Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 162

BORI CE: 03-162-001

वैशंपायन उवाच
एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम्

MN DUTT: 02-166-002

एतस्मिन्नेव काले सर्ववादित्रनिःस्वनः
बभूव तुमुल: शब्दस्त्वन्तरिक्षे दिवौकसाम्

M. N. Dutt: At this time there arose in the firmament tremendous and dreadful sounds of all the musical instruments of the gods;

BORI CE: 03-162-002

रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः

MN DUTT: 02-166-003

रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत
पृथग् व्यालमृगाणां च पक्षिणामिव सर्वशः

M. N. Dutt: Such and O Bharata, as the rattling sounds of the car-wheels and thc ringing of bells. (In consequence of which) all the beasts of prey, fo the deer and the birds gave forth their own peculiar cries.

BORI CE: 03-162-003

तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम्

MN DUTT: 02-166-004

ते समन्तादनुययुर्गन्धर्वाप्सरसां गणाः
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम्

M. N. Dutt: Ascending cars of sun-like splendour, multitudes of Gandharvas and Apsaras followed from all directions the king of the gods, the tormentor of foes.

BORI CE: 03-162-004

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्
मेघनादिनमारुह्य श्रिया परमया ज्वलन्

BORI CE: 03-162-005

पार्थानभ्याजगामाशु देवराजः पुरंदरः
आगत्य च सहस्राक्षो रथादवरुरोह वै

MN DUTT: 02-166-005

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्
मेघनादिनमारुह्य श्रिया परमया ज्वलन्
पार्थानभ्याजगामाथ देवराजः पुरंदरः
आगत्य च सहस्राक्षो स्थादवरुरोह वै

M. N. Dutt: Then Purandara, the king of the gods, blazing in transcendental beauty and ascending a car, yoked with horses, varnished with gold and roaring like clouds, set out (to meet) the Parthas. Arriving (there) he of hundred eyes got down from the car.

BORI CE: 03-162-006

तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत्

MN DUTT: 02-166-006

तं दृष्ट्वैव महात्मानंधर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः श्रीमान् देवराजमुपागमत्

M. N. Dutt: No sooner had Dharmaraja Yudhishthira beheld that high-souled one, than he approached the prosperous lord of the gods together with his brothers.

BORI CE: 03-162-007

पूजयामास चैवाथ विधिवद्भूरिदक्षिणः
यथार्हममितात्मानं विधिदृष्टेन कर्मणा

MN DUTT: 02-166-007

पूजयामास चैवाथ विधिवद् भूरिदक्षिणः
यथार्हममितात्मानं विधिदृष्टेन कर्मणा

M. N. Dutt: And that generous one (Yudhishthira) duly worshipped (Indra) of immeasurable soul as befitting his dignity having strict regard to proper forin.

BORI CE: 03-162-008

धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः

MN DUTT: 02-166-008

धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्
भृत्यवत् प्रणतस्तस्थौ देवराजसमीपतः

M. N. Dutt: (And) the energetic Dhananjaya having saluted Purandara, stood before the king of the gods, like a servant with humility.

BORI CE: 03-162-009

आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः
धनंजयमभिप्रेक्ष्य विनीतं स्थितमन्तिके

BORI CE: 03-162-010

जटिलं देवराजस्य तपोयुक्तमकल्मषम्
हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात्

BORI CE: 03-162-011

तं तथादीनमनसं राजानं हर्षसंप्लुतम्
उवाच वचनं धीमान्देवराजः पुरंदरः

BORI CE: 03-162-012

त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्

MN DUTT: 02-166-009

आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः
धनंजयमभिप्रेक्ष्य विनीत स्थितमन्तिके
जटिलं देवराजस्य तपोयुक्तमकल्मषम्
हर्षेण महताऽऽविष्टः फाल्गुनस्याथ दर्शनात्
बभूव परमप्रीतो देवराजं च पूजयन्
तं तथादीनमनसं राजानं हर्षसम्लुतम्
सर्वाणि मत्तः उवाच वचनंधीमान् देवराजः पुरंदरः
त्वमिमां पृथिवीं राजन् प्रशासिष्यसि पाण्डव
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्

M. N. Dutt: Yudhishthira, the highly energetic son of Kunti seeing, that sinless and devotional Dhananjaya, bearing clotted hair, stand before the king of the gods in humility and smelling (his head), was lost in great joy, at the sight of Falguni and was exceedingly glad at worshipping the lord of the celestials. Then the intelligent king of the gods, Purandara addressed the noble-minded and exceedingly joyful king (Yudhishthira) thus, saying, “O king, O Pandava, you shall govern the earth. Let prosperity attend three, O son of Kunti, Do you return to Kamyaka.

BORI CE: 03-162-013

अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन्
कृतप्रियश्चास्मि धनंजयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः

MN DUTT: 02-166-010

अस्त्राणि लब्धानि च पाण्डवेन प्रयतेन राजन्
कृतप्रियश्चास्मिधनंजयेन जेतुं न शक्यस्त्रिभिरेष लोकैः

M. N. Dutt: O king, Pandava Dhananjaya has obtained all the weapons from me and has also performed deeds pleasing to me; (therefore) no one in the three worlds is capable of subduing him."

BORI CE: 03-162-014

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः

MN DUTT: 02-166-011

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः

M. N. Dutt: Addressing Yudhishthira, the son of Kunti, thus and being worshipped by the Maharshis, the hundred eyed (Indra) left for heaven with delight.

BORI CE: 03-162-015

धनेश्वरगृहस्थानां पाण्डवानां समागमम्
शक्रेण य इमं विद्वानधीयीत समाहितः

BORI CE: 03-162-016

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः
स जीवेत निराबाधः सुसुखी शरदां शतम्

MN DUTT: 02-166-012

धनेश्वरगृहस्थानां पाण्डवानां समागमम्
शक्रेण य इदं विद्वानधीयीत् समाहितः
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः
स जीवेद्धि निराबाधः स सुखी शरदां शतम्

M. N. Dutt: That learned being, who, for a year observing Brahmacharya and checking his passions and observing vows, peruses with close attention the meeting of the Pandava, residing in the abode of the lord of wealth with Sakra, lives a hundred years free from all disturbances and in great bliss.

Home | About | Back to Book 03 Contents | ← Chapter 161 | Chapter 163 →