Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 161

BORI CE: 03-161-001

वैशंपायन उवाच
तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम्
रतिः प्रमोदश्च बभूव तेषा;माकाङ्क्षतां दर्शनमर्जुनस्य

MN DUTT: 02-164-001

वैशम्पायन उवाच तस्मिन् नगेन्द्रे वसतां तु तेषां महात्मनां सद्बतमास्थितानाम्
रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य

M. N. Dutt: Vaishampayana said : Those noble-minded (Pandavas), the observers of pious vows, desirous of beholding Arjuna dwelling in that best of mountains, became passionately attached (to it) and got themselves amused.

BORI CE: 03-161-002

तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां;स्तेजस्विनः सत्यधृतिप्रधानान्
संप्रीयमाणा बहवोऽभिजग्मु;र्गन्धर्वसंघाश्च महर्षयश्च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-164-002

स्तेजस्विनः सत्यधृतिप्रधानान्
र्गन्धर्वसङ्घाश्च महर्षयश्च

M. N. Dutt: Numerous Gandharvas and Maharshis gladly came to those powerful and energetic ones of chaste desires-(princes), the foremost of those gifted with truth and fortitude.

BORI CE: 03-161-003

तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम्
मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम्

MN DUTT: 02-164-003

तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम्
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम्

M. N. Dutt: Getting to that excellent mountain, adorned with blossoming trees, those mighty carwarriors were supremely glad at heart as the Maruts on reaching the heavenly regions.

BORI CE: 03-161-004

मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य
शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः

MN DUTT: 02-164-004

मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः

M. N. Dutt: Beholding the summit and the table-land of that mighty mountain, covered with flowers and ringing with the cries of peacocks and cranes, they remained there feeling great joy.

BORI CE: 03-161-005

साक्षात्कुबेरेण कृताश्च तस्मि;न्नगोत्तमे संवृतकूलरोधसः
कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन्

MN DUTT: 02-164-005

साक्षात् कुबेरेण कृताश्च तस्मिन् नगोत्तमे संवृतकूलरोधसः
कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन्

M. N. Dutt: On that excellent mountain they beheld tanks, excavated by Kubera himself, full of lotuses and frequented by Kadamvas, Karandavas and swans and with their banks covered with (trees).

BORI CE: 03-161-006

क्रीडाप्रदेशांश्च समृद्धरूपा;न्सुचित्रमाल्यावृतजातशोभान्
मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः

MN DUTT: 02-164-006

क्रीडाप्रदेशांश्च समृद्धरूपान् सुचित्रमाल्यावृतजातशोभान्
मणिप्रकीर्णाश्च मनोरमांश्च यथा भवेयुर्धनदस्य राज्ञः

M. N. Dutt: (They beheld also) magnificent sporting grounds, pleasant to the mind and covered with arrays of beautiful and variegated garlands and studded with gems and suited to the taste of the king (Kubera), the giver of wealth.

BORI CE: 03-161-007

अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः संततमभ्रमालिभिः
तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः

MN DUTT: 02-164-007

अनेकवर्णश्च सुगन्धिभिश्च महाद्रुमैः संततमभ्रजालैः
तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः

M. N. Dutt: The best of ascetics, always wandering (there) could not (sufficiently) comprehended (the sublimity) of that mountain summit furnished as it was with various many-coloured trees and covered with masses of clouds.

BORI CE: 03-161-008

स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात्
विभक्तभावो न बभूव कश्चि;दहर्निशानां पुरुषप्रवीर

MN DUTT: 02-164-008

स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात्
दहोनिशानां पुरुषप्रवी

M. N. Dutt: O great hero, by reason of the splendour of this excellent mountain itself and of the brilliancy of the annual herbs there was no difference between day and night.

BORI CE: 03-161-009

यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः
तस्योदयं चास्तमयं च वीरा;स्तत्र स्थितास्ते ददृशुर्नृसिंहाः

MN DUTT: 02-164-009

यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः
स्तत्र स्थितास्ते ददृशुर्नृसिंहाः

M. N. Dutt: Those best of men saw the rising and setting of Vibhavasu of unrivalled splendour, while, dwelling in that mountain, remaining where he (the sun) nourishes all the mobile and the immobile (creatures).

BORI CE: 03-161-010

रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः
समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च

MN DUTT: 02-164-010

रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च

M. N. Dutt: Having witnessed the setting in and exit of darkness, the rising and the setting of the sun and all the cardinal points covered with his (sun's rays), those heroes,

BORI CE: 03-161-011

स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च
सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः

MN DUTT: 02-164-011

स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च
सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः

M. N. Dutt: Awaiting the arrival of that mighty carwarrior, firm in truth and of true vows, were engaged in reciting the Vedas, constantly practising rituals, chiefly discharging the religious duties and observing pure vows.

BORI CE: 03-161-012

इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन
इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः

MN DUTT: 02-164-012

इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेणधनंजयेन
इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः

M. N. Dutt: Saying "let all those assembled experience joy by meeting speedily here with Arjuna skilled in arms," those highly blessed Parthas became absorbed in Yoga.

BORI CE: 03-161-013

दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम्
बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः

MN DUTT: 02-164-013

दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम्
बभूव रात्रिदिवसश्च तेषां संवत्सरेणैव समानरूपः

M. N. Dutt: Inspite of beholding many romantic forests on the mountain, as they could not help constantly thinking of Arjuna, every day and night appeared to them (long) as a year.

BORI CE: 03-161-014

यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः
तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम्

MN DUTT: 02-164-014

यदैवधौम्यानुमते महात्मा कृत्वा जटां प्रव्रजित: स जिष्णुः
तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम्

M. N. Dutt: From that very moment when the nobleminded Vishnu, with Dhaumya's leave, matting his hair, went abroad, they (Pandavas) did not experience joy. How could they, lost in his thought, experience any happiness there (on that mountain however romantic it might be)?

BORI CE: 03-161-015

भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी
यत्काम्यकात्प्रव्रजितः स जिष्णु;स्तदैव ते शोकहता बभूवुः

MN DUTT: 02-164-015

भ्रातुर्नियोगात् तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी
स्तदैव ते शोकहता बभूवुः

M. N. Dutt: Since the very moment when in accordance with the command of his brother Yudhishthira, Vishnu, endowed with the gait of an elephant (with exuberance of spirits), left the forest Kamyaka they became buried in deep sorrow.

BORI CE: 03-161-016

तथा तु तं चिन्तयतां सिताश्व;मस्त्रार्थिनं वासवमभ्युपेतम्
मासोऽथ कृच्छ्रेण तदा व्यतीत;स्तस्मिन्नगे भारत भारतानाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-164-016

मस्त्रार्थिनं वासवमभ्युपेतम्
स्तस्मिन् नगे भारत भारतानाम्

M. N. Dutt: O Bharata, in this way the Bharatas passed a month with great difficulty on that mountain thinking of Sitasvha Arjuna, who had gone to Vasava, desirous of learning the (science of) arims.

Corresponding verse not found in BORI CE

MN DUTT: 02-164-017

उषित्वा पञ्च वर्षाणि सहस्राक्षनिवेशने
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात्

M. N. Dutt: (On the other hand) dwelling five years in the abode of the thousand-cyed (Indra) and from that lord of the celestials obtaining all the heavenly weapons,

Corresponding verse not found in BORI CE

MN DUTT: 02-164-018

आग्नेयं वारुणं सौम्यं वायव्यपथ वैष्णवम्
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः

M. N. Dutt: (Namely) those of Agni, Varuna, Soma, Bhrigu, Vishnu, Indra, Pashupati, Brahma, Parameshthi, Prajapati,

Corresponding verse not found in BORI CE

MN DUTT: 02-164-019

यमस्यधातुः सवितुस्त्वष्टुर्वैश्रवणस्य च
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम्

M. N. Dutt: Yama, Dhata, Savita, Tashta and Vaisravana and getting these weapons, paying homage to the performer of hundred sacrifices.

Corresponding verse not found in BORI CE

MN DUTT: 02-164-020

अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्
आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धमादनम्

M. N. Dutt: And going round him, Arjuna with his permission, returned Gandhamadana delighted and fully pleased.

BORI CE: 03-161-017

ततः कदाचिद्धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम्
विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव

MN DUTT: 02-165-001

वैशम्पायन उवाच ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम्
विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव

M. N. Dutt: Vaishampayana said : Once upon a time, when those mighty carwarriors were thinking of Arjuna they were delighted at beholding the car of Mahendra, yoked with horses and bright as lightning ¡ approaching all on a sudden.

BORI CE: 03-161-018

स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसंगृहीतः
बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा

MN DUTT: 02-165-002

स दीप्यमानः सहसान्तरिक्षं प्रकाशयन् मातलिसंगृहीतः
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्खलिता विधूमा

M. N. Dutt: That flaming car, driven by Matali, suddenly illuminating the firmament, appeared like a mighty meteor hidden in clouds or like the smokeless and blazing tongues of fire.

BORI CE: 03-161-019

तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत्
धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम

MN DUTT: 02-165-003

तमास्थित: संददृशे किरीटी स्रग्वीनवान्याभरणानि बिभ्रत्
धनंजयो वज्रधरप्रभावः श्रिया ज्वलन् पर्वतमाजगाम

M. N. Dutt: Placed in that car, appeared Kirita wearing garlands and fresh ornaments (Then) Dhananjaya, powerful as the wielder of the thunderbolt and blazing of beauty, alighted on (that) mountain,

BORI CE: 03-161-020

स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात्
धौम्यस्य पादावभिवाद्य पूर्व;मजातशत्रोस्तदनन्तरं च

MN DUTT: 02-165-004

स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात्
नजातशत्रोस्तदनन्तरं च

M. N. Dutt: Arriving at the mountain and descending from the car of Mahendra, that intelligent, one wearing a coronet and garlands, saluted the feet of Dhaumya first and then those of Ajatshatru Yudhishthira.

BORI CE: 03-161-021

वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च
समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः

MN DUTT: 02-165-005

वृकोदरस्यापि च वन्द्यपादौ माद्रीसुताभ्यामभिवादितश्च
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद् भ्रातुरुपह्वरे सः

M. N. Dutt: He (Arjuna) also bowed down to the feet of Vrikodara and was himself saluted by the (twin) sons of Madri. (And then) going to Krishna and consoling her, he stood before his brother (Yudhishthira) with humility.

BORI CE: 03-161-022

बभूव तेषां परमः प्रहर्ष;स्तेनाप्रमेयेण समागतानाम्
स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन्

MN DUTT: 02-165-006

बभूव तेषां स्तेनाप्रमेयेण समागतानाम्
स चापि तान् प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्

M. N. Dutt: Those present (there) were highly delighted at being joined with that peerless man (Arjuna). (And) beholding them he (Arjuna) too, who wore a coronet and garlands, was delighted and began to eulogise the king.

BORI CE: 03-161-023

यमास्थितः सप्त जघान पूगा;न्दितेः सुतानां नमुचेर्निहन्ता
तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः

MN DUTT: 02-165-007

यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेनिहन्ता
तमिन्द्रवाहं समुपेत्य पार्था: प्रदक्षिणं चक्रुरदीनसत्त्वाः

M. N. Dutt: Beholding that car of Indra, placed in which the slayer of Namuchi had destroyed seven battalions of Diti's sons, those Parthas with rich spirits, went round it.

BORI CE: 03-161-024

ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम्
सर्वं यथावच्च दिवौकसस्ता;न्पप्रच्छुरेनं कुरुराजपुत्राः

MN DUTT: 02-165-008

ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमवयं सुरराजतुल्यम्
सर्वान् यथावच्च दिवौकसस्ते पप्रच्छुरेनं कुरुराजपुत्राः

M. N. Dutt: Those descendants of the king Kuru, being exceedingly delighted, paid excellent adoration to Matali, worthy of the lord of the celestials himself; and then duly inquired of him about the welfare of all the gods,

BORI CE: 03-161-025

तानप्यसौ मातलिरभ्यनन्द;त्पितेव पुत्राननुशिष्य चैनान्
ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य

MN DUTT: 02-165-009

तानप्यसौ मातलिरभ्यनन्दत् पितेव पुत्राननुशिष्य पार्थान्
ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य

M. N. Dutt: Matali too then greeted them and having instructed the Parthas as a father does his (own) sons, (he) returned to the lord of heaven, ascending that car of unrivalled splendour.

BORI CE: 03-161-026

गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी
शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति
दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे

MN DUTT: 02-165-010

गते तु तस्मिन् नरदेववर्यः शक्रात्मजः शक्ररिपुप्रमाथी
शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति
दिवाकराभाणि विभूषणानि प्रियः प्रियायै सुतसोममात्रे
ततः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्
विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत् कथयांबभूवा एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात्

M. N. Dutt: He (Matali) having departed; that foremost of the royal race-the slayer of all the foes-the noble-minded son of Sakra, made over to his sweet-heart-the mother of Sutashoma-those beautiful and precious gems and ornaments of sun-like splendour presented by Sakra. Then sitting amidst those best of the Kurus and those Brahmanas having the lustre of the sun or fire, he (Arjuna), narrated (to them) faithfully all that happened (to him in heaven). "In this way, I have learnt the (science of) arms from Sakra, Vayu and Shiva himself;

BORI CE: 03-161-027

ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम्
विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-161-028

एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात्
तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-161-029

संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम्
माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः

MN DUTT: 02-165-011

तथैव शीलेन समाधिनाथ प्रीताः सुरा मे सहिताः सहेन्द्राः
संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवासम्
माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः

M. N. Dutt: And have pleased all the gods together with Indra by humility and concentration." Having in short related to them to his stay in heaven, Kirita of pure deeds slept pleasantly that night with the sons of Madri."

Corresponding verse not found in BORI CE

MN DUTT: 02-166-001

वैशम्पायन उवाच ततो रजन्यां वयुष्टायांधर्मराज युधिष्ठिरम्
भ्रातृभिः सहितः सर्वैरवन्दतधनंजयः

M. N. Dutt: Vaishampayana said: Then when the night came to a close Dhananjaya, with all his brothers, saluted Dharmaraja Yudhishthira.

Home | About | Back to Book 03 Contents | ← Chapter 160 | Chapter 162 →