Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 163

BORI CE: 03-163-001

वैशंपायन उवाच
यथागतं गते शक्रे भ्रातृभिः सह संगतः
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत्

MN DUTT: 02-167-001

वैशम्पायन उवाच यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत्

M. N. Dutt: Vaishampayana said : Sakra having left for his own abode. Vivatsu together with (his) brothers and Krishna paid homage to the son of Dharma.

BORI CE: 03-163-002

अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम्
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्

MN DUTT: 02-167-002

अभिवादयमानं तं मूर्युपाघ्राय पाण्डवम्
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्

M. N. Dutt: Having smelt the head of the Pandava Arjuna who was bowing down to him, (the son of Dharma), highly glad, addressed (him) in words, broken on account of joy, thus

BORI CE: 03-163-003

कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः

MN DUTT: 02-167-003

कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः

M. N. Dutt: "O Arjuna, how have you spent this period in heaven? And how have you obtained the weapons and pleased the king of the gods?

BORI CE: 03-163-004

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव

MN DUTT: 02-167-004

सम्यग् वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव
कच्चित् सुराधिपः प्रीतो रुद्रो वास्त्राण्यदाद् तव

M. N. Dutt: O Pandava, have you thoroughly secured the weapons? Have the king of the gods and Rudra cheerfully given you the weapons?

BORI CE: 03-163-005

यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक्
यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते

MN DUTT: 02-167-005

यथा दृष्टश्च ते शक्रो भगवान् वा पिनाकधृक्
यथैवास्त्राण्यवाप्तानि यथैवाराधितश्च ते

M. N. Dutt: How did you see the divine Sakra and the wielder of the Pinaka (Shiva) and how did you obtain the weapons and how did you worship (them),

BORI CE: 03-163-006

यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम
कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते

MN DUTT: 02-167-006

यथोक्तवांस्त्वां भगवान् शतक्रतुररिंदम
कृतप्रियस्त्वयास्मीति तस्य ते किं प्रियं कृतम्

M. N. Dutt: And what good service you rendered to that tormentor of foes the worshipful performer of hundred sacrifices that he said "I have been pleased with you,”

Corresponding verse not found in BORI CE

MN DUTT: 02-167-007

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते
यथा तुष्टो महादेवो देवराजस्तथानघ

M. N. Dutt: All this, O you of brilliant lustre, I am desirous of hearing in detail. O pure one, how Mahadeva and the king of the gods were pleased (with you).

BORI CE: 03-163-007

यथा तुष्टो महादेवो देवराजश्च तेऽनघ
यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम
एतदाख्याहि मे सर्वमखिलेन धनंजय

MN DUTT: 02-167-008

यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम
एतदाख्याहि मे सर्वमखिलेनधनंजय

M. N. Dutt: What good (service) you rendered to the wielder of the thunderbolt-the tormentor of foes, O Dhananjaya, relate to me (all) this fully"

BORI CE: 03-163-008

अर्जुन उवाच
शृणु हन्त महाराज विधिना येन दृष्टवान्
शतक्रतुमहं देवं भगवन्तं च शंकरम्

MN DUTT: 02-167-009

अर्जुन उवाच शृणु हन्त महाराज विधिना येन दृष्टवान्
शतक्रतुमहं देवं भगवन्तं च शङ्करम्

M. N. Dutt: Arjuna rcplied Listen, O great king, in what manner I beheld the divine performer of hundred sacrifices and worshipful Shankara.

BORI CE: 03-163-009

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन
भवता च समादिष्टस्तपसे प्रस्थितो वनम्

MN DUTT: 02-167-010

विद्यामधीत्य तां राजस्त्वयोक्तामरिमर्दन
भवता च समादिष्टस्तपसे प्रस्थितो वनम्

M. N. Dutt: O destroyer of foes, having studied that (branch of) learning as directed by you, I repaired to the forest at your command for practicing asceticism.

BORI CE: 03-163-010

भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः
एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि

MN DUTT: 02-167-011

भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि

M. N. Dutt: Having repaired from Kamyaktua Brigutunga and having spent there one night in practicing asceticism I met a Brahmana on the way.

BORI CE: 03-163-011

स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन

MN DUTT: 02-167-012

स मामपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन

M. N. Dutt: He asked me 'O son of Kunti, tell me where you will go' O son of Kuru, thereupon, I related to him everything faithfully.

BORI CE: 03-163-012

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि

MN DUTT: 02-167-013

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम
अपूजयत मां राजन् प्रीतिमांश्चाभवन्मयि

M. N. Dutt: O best of kings, hearing me narrate faithfully (everything) that Brahmana became well disposed towards me and, O king, greeted me.

BORI CE: 03-163-013

ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम्

MN DUTT: 02-167-014

ततो मामब्रवीत् प्रीतस्तप आतिष्ठ भारत
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम्

M. N. Dutt: And being pleased, he said to me "practice asceticism. By asceticism you will soon behold the lord of the gods.'

BORI CE: 03-163-014

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्
तपोऽतप्यं महाराज मासं मूलफलाशनः

MN DUTT: 02-167-015

ततोऽहं वचनात् तस्य गिरिमारुह्य शैशिरम्
तपोऽतप्यं महाराज मासं मूलफलाशनः

M. N. Dutt: Then, following his instructions I ascended the mountain Saisira (Himalayas) and began to practice asceticism, living on fruits and roots in the (first) month.

BORI CE: 03-163-015

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन

MN DUTT: 02-167-016

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन

M. N. Dutt: (And), O son of Pandu, I spent the second month living on water only and in the third I ate nothing at all.

BORI CE: 03-163-016

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा
न च मे हीयते प्राणस्तदद्भुतमिवाभवत्

MN DUTT: 02-167-017

अर्श्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा
न च मे हीयते प्राणस्तदद्भुतमिवाभवत्

M. N. Dutt: In the fourth month I remained with upraised arms; and it is a wonder that my strength did not diminish.

BORI CE: 03-163-017

चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते
वराहसंस्थितं भूतं मत्समीपमुपागमत्

MN DUTT: 02-167-018

पञ्चमे त्वथ सम्प्राप्ते प्रथमे दिवसे गते
वराहसंस्थितं भूतं मत्समीपं समागमत्

M. N. Dutt: And when the first day of the fifth month had passed away, there appeared before me a being having the appearance of a boar,

BORI CE: 03-163-018

निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः

MN DUTT: 02-167-019

निघ्नन् प्रोथेन पृथिवीं विलिखंचरणैरपि
सम्मार्जञ्जठरेणोर्वी विवर्तश्च मुहुर्मुहुः

M. N. Dutt: Ploughing the earth with his mouth, striking (it) with his feet, rubbing the ground with his belly and roving constantly to and fro in a frightful manner.

BORI CE: 03-163-019

अनु तस्यापरं भूतं महत्कैरातसंस्थितम्
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा

MN DUTT: 02-167-020

अनु तस्यापरं भूतं महत् कैरातसंस्थितम्
धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा

M. N. Dutt: He was followed by another great being, in the shape of a hunter, armed with bow, arrows and sword and accompanied by females.

BORI CE: 03-163-020

ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी
अताडयं शरेणाथ तद्भूतं लोमहर्षणम्

MN DUTT: 02-167-021

ततोऽहंधनुरादाय तथाक्षय्ये महेषुधी
अताडयं शरेणाथ तद् भूतं लोमहर्षणम्

M. N. Dutt: Then, taking up my bow and two inexhaustible quivers, I pierced that creature, causing the hair stand on the end, with an arrow.

BORI CE: 03-163-021

युगपत्तत्किरातश्च विकृष्य बलवद्धनुः
अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः

MN DUTT: 02-167-022

युगपत् तं किरातस्तु विकृष्य बलवद्धनुः
अभ्याजने दृढतरं कम्पयत्रिव मे मनः

M. N. Dutt: The hunter too, drawing his strong bow simultaneously (with me), wounded him more efficiently, as if making my mind tremble.

BORI CE: 03-163-022

स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया

MN DUTT: 02-167-023

स तु मामब्रवीद् राजन् मम पूर्वपरिग्रहः
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया

M. N. Dutt: And he said to me, O King, "why have you, disregarding the rules of hunting aimed at the animal first struck by me?

BORI CE: 03-163-023

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव
स वर्ष्मवान्महाकायस्ततो मामभ्यधावत

MN DUTT: 02-167-024

एष ते निशितैर्बाणैर्दप॑ हन्मि स्थिरो भव
सधनुष्मान् महाकायस्ततो मामभ्यभाषत

M. N. Dutt: Stay (awhile), I will destroy your pride with these sharpened arrows." Then that hugebodied being taking up his bow rushed against me.

BORI CE: 03-163-024

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः
तं चाहं शरवर्षेण महता समवाकिरम्

MN DUTT: 02-167-025

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः
तं चाहं शरवर्षेण महता समवाकिरम्

M. N. Dutt: He then cnveloped me entirely with mighty arrows (just) as a mountain (is covered with a mighty shower). I too, surrounded him with a mighty shower of shafts.

BORI CE: 03-163-025

ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्

MN DUTT: 02-167-026

ततः शरैर्दीप्तमुखैर्यन्त्रितैरनुमन्त्रितैः
प्रत्यविध्यमहं तं तु वजैरिव शिलोच्चयम्

M. N. Dutt: Then I pierced him with steady arrows of blazing points and inspired with mantras (just) as a mountain is pierced by a thunderbolt.

BORI CE: 03-163-026

तस्य तच्छतधा रूपमभवच्च सहस्रधा
तानि चास्य शरीराणि शरैरहमताडयम्

MN DUTT: 02-167-027

तस्य तच्छतधा रूपमभवच्च सहस्रधा
तानि चास्य शरीराणि शरैरहमताडयम्

M. N. Dutt: Thereupon his body became multiplied a hundred and a thousand times. (But) I pierced all his bodies with arrows.

BORI CE: 03-163-027

पुनस्तानि शरीराणि एकीभूतानि भारत
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः

MN DUTT: 02-167-028

पुनस्तानि शरीराणि एकीभूतानि भारत
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः

M. N. Dutt: Again, O Bharata, O great king, seeing that all his bodies became merged into one, 1 struck at it a second time.

BORI CE: 03-163-028

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि

MN DUTT: 02-167-029

अणुवृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः
एकीभूतस्तदा राजन् सोऽभ्यवर्तत मां युधि

M. N. Dutt: He now assumed a diminutive body with large head and then a large body with a small head. And again assuming his former shape, he came before me to fight.

BORI CE: 03-163-029

यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे
ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ

MN DUTT: 02-167-030

यदाभिभवितुं बाणैर्न च शक्नोमि तं रणे
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ

M. N. Dutt: When, O most exalted of the Bharatas, I could not crush him with arrows in the combat, I aimed (at him) the mighty weapon presided over by the wind god.

BORI CE: 03-163-030

न चैनमशकं हन्तुं तदद्भुतमिवाभवत्
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत्

MN DUTT: 02-167-031

न चैनमशकं हन्तुं तदद्भुतमिवाभवत्
तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महानभूत्

M. N. Dutt: (But) it was a wonder (to me) that I could not hurt him (even with that). And when that weapon produced no effect I was lost in great wonder.

BORI CE: 03-163-031

भूयश्चैव महाराज सविशेषमहं ततः
अस्त्रपूगेन महता रणे भूतमवाकिरम्

MN DUTT: 02-167-032

भूय एव महाराज सविशेषमहं ततः
अस्त्रपूगेन महता रणे भूतमवाकिरम्

M. N. Dutt: Again O king, with a vigorous effort I covered him, in that encounter, with numerous mighty weapons.

Corresponding verse not found in BORI CE

MN DUTT: 02-167-033

स्थूणाकर्णभयो जालं शरवर्षमथोल्बणम्
शलभास्त्रमश्मवर्ष समास्थायाहमभ्ययाम्

M. N. Dutt: I then discharged at him. Sthunakarna, Varuna, Saravarsa, Ulvana, Salava and Asmavarsa weapons.

BORI CE: 03-163-032

स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम्
शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम्
जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ

MN DUTT: 02-167-033

स्थूणाकर्णभयो जालं शरवर्षमथोल्बणम्
शलभास्त्रमश्मवर्ष समास्थायाहमभ्ययाम्

MN DUTT: 02-167-034

जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्

M. N. Dutt: I then discharged at him. Sthunakarna, Varuna, Saravarsa, Ulvana, Salava and Asmavarsa weapons. But, O king, he instantly devoured all those weapons discharged by me. And when all those had been swallowed up, I aimed (at him) the weapon presided over by Brahma.

BORI CE: 03-163-033

तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम्
ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत
उपचीयमानश्च मया महास्त्रेण व्यवर्धत

MN DUTT: 02-167-035

ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयते
उपचीयमानश्च मया महास्त्रेण व्यवर्धत

M. N. Dutt: He was then completely covered with flaming arrows (issuing from that weapon) and when thus covered with that mighty weapon his body began to expand.

BORI CE: 03-163-034

ततः संतापितो लोको मत्प्रसूतेन तेजसा
क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम्

MN DUTT: 02-167-036

तत: संतापिता लोका मत्प्रसूतेन तेजसा
क्षणेन हि दिशः खं च सर्वतो हि विदीपितम्

M. N. Dutt: Then on account of the energy of that weapon discharged by me, all the world became oppressed and all the points and the firmament became suddenly illuminated.

BORI CE: 03-163-035

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत्
ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत्

MN DUTT: 02-167-037

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत्
ब्रह्मास्त्रे तु हते राजन् भयं मां महदाविशत्

M. N. Dutt: (But) that highly-energetic being instantly baffled even that weapon. And, O king, that weapon presided over by Brahma being destroyed, I was seized with a terrible fear.

BORI CE: 03-163-036

ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी
सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्

MN DUTT: 02-167-038

ततोऽहंधनुरादाय तथाक्षय्ये महेषुधी
सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्

M. N. Dutt: Thereupon instantly taking up my bow and the inexhaustible quivers, I aimed at him, (but) that being devoured those weapons also.

BORI CE: 03-163-037

हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च
मम तस्य च भूतस्य बाहुयुद्धमवर्तत

MN DUTT: 02-167-039

हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च
मम तस्य च भूतस्य बाहुयुद्धमवर्तत

M. N. Dutt: All the weapons being (thus) baffled and devoured, that being and myself became engaged in a wrestling.

BORI CE: 03-163-038

व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ
अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम्

MN DUTT: 02-167-040

व्यायाम मुष्टिभिः कृत्वा तलैरपि समागतैः
अपारयंश्च तद् भूतं निश्चेष्टमगमं महीम्

M. N. Dutt: At first we dealt blows and then gave slaps; but unable to crush him, I (at last) fell down on the ground deprived of sensation.

BORI CE: 03-163-039

ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्

MN DUTT: 02-167-041

ततः प्रहस्य तद् भूतं तत्रैवान्तरधीयत
सह स्त्रीभिर्महाराज पश्यतो मेऽद्धृतोपमम्

M. N. Dutt: Then, O great king, that being, giving forth a laugh, vanished with the women even at that very spot. And this struck me with wonder.

BORI CE: 03-163-040

एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम्

MN DUTT: 02-167-042

एवं कृत्वा स भगवांस्ततोऽन्यद् रूपमास्थितः
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम्

M. N. Dutt: That divine being, having done this great king, appeared in another divine form, wearing a wonderful garment.

BORI CE: 03-163-041

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः

MN DUTT: 02-167-043

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः

M. N. Dutt: (Then) that divine lord of the gods, Maheshvara, giving up the from of hunter, ance.

BORI CE: 03-163-042

अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः
उमासहायो हरिदृग्बहुरूपः पिनाकधृक्

MN DUTT: 02-167-044

अदृश्यत ततः साक्षाद् भगवान् गोवृषध्वजः
उमासहायो व्यालधृग् बहुरूपः पिनाकधूक्

M. N. Dutt: (Then) that very divine being, the wielder of the Pinaka, capable of assuming many shapes, having the bull for his emblem and bearing serpents, appeared before me with Uma.

BORI CE: 03-163-043

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्
शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप

MN DUTT: 02-167-045

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्
शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप

M. N. Dutt: He with the trident in his hand, coming up to me and seeing me ready for fight, O tormentor of foes, said "I am pleased (with you)."

BORI CE: 03-163-044

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत्

MN DUTT: 02-167-046

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायको
प्रादान्ममैव भगवान्धारयस्वेति चाव्रवीत्

M. N. Dutt: Then, holding (my) bow and the two arrowcase furnished with inexhaustible shafts, that divine one returned them to me saying "crave some boon.

BORI CE: 03-163-045

तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते
यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम्
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम्

MN DUTT: 02-167-047

तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते
यत् ते मनोगतं वीर तद् ब्रूहि वितराम्यहम्

M. N. Dutt: O son of Kunti, I am pleased (with you). Say what I shall do for you. Tell me, O hero, what is your wish. I will fulfill it.

Corresponding verse not found in BORI CE

MN DUTT: 02-167-048

अमरत्वमपाहाय ब्रूहि यत् ते मनोगतम्
ततः प्राञ्जलिरेदाहमस्त्रेषु गतमानसः

M. N. Dutt: Tell me what it is that you cherish in your mind if it be not immortality." Thereupon with joined hands and with my mind bent on obtaining weapons,

BORI CE: 03-163-046

ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः
प्रणम्य शिरसा शर्वं ततो वचनमाददे

MN DUTT: 02-167-048

अमरत्वमपाहाय ब्रूहि यत् ते मनोगतम्
ततः प्राञ्जलिरेदाहमस्त्रेषु गतमानसः

MN DUTT: 02-167-049

प्रणम्य मनसा शर्वं ततो वचनमाददे
भगवान् मे प्रसन्नश्चेदीप्सितोऽयं वरो मम

M. N. Dutt: Tell me what it is that you cherish in your mind if it be not immortality." Thereupon with joined hands and with my mind bent on obtaining weapons, And adòring him inwardly, I said these words “O god, if you are pleased with me, I crave this boon, (viz.).

BORI CE: 03-163-047

भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम्

MN DUTT: 02-167-050

अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
ददानीत्येव भगवानब्रवीत् त्र्यम्बकश्च माम्

M. N. Dutt: I am to have a knowledge of all the weapons presided over by the gods.” Then the god, Traymbaka, said to me" I will give (them).

BORI CE: 03-163-048

रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः

MN DUTT: 02-167-051

रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
प्रददौ च मम प्रीत: सोऽस्त्रं पाशुपतं महत्

M. N. Dutt: O Pandava, my own weapon, Rudra, shall ever be present to you.” (And) being satisfied (with me) he granted that mighty weapon, Pashupatha.

BORI CE: 03-163-049

उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्
न प्रयोज्यं भवेदेतन्मानुषेषु कथंचन

MN DUTT: 02-167-052

उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन

M. N. Dutt: Having bestowed upon me that eternal weapon, Mahadeva said “this (weapon) shall by no means be discharged against men.

Corresponding verse not found in BORI CE

MN DUTT: 02-167-053

जगद् विनिर्दहेदेवमल्पतेजसि पातितम्
पीड्यमानेन बलवत् प्रयोज्यं स्याद्धनंजय

M. N. Dutt: If hurled at a being of small energy it will burn up the universe. This powerful weapon can be discharged only when you will be hard pressed.

BORI CE: 03-163-050

पीड्यमानेन बलवत्प्रयोज्यं ते धनंजय
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः

BORI CE: 03-163-051

तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे

BORI CE: 03-163-052

उत्सादनममित्राणां परसेनानिकर्तनम्
दुरासदं दुष्प्रहसं सुरदानवराक्षसैः

BORI CE: 03-163-053

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत

MN DUTT: 02-167-053

जगद् विनिर्दहेदेवमल्पतेजसि पातितम्
पीड्यमानेन बलवत् प्रयोज्यं स्याद्धनंजय

MN DUTT: 02-167-054

अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेत्
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्

MN DUTT: 02-167-055

मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे
उत्सादनममित्राणां परसेनानिकर्तनम्

MN DUTT: 02-167-056

दुरासदं दुष्प्रसह सुरदानवराक्षसैः
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्

MN DUTT: 02-167-057

प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत

M. N. Dutt: If hurled at a being of small energy it will burn up the universe. This powerful weapon can be discharged only when you will be hard pressed. This celestials weapon, as baffling all the weapons, can at all times be discharged in order to ward off other weapons. The god Vrishadhvaja (one having the bull for his emblem) being thus pleased, there remained manifest by my side that (weapon) capable of annihilating enemies and destroying the hostile forces, Unrivalled and difficult to be endured by the gods, the Danavas and the Rakshasas. Commanded by him, I then sat down there, (And) in my very sight he disappeared at that very spot.

Home | About | Back to Book 03 Contents | ← Chapter 162 | Chapter 164 →