Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 164

BORI CE: 03-164-001

अर्जुन उवाच
ततस्तामवसं प्रीतो रजनीं तत्र भारत
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः

MN DUTT: 02-168-001

अर्जुन उवाच ततस्तामवसं प्रीतो रजनीं तत्र भारत
प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः

M. N. Dutt: Arjuna said : Then, O Bharata, by the favour of that highsouled god of gods-Tryambaka-I pleasantly passed that night there.

BORI CE: 03-164-002

व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम्
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा

MN DUTT: 02-168-002

व्युषितो रजनीं चाहं कृत्वा पौर्वाहिणकीः क्रियाः
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा

M. N. Dutt: Having performed my morning devotions when the night drew to a close, I beheld that best of the Brahmanas whom I had previously seen. see

BORI CE: 03-164-003

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्
भगवन्तं महादेवं समेतोऽस्मीति भारत

MN DUTT: 02-168-003

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्
भगवन्तं महादेवं समेतोऽस्मीति भारत

M. N. Dutt: I related to him faithfully all that occurred, namely, O Bharata, my interview with the divine Mahadev.

BORI CE: 03-164-004

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः
दृष्टस्त्वया महादेवो यथा नान्येन केनचित्

MN DUTT: 02-168-004

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः
दृष्टस्त्वया महादेवो यथा नान्येन केनचित्

M. N. Dutt: O king of kings, that best of the Brahmanas said to me pleased "none else can Mahadeva as you have seen.

BORI CE: 03-164-005

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति

MN DUTT: 02-168-005

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति

M. N. Dutt: O sinless being, you will behold the lord of the celestials, together with Vaivasvata and all the Lokapalas, who (the lord of the celestials) will grant you weapons.

BORI CE: 03-164-006

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः

MN DUTT: 02-168-006

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः अगच्छत् स यथाकामं ब्राह्मण: सूर्यसंनिभः

M. N. Dutt: O king, saying this and embracing me again and again, that sun-like Brahmana went away whither he liked.

BORI CE: 03-164-007

अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्

MN DUTT: 02-168-007

अथापराह्ने तस्याह्नः प्रावात् पुण्यः समीरणः
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्

M. N. Dutt: Then, O destroyer of foes, in the afternoon of that day, it pure brceze began to blow, as if making this world anew.

BORI CE: 03-164-008

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च
शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः

MN DUTT: 02-168-008

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च
शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः

M. N. Dutt: (And) at the foot of the mountain Himalayas, fragrant, fresh and fair flowers began to blossomi near and around me.

BORI CE: 03-164-009

वादित्राणि च दिव्यानि सुघोषाणि समन्ततः
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः

MN DUTT: 02-168-009

वादित्राणि च दिव्यानि सुघोराणि समन्ततः
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः

M. N. Dutt: (And) there was heard from all sides, celestials and sweet symphony together with charming eulogy to Indra.

BORI CE: 03-164-010

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः

MN DUTT: 02-168-010

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च
पुरस्ताद् देवदेवस्य जगुर्गीतानि सर्वशः

M. N. Dutt: Multitudes of Gandharvas and Apsaras chanted various songs before the god of gods.

BORI CE: 03-164-011

मरुतां च गणास्तत्र देवयानैरुपागमन्
महेन्द्रानुचरा ये च देवसद्मनिवासिनः

MN DUTT: 02-168-011

मरुतां च गणास्तत्र देवयानैरुपागमन्
महेन्द्रानुचरा ये च ये च सद्मनिवासिनः

M. N. Dutt: And the whole body of the Marutas, the followers of Mahendra and all the inhabitants of the heavenly regions appeared there on celestials cars.

BORI CE: 03-164-012

ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः
शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः

MN DUTT: 02-168-012

ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कतैः
शची सहायस्तत्रायात् सह सर्वैस्तदामरैः

M. N. Dutt: Then Marutvana, accompanied by Sachi and all the immortals, appeared there in ornamental cars drawn by horses.

BORI CE: 03-164-013

एतस्मिन्नेव काले तु कुबेरो नरवाहनः
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः

MN DUTT: 02-168-013

एतस्मिन्नेव काले तु कुबेरो नरवाहनः
दर्शयामास मां राजॅल्लक्ष्म्या परमया युतः

M. N. Dutt: And, at the very moment, O king, Kubera, of transcendental beauty who is carried on the shoulders of men, came to my presence.

BORI CE: 03-164-014

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्
वरुणं देवराजं च यथास्थानमवस्थितम्

MN DUTT: 02-168-014

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्
वरुणं देवराजं च यथास्थानमवस्थितम्

M. N. Dutt: (And) I beheld Yama seated towards the southern point and the king of the gods and Varuna in their respective places.

BORI CE: 03-164-015

ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान्

MN DUTT: 02-168-015

ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ
सव्यसाचिन् निरीक्षास्मॉल्लोकपालानवस्थितान्

M. N. Dutt: Having cheered me up, O great king, O best of mortals, they said to me, “O Savyasachi, behold us the Lokapalas seated (here).

BORI CE: 03-164-016

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम्
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः

MN DUTT: 02-168-016

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम्
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः

M. N. Dutt: You have beheld Mahadeva in order to perform the task in behalf of the celestials. Now, receive the weapons from us seated around.

BORI CE: 03-164-017

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो

MN DUTT: 02-168-017

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्
प्रत्यगृहणं तदास्त्राणि महान्ति विधिवद् विभो

M. N. Dutt: Thereupon, O lord bowing down to those best of the celestials and with a pure heart I duly accepted those powerful weapons.

BORI CE: 03-164-018

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत
अथ देवा ययुः सर्वे यथागतमरिंदम

MN DUTT: 02-168-018

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत
अथ देवा ययुः सर्वे यथागतमरिदम

M. N. Dutt: O Bharata, having accepted the weapons I was recognized by the gods (as one of them). And then, O tormentor of foes, all the gods returned to their respective places.

BORI CE: 03-164-019

मघवानपि देवेशो रथमारुह्य सुप्रभम्
उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा

MN DUTT: 02-168-019

मघवानपि देवेशो रथमारुह्य सुप्रभम
उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया

M. N. Dutt: And the lord king of the gods-Maghavana too, having ascended his splendid car, said "O Falguni, you will have to visit the celestials regions.

BORI CE: 03-164-020

पुरैवागमनादस्माद्वेदाहं त्वां धनंजय
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ

MN DUTT: 02-168-020

पुरैवागमनादस्माद् वेदाहं त्वांधनंजय
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ

M. N. Dutt: O Dhananjaya, even before my arrival here I had known you (would come). After this, O best of the Bharatas, I will reveal myself to you (in heaven).

BORI CE: 03-164-021

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्
तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव

MN DUTT: 02-168-021

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्
तपश्चेदं महत् तप्तं स्वर्ग गन्तासि पाण्डव

M. N. Dutt: O Pandava, as you formerly performed ablutions in various Tirthas (i.e. sacred places resorted to by pilgrims) and were absorbed in rigid asceticism, you will be able to go to heaven.

BORI CE: 03-164-022

भूयश्चैव तु तप्तव्यं तपः परमदारुणम्
उवाच भगवान्सर्वं तपसश्चोपपादनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-168-022

भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्
स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन

M. N. Dutt: O destroyer of foes, you will have to practise severe austerities again, for O Pandava, you will surely have to stay in heaven (now in this mortal frame).

BORI CE: 03-164-023

मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति
विदितस्त्वं हि देवानामृषीणां च महात्मनाम्

MN DUTT: 02-168-023

मातलिमन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति
विदितस्त्वं हि देवानां मुनीनां च महात्मनाम्
२३

M. N. Dutt: At my command Matali will take you to heaven, You are already known to the celestials and the high-souled sages.'

BORI CE: 03-164-024

ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम
आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर

MN DUTT: 02-168-024

इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन् सुदुष्करम्
ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम
आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर

M. N. Dutt: Thereupon I said to Sakra, “be favourably disposed towards me. In order to learn (the science of) weapons, O lord of heaven, I make you my preceptor."

BORI CE: 03-164-025

इन्द्र उवाच
क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि

MN DUTT: 02-168-025

इन्द्र उवाच क्रूरकर्मास्त्रवित् तात भविष्यसि परंतप
यदर्थमस्त्राणीप्सुस्त्वं तं काम पाण्डवाप्नुहि

M. N. Dutt: Indra said: O tormentor of foes, O child, you will achieve terrible feats (of arms). And that desire of yours which makes you eager to obtain weapons shall be fulfilled.

BORI CE: 03-164-026

अर्जुन उवाच
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम्

MN DUTT: 02-168-026

ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात्

M. N. Dutt: Thereupon I replied, "O destroyer of foes, I will never hurt these celestials weapons at mortals except to ward off their weapons.

BORI CE: 03-164-027

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव

MN DUTT: 02-168-027

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप
लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुड़व

M. N. Dutt: Therefore, O lord of the gods, O best of the celestials, grant me those celestials weapons. Then I shall afterwards attain to the region of the warriors."

BORI CE: 03-164-028

इन्द्र उवाच
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय
ममात्मजस्य वचनं सूपपन्नमिदं तव

MN DUTT: 02-168-028

इन्द्र उवाच परीक्षार्थं मयैतत् ते वाक्यमुक्तंधनंजय
ममात्मजस्य वचनं सूपपन्नमिदं तव

M. N. Dutt: Indra said : "O Dhananjaya, in order to test you I have said these words. You being my son, this speech is worthy of you.

BORI CE: 03-164-029

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात्

MN DUTT: 02-168-029

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत
वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्गणात्

M. N. Dutt: Repairing to my abode, O Bharata, learn all the weapons of Vayu, of Agni, of the Vasus, of Varuna of the Marutas,

BORI CE: 03-164-030

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्
वैष्णवानि च सर्वाणि नैरृतानि तथैव च
मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह

MN DUTT: 02-168-030

साध्यं पैतामहं चैव गन्धर्वोरंगरक्षसाम्
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च

M. N. Dutt: Of the Sadhyas, of Pitamaha, of the Gandharvas, of the Uragas, of the Rakshasas, of Vishnu and of the Nairitas;

Corresponding verse not found in BORI CE

MN DUTT: 02-168-031

मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत

M. N. Dutt: And, Operpetuator of the Kuru race, all those weapons are presided over by me." Addressing me thus, Sakra vanished at that very spot.

BORI CE: 03-164-031

अर्जुन उवाच
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम्
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप

MN DUTT: 02-168-032

अथापश्यं हरियुतं रथमैन्द्रमुपस्थितम्
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप

M. N. Dutt: Then, O king, I saw that sacred, celestials and wonderful and car of Indra, yoked with horses and driven by Matali arrive (there).

BORI CE: 03-164-032

लोकपालेषु यातेषु मामुवाचाथ मातलिः
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते

MN DUTT: 02-168-033

लोकपालेषु यातेषु मामुवाचाथ मातलिः
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महायुते

M. N. Dutt: The Lokapalas having gone away, Matali said to me “O you of unrivalled splendour, the lord of the celestials, Sakra, wishes to see you.

BORI CE: 03-164-033

संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज

MN DUTT: 02-168-034

संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम्
पश्य पुण्यकृताँल्लोकान् सशरीरो दिवं व्रज

M. N. Dutt: O creation of powerful arms, acquire perfection first and then perform your task. Behold the regions of the virtuous and repair to heaven even in the (mortal) frame.

Corresponding verse not found in BORI CE

MN DUTT: 02-168-035

देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत
इत्युक्तोऽहं मातलिना गिरिममामन्त्र्य शैशिरम्

M. N. Dutt: O Bharata, the thousand-eyed king of the gods is desirous of seeing you.” Thus addressed by Matali and greeting the mountain Himalaya,

BORI CE: 03-164-034

इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्

MN DUTT: 02-168-035

देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत
इत्युक्तोऽहं मातलिना गिरिममामन्त्र्य शैशिरम्

MN DUTT: 02-168-036

प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्
चोदयामास स हयान् मनोमारुतहंसः
मातलिहयतत्त्वज्ञो यथावद् भूरिदक्षिण: अवैक्षत च मे वर्क स्थितस्याथ स सारथिः
तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्
अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे

M. N. Dutt: O Bharata, the thousand-eyed king of the gods is desirous of seeing you.” Thus addressed by Matali and greeting the mountain Himalaya, And going round it, I ascended that excellent car. And the exceedingly generous Matali, expert in horse-flesh, properly drove the horses fleet as the mind or the wind. (And)o king that charioteer, seeing that I was steadily seated in the car in motion, looked at my face and being lost in wonder said, “Today it appears to me highly wonderful and unprecedented,

BORI CE: 03-164-035

चोदयामास स हयान्मनोमारुतरंहसः
मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-164-036

अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत्

BORI CE: 03-164-037

अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम्
यदास्थितो रथं दिव्यं पदा न चलितो भवान्

BORI CE: 03-164-038

देवराजोऽपि हि मया नित्यमत्रोपलक्षितः
विचलन्प्रथमोत्पाते हयानां भरतर्षभ

BORI CE: 03-164-039

त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह
अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे

BORI CE: 03-164-040

इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान्
दर्शयामास मे राजन्विमानानि च भारत

MN DUTT: 02-168-036

प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्
चोदयामास स हयान् मनोमारुतहंसः
मातलिहयतत्त्वज्ञो यथावद् भूरिदक्षिण: अवैक्षत च मे वर्क स्थितस्याथ स सारथिः
तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्
अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे

MN DUTT: 02-168-037

यदास्थितो रथं दिव्यं पदान चलितः पदम्
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः
विचलन् प्रथमोत्पाते हयानां भरतर्षभ
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह

MN DUTT: 02-168-038

अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्
दर्शयामास मे राजन् विमानानि च भारत
स रथो हरिभिर्युक्तो अ॒र्ध्वमाचक्रमे ततः

M. N. Dutt: And going round it, I ascended that excellent car. And the exceedingly generous Matali, expert in horse-flesh, properly drove the horses fleet as the mind or the wind. (And)o king that charioteer, seeing that I was steadily seated in the car in motion, looked at my face and being lost in wonder said, “Today it appears to me highly wonderful and unprecedented, That placed in this celestials car you are not jerked even a step from your seat. O best of the Bharatas, I have often noticed that (even) the king of the gods is unable to keep up his balance at the first pull by the horses. O perpetuator of the Kuru race, your sitting (steadily) in the car while in motion, Appears to me that this power of yours has surpassed even that of Sakra himself." O king, O Bharata, saying this and soaring up to the celestials regions, Matali showed to me the abodes and palaces of the celestials. Then that car yoked with horses soared upwards.

BORI CE: 03-164-041

नन्दनादीनि देवानां वनानि बहुलान्युत
दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः

BORI CE: 03-164-042

ततः शक्रस्य भवनमपश्यममरावतीम्
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम्

MN DUTT: 02-168-039

ऋषयो देवताश्चैव पूजयन्ति नरोत्तम
ततः कामगमॉल्लोकानपश्यं वै सुरर्षिणाम्
गन्धर्वाप्सरसां चैव प्रभावममितौजसाम्
नन्दनादीनि देवानां वनान्युपवनानि च
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः
ततः शक्रस्य भवनमपश्यममरावतीम्

MN DUTT: 02-168-040

दिव्यैः कामफलैर्वृक्ष रत्नैश्च समलङ्कृताम्
न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः
न बाधते तत्र रजस्तत्रास्ति न जरा नृप
न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते
दिवौकसां महाराज न ग्लानिररिमर्दन
न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते

M. N. Dutt: (And) O the best of mortals, the sages and the gods began to pay their adorations to it. Then I beheld the regions moving at will and the splendour of the highly energetic divine sages, of the Gandharvas and of the Apsaras. (And) the charioteer of Indra, Matali, soon showed to me the garden of Nandana and other gardens and bowers of the celestials. Then I beheld the palace of Indra, Amravati, Gracefully adorned with jewels and celestials trees yielding all sorts of fruits that are desired. There the sun does not shed heat, nor is there any one oppressed with cold, heat or fatigue. And O king there is no senility. O great king, O grinder of foes, nor are the celestials seen there (to be affected with) grief, poverty of spirit, weakness or lassitude. Nor, O lord of the world, there the celestials and others have anger or covetousness.

BORI CE: 03-164-043

न तां भासयते सूर्यो न शीतोष्णे न च क्लमः
रजः पङ्को न च तमस्तत्रास्ति न जरा नृप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-164-044

न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते
दिवौकसां महाराज न च ग्लानिररिंदम

BORI CE: 03-164-045

न क्रोधलोभौ तत्रास्तामशुभं च विशां पते
नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि

BORI CE: 03-164-046

नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः

BORI CE: 03-164-047

शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता

BORI CE: 03-164-048

मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः
विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः

BORI CE: 03-164-049

ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम्

BORI CE: 03-164-050

ते मां वीर्येण यशसा तेजसा च बलेन च
अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च

BORI CE: 03-164-051

प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम्
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः

BORI CE: 03-164-052

ददावर्धासनं प्रीतः शक्रो मे ददतां वरः
बहुमानाच्च गात्राणि पस्पर्श मम वासवः

BORI CE: 03-164-053

तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण
अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत

BORI CE: 03-164-054

विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा
स च गान्धर्वमखिलं ग्राहयामास मां नृप

BORI CE: 03-164-055

ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः
सुखं शक्रस्य भवने सर्वकामसमन्वितः

BORI CE: 03-164-056

शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप

MN DUTT: 02-168-040

दिव्यैः कामफलैर्वृक्ष रत्नैश्च समलङ्कृताम्
न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः
न बाधते तत्र रजस्तत्रास्ति न जरा नृप
न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते
दिवौकसां महाराज न ग्लानिररिमर्दन
न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते

MN DUTT: 02-168-041

नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः

MN DUTT: 02-168-042

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः
शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः

MN DUTT: 02-168-043

सर्वरत्नविचित्रा च भूमिः पुष्पबिभूषिता
मृगद्विजाश्च बहवो रुचिरा मधुरस्वरा:

MN DUTT: 02-168-044

विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे
ततोऽपश्यं वसून् रुद्रान् साध्यांश्च समरुद्गणान्

MN DUTT: 02-168-045

आदित्यानश्चिनौ चैव तान् सर्वान् प्रत्यपूजयम्
ते मां वीर्येण यशसा तेजसा च बलेन च
अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्

MN DUTT: 02-168-046

देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः

MN DUTT: 02-168-047

बहुमानाच्च गात्राणि पस्पर्श मम वासवः
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण

MN DUTT: 02-168-048

अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा

MN DUTT: 02-168-049

स च गान्धर्वमखिलं ग्राहयामास मां नृप
तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः
सुखं शक्रस्य भवने सर्वकामसमन्वितः
शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ

M. N. Dutt: Gracefully adorned with jewels and celestials trees yielding all sorts of fruits that are desired. There the sun does not shed heat, nor is there any one oppressed with cold, heat or fatigue. And O king there is no senility. O great king, O grinder of foes, nor are the celestials seen there (to be affected with) grief, poverty of spirit, weakness or lassitude. Nor, O lord of the world, there the celestials and others have anger or covetousness. O king, in the abodes of the celestials all beings are always cheerful. There the trees are always covered with green leaves and fruits and flowers, And the lakes are adorned with fragrant lotuses. The breeze is there cool, pleasant, fragrant, pure and invigorating. (There) the ground is variegated with all sorts of gems and decked with flowers. Various beautiful beasts, birds of sweet voice, And numerous rangers of the sky are to be seen in the air. I then, beheld the Vasus, the Rudras, the Saddhyas, the Marutas, The Adityas Adityas and the Ashvins and worshipped them all. They uttered benedictions for my strength, renown, energy prowess, (skill in) aims and victory in battle. Entering that delightful city, adored by the gods and the Gandharvas, I stood before the hundred-eyed king of the gods with joined hands. And Sakra, the best of the liberal-handed, gladly offered to me half his seat. Honouring me greatly Vasava ached my body. There with the generous-hearted gods and the Gandharvas. I began, O Bharata, to dwell in heaven desirous of obtaining arms and engaged in the study of the science of weapons. (And) Chitrasena, the son of Visvavasu, became my friend. It was he who taught me that entire science (of arms) known to the Gandharvas, Othe best of the Bharatas, there in the abode of Sakra I began to live happily, duly honoured, acquiring weapons, with my desires gratified, hearing songs and the clear sounds of musical instruments and witnessing the dance of the best of the Apsaras.

BORI CE: 03-164-057

तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः

MN DUTT: 02-168-050

तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः

M. N. Dutt: O Bharata, without despising those fine arts which I learnt properly, I specially devoted my attention to the acquisition of arms.

BORI CE: 03-164-058

ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि

MN DUTT: 02-168-051

ततोऽतुष्यत् सजस्राक्षस्तेन कामेन मे विभुः
एवं मे वसतो राजन्नेष कालोऽत्यगाद् दिवि

M. N. Dutt: Thereupon, that thousand-eyed lord was pleased with that desire of mine. O king, thus dwelling in heaven I have passed this period.

Home | About | Back to Book 03 Contents | ← Chapter 163 | Chapter 165 →