highly wonderful to look at and full of crowning bliss.

BORI CE: 03-160-010

यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः

MN DUTT: 02-163-010

यं प्राप्य सविता राजन् सत्येन प्रतितिष्ठति
अस्तं पर्वताराजानमेतमाहुर्मनीषिणः

M. N. Dutt: The intelligent ones denominate that prince of mountains Ashta, getting to which Savita ever observed the truth.

BORI CE: 03-160-011

एतं पर्वतराजानं समुद्रं च महोदधिम्
आवसन्वरुणो राजा भूतानि परिरक्षति

MN DUTT: 02-163-011

एतं पर्वतराजानं समुद्रं च महोदधिम्
आवसन् वरुणो राजा भूतानि परिरक्षति

M. N. Dutt: Similarly, dwelling in this prince of mountains and the mighty sea, king Varuna protects all creatures.

BORI CE: 03-160-012

उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः

MN DUTT: 02-163-012

उदीची दीपयन्नेष दिशं तिष्ठति वीर्यवान्
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः

M. N. Dutt: O highly fortunate one, illuminating the northern point, there stretches the powerful and auspicious (Mountains) Mahameru-the refuge to those holding communion with Brahma.

BORI CE: 03-160-013

यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः
भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम्

MN DUTT: 02-163-013

यस्मिन् ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते
प्रजापतिः सृजन् सर्वं यत् किञ्चिज्जङ्गमागमम्

M. N. Dutt: There the court of Brahma is (held) and remaining where the universal soul Prajapati created all that is mobile and immobile.

BORI CE: 03-160-014

यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान्
तेषामपि महामेरुः स्थानं शिवमनामयम्

MN DUTT: 02-163-014

यानाहुर्ब्रह्मणः पुत्रान् मानसान् दक्षसप्तमान्
तेषामपि महामेरुः शिवं स्थानमनामयम्

M. N. Dutt: (This) Mahameru is the auspicious and blissful abode of Daksha and six others who are known as the mind-born sons of Brahma.

BORI CE: 03-160-015

अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा

MN DUTT: 02-163-015

अत्रैव प्रतितिष्ठन्ति पुनरेवोदयन्ति च
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा

M. N. Dutt: O child, here too the seven divine sages with Vasishtha at their head sit and rise again.

BORI CE: 03-160-016

देशं विरजसं पश्य मेरोः शिखरमुत्तमम्
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः

MN DUTT: 02-163-016

देशं विरजसं पश्य मेरोः शिखरमुत्तमम्
यत्रात्मतृप्तरध्यास्ते देवैः सह पितामहः

M. N. Dutt: Behold that excellent summit of the Meru that bright region when the grandsire (Brahma) sits with the gods, happy in self-knowledge.

BORI CE: 03-160-017

यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्
अनादिनिधनं देवं प्रभुं नारायणं परम्

BORI CE: 03-160-018

ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते
देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम्

MN DUTT: 02-163-017

यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिंध्रुवम्
अनादिनिधनं देवं प्रभुं नारायणं परम्
ब्रह्मणः सदनात् तस्य परं स्थान प्रकाशते
देवा अपि न पश्यन्ति सर्वतेजोमयं शुभम्

M. N. Dutt: (And) next to the abode of Brahma appears the region of that original lord, the god Narayana who has neither beginning nor end and who is said to be the really first cause of the origin of the whole creation. Even the gods cannot behold that auspicious (place)) composed of all energies.

BORI CE: 03-160-019

अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः

MN DUTT: 02-163-018

अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः
स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः

M. N. Dutt: (And) by reason of its own splendour surpassing the sun or fire in lustre, the place of the high-souled Vishnu is not visible to the gods and the Danavas.

BORI CE: 03-160-020

तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च
स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-163-019

प्राच्यां नारायणस्थानं मेरावतिविराजते
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः

M. N. Dutt: The abode of Narayana lies resplendent to the East of the Meru where the lord of all creatures, the self-existent cause of the universe.

Corresponding verse not found in BORI CE

MN DUTT: 02-163-020

भासयन् सर्वभूतानि सुश्रियाभिविराजते
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः
प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम्
न तं ज्योतींषि सर्वाणि प्राप्य भासन्ति पाण्डव

M. N. Dutt: Displaying all creatures, appears grand with excellent gracefulness. Even the Brahmarshis cannot have and admittance there; how can the Maharshis? O excellent of the Kurus, only Yatis can have access to it. Nor, O Pandava, can all the luminaries shine (by him).

BORI CE: 03-160-021

यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः

BORI CE: 03-160-022

योगसिद्धा महात्मानस्तमोमोहविवर्जिताः
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत

MN DUTT: 02-163-021

परेण तपसा युक्ता स्वयं प्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्
भाविताः कर्मभिः शुभैः
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः

MN DUTT: 02-163-022

तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत
स्वयम्भुवं महात्मानं देवदेवं सनातनम्

M. N. Dutt: Here the lord of incomprehensible soul reigns supreme. Here, on account of their souls being purified by pious deeds and devotion, the Yatis of rigid asceticism, approach Narayana (Hari). Those high-souled (beings) attaining to perfection by yoga and free from ignorance and pride, Repairing thither and attaining to the selfexistent, high-souled and eternal god of gods. O Bharata, do not come back to this world.

BORI CE: 03-160-023

स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम्
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर

MN DUTT: 02-163-023

स्थानमेतन्महाभागध्रुवमक्षयमव्ययम्
ईश्वरस्य सदा ह्येतत् प्रणमात्र युधिष्ठिर

M. N. Dutt: O highly fortunate Yudhishthira, this place is eternal, without deterioration or end; because it is always the very life of that god.

Corresponding verse not found in BORI CE

MN DUTT: 02-163-024

एनं त्वहरहर्मेसं सूर्याचन्द्रमसौध्रुवम्
प्रदक्षिणमुपावृत्य कुरुतः कुरुनन्दन

M. N. Dutt: O descendant of Kuru, the sun and the moon, through eternity, make their tour around this Meru every day.

Corresponding verse not found in BORI CE

MN DUTT: 02-163-025

ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः
परियान्ति महाराज गिरिराजं प्रदक्षिणम्

M. N. Dutt: O pure one, O great king, all the luminaries too turn round this prince of mountains in the self-same way.

BORI CE: 03-160-024

एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्

MN DUTT: 02-163-026

एतं ज्योतींषि सर्वाणि प्रकर्षन् भगवानपि
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्

M. N. Dutt: The god Aditya too, the dispeller of darkness, attracting all the luminaries, goes round this (Meru).

BORI CE: 03-160-025

अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः
उदीचीं भजते काष्ठां दिशमेष विभावसुः

MN DUTT: 02-163-027

अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः
उदीची भजते काष्ठां दिशमेष विभावसुः

M. N. Dutt: That author of the day, Vibhavasu, having gone down and then having passed the evening, takes the excellent northern point.

BORI CE: 03-160-026

स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः

MN DUTT: 02-163-028

पर्वसंधिषु
स मेरुमनुवृत्तः सन् पुनर्गच्छति पाण्डव
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः

M. N. Dutt: O Pandava, that god Savita, bent on the welfare of all creatures, then coming near the Meru, again goes on his course facing the East.

BORI CE: 03-160-027

स मासं विभजन्कालं बहुधा पर्वसंधिषु
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति

MN DUTT: 02-163-029

स मासान् विभजन् काले बहुधा तथैव भगवान् सोमो नक्षत्रैः सह गच्छति

M. N. Dutt: Similarly, the divine moon moves with the stars (round this mountain) dividing the mouth into many sections when he arrives at the Parvas.

BORI CE: 03-160-028

एवमेष परिक्रम्य महामेरुमतन्द्रितः
भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम्

MN DUTT: 02-163-030

एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः
भावयन् सर्वभूतानि पुनर्गच्छति मन्दरम्

M. N. Dutt: Thus crossing the Mahameru unerringly and nourishing all the creatures (the moon) goes back to the Mandara.

BORI CE: 03-160-029

तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत्
मार्गमेतदसंबाधमादित्यः परिवर्तते

MN DUTT: 02-163-031

तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत्
मार्गमेतदसम्बाधमादित्यः परिवर्तते

M. N. Dutt: In a similar way, the god Aditya, the dispeller of darkness displaying the universe by his rays, moves round this unobstructed path.

BORI CE: 03-160-030

सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम्
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति

MN DUTT: 02-163-032

सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्
ततः सर्वाणि भूतानि कालोऽभ्यर्च्छति शैशिरः

M. N. Dutt: When he takes the southern direction with a view to cause dew, then the cold weather comes upon all the creatures.

BORI CE: 03-160-031

स्थावराणां च भूतानां जङ्गमानां च तेजसा
तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः

MN DUTT: 02-163-033

स्थावराणां च भूतानां जगमानां च तेजसा
तेजांसि समुपादत्ते निवृत्तः स विभावसुः

M. N. Dutt: (Then) turning back, he, by his own energy, withdraws the energy from all beings both mobile and immobile.

BORI CE: 03-160-032

ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान्
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते

MN DUTT: 02-163-034

ततः स्वेदक्लमौ तन्द्री ग्लानिश्च भजते नरान्
प्राणिभिः सततं स्वपो ह्यभीक्ष्णं च निषेव्यते

M. N. Dutt: In consequence of this perspiration, fatigue, drowsiness and lethargy comes upon men and all living beings always feel inclined to sleep.

BORI CE: 03-160-033

एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान्
पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः

MN DUTT: 02-163-035

एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान्
पुनः सृजति वर्षाणि भगवान् भावयन् प्रजाः

M. N. Dutt: Then the god Bhanumana coursing that unknown path (i.e. the firmament) gives birth to rains reviving (all) creatures.

BORI CE: 03-160-034

वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान्
वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते

MN DUTT: 02-163-036

वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान्
वर्धयन् सुमहातेजाः पुनः प्रतिनिवर्तते

M. N. Dutt: And having nourished all (creatures) both mobile and immobile by the comfort caused by rain, wind and warmth, that one of mighty splendour resumes his (former) course.

BORI CE: 03-160-035

एवमेष चरन्पार्थ कालचक्रमतन्द्रितः
प्रकर्षन्सर्वभूतानि सविता परिवर्तते

MN DUTT: 02-163-037

एवमेष चरन् पार्थ कालचक्रमतन्द्रितः
प्रकर्षन् सर्वभूतानि सविता परिवर्तते

M. N. Dutt: Thus increasingly turning on the wheel of time and influencing all creatures, O Partha, Savita goes on his course.

BORI CE: 03-160-036

संतता गतिरेतस्य नैष तिष्ठति पाण्डव
आदायैव तु भूतानां तेजो विसृजते पुनः

MN DUTT: 02-163-038

संतता गतिरेतस्य नैष तिष्ठति पाण्डव
आदायैव तु भूतानां तेजो विसृजते पुनः

M. N. Dutt: O Pandava his course is unremitting and he never rests. And withdrawing the energy of (all) creatures, he gives it back.

BORI CE: 03-160-037

विभजन्सर्वभूतानामायुः कर्म च भारत
अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः

MN DUTT: 02-163-039

विभजन् सर्वभूतानामायुः कर्म च भारत
अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः

M. N. Dutt: O Bharata, the lord (sun), always imparting life and motion to all living creatures, creates day and night, Kala and Kashtha.

Home | About | Back to Book 03 Contents | ← Chapter 159 | Chapter 161 →