Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 165

BORI CE: 03-165-001

अर्जुन उवाच
कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्

MN DUTT: 02-168-052

कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्

M. N. Dutt: When I was skilled in weapons and gained his confidence, that one, who is borne by horses, touching my head with his hands, said these words:

BORI CE: 03-165-002

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा

MN DUTT: 02-168-053

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः

M. N. Dutt: "Not to speak of men of imperfect minds dwelling on earth, even the gods are not now capable of conquering you.

Corresponding verse not found in BORI CE

MN DUTT: 02-168-054

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा
अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः
अथाब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः

M. N. Dutt: You are incomprehensible in strength, irrepressible and also incomparable in fight.” Then with the hair of his body standing erect he said again,

BORI CE: 03-165-003

अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति

BORI CE: 03-165-004

अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह

BORI CE: 03-165-005

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च
पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः

BORI CE: 03-165-006

प्रयोगमुपसंहारमावृत्तिं च धनंजय
प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः

BORI CE: 03-165-007

तव गुर्वर्थकालोऽयमुपपन्नः परंतप
प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम्

BORI CE: 03-165-008

ततोऽहमब्रुवं राजन्देवराजमिदं वचः
विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत्

BORI CE: 03-165-009

ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन

BORI CE: 03-165-010

निवातकवचा नाम दानवा मम शत्रवः
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत

BORI CE: 03-165-011

तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति

BORI CE: 03-165-012

ततो मातलिसंयुक्तं मयूरसमरोमभिः
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्

BORI CE: 03-165-013

बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्

BORI CE: 03-165-014

अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्

BORI CE: 03-165-015

ततः प्रायामहं तेन स्यन्दनेन विराजता
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा

MN DUTT: 02-168-054

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा
अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः
अथाब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः

MN DUTT: 02-168-055

अस्त्रयुद्धे समो वीर न ते कश्चिद् भविष्यति
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः

MN DUTT: 02-168-056

ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च

MN DUTT: 02-168-057

पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः
प्रयोगमुपसंहारमावृत्तिं चधनंजय

MN DUTT: 02-168-058

प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः
ततो गुर्वर्थकालोऽयं समुत्पन्नः परंतप

MN DUTT: 02-168-059

प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्
ततोऽहमब्रुवं राजन् देवराजमिदं वचः

MN DUTT: 02-168-060

विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्
ततो मामब्रवीद् राजन् प्रहसन् बलवृत्रहा

MN DUTT: 02-168-061

नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन
निवातकवचा नाम दानवा मम शत्रवः

MN DUTT: 02-168-062

समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत
तिस्रः कोट्य: समाख्यातास्तुल्यरूपबलप्रभाः

MN DUTT: 02-168-063

तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति
ततो मातलिसंयुक्तं मयूरसमरोमभिः
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्

MN DUTT: 02-168-064

स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्

MN DUTT: 02-168-065

अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्
ततः प्रायामहं तेन स्यन्दनेन विराजता

MN DUTT: 02-168-066

येनाजयद् देवपतिर्बलिं वैरोचनि पुरा
ततो देवाः सर्व एव तेन घोषेण बोधिताः

M. N. Dutt: You are incomprehensible in strength, irrepressible and also incomparable in fight.” Then with the hair of his body standing erect he said again, "No one shall be equal to you in fighting with weapons who are always vigilant, dexterous, truthful, self-controlled, Protector of the Brahmana, skilled in arms and brave, O perpetuator of the Kurus. You have obtained five and ten weapons, Together with the five methods of using (them). O Partha, (Therefore) you have no equal, O Dhananjaya; you have also learnt the methods of their discharge, withdrawal, frequent re-discharge and re-withdrawal, And the revival of harmless beings burnt by the fire of weapons and the revival of the weapons (themselves) when baffled by those of the enemies. Now, O tormentor of foes the time has arrived for paying your preceptor's fees. Promise to pay it and then I shall tell you what you will have to do.” Thereupon, O king I said to the king of the gods these words: “If it be in my power to perform the task then consider it as already performed.” Then, O king, the slayer of Vitra said to me smiling: "There is nothing in these three worlds that cannot be achieved by you. My enemies, the Danavas styled Nivatakavachas, Taking refugee in the womb of the ocean, dwell in forts. They are thirty millions in number and are all equal in structure, prowess and splendour. O son of Kunti, destroy them there (and) that will be your preceptor's fee.” Then he gave me that splendid celestials car driven by Matali and yoked with horse furnished with hair beautiful as the feather of peacocks. (And) he set upon my head this excellent coronet. Gave me ornaments for my person worthy of his own body and this impenetrable excellent armour of pleasurable feel, And strung the Gandiva with this strong chord. I then set out ascending that splendid car, Riding which, in days of yore the king of the gods conquered Bali, the son of Virochana. Then all the gods, being aroused by the sound of that car,

BORI CE: 03-165-016

ततो देवाः सर्व एव तेन घोषेण बोधितः
मन्वाना देवराजं मां समाजग्मुर्विशां पते
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन

MN DUTT: 02-168-067

मेऽनघाः
मन्वाना देवराजं मां समाजग्मुर्विशाम्पते
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फाल्गुन

M. N. Dutt: And mistaking me for the king of the gods, O lord of the earth, approached me. (But) having beheld me they asked “O Falguni, what will you do?"

BORI CE: 03-165-017

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे
निवातकवचानां तु प्रस्थितं मां वधैषिणम्
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः

MN DUTT: 02-168-068

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे
निवातकवचानां तु प्रस्थितं मां वधैषिणम्
निबोधत महाभागाः शिवं चाशास्त ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते
तुष्टुवुर्मी प्रसन्नास्ते यथा देवं पुरंदरम्

M. N. Dutt: I related to them exactly what had passed and said "I will do this in battle, O sinless ones, O highly fortunate beings; know I have set out with the desire of slaying the Nivalakavachas and bless me for my success.” (And) being pleased, they paid their adoration to me as to the god, Purandara.

BORI CE: 03-165-018

तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम्
रथेनानेन मघवा जितवाञ्शम्बरं युधि
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि

MN DUTT: 02-168-069

रथेनानेन मघवा जितवान् शम्बरं युधि
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि

M. N. Dutt: (And said): “ascending this car, Maghavana had conquered in battle, Samvara, Namuchi, Vritra, Bala, Prahrada and Naraka.

BORI CE: 03-165-019

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
रथेनानेन दैत्यानां जितवान्मघवान्युधि

MN DUTT: 02-168-070

बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि
रथेनानेन दैत्यानां जितवान् मघवा युधि

M. N. Dutt: And riding on this car also Maghavana had conquered in battle several thousands and millions and hundreds of millions of Daityas.

BORI CE: 03-165-020

त्वमप्येतेन कौन्तेय निवातकवचान्रणे
विजेता युधि विक्रम्य पुरेव मघवान्वशी

MN DUTT: 02-168-071

त्वमप्यनेन कौन्तेय निवातकवचान् रणे
विजेता युधि विक्रम्य पुरेव मघवा वशी

M. N. Dutt: You too, O son of Kunti, mounted on this (car) shall, displaying your prowess, obtain victory over the Nivatakavachas in fight as of yore the self-contained Maghavana did.

BORI CE: 03-165-021

अयं च शङ्खप्रवरो येन जेतासि दानवान्
अनेन विजिता लोकाः शक्रेणापि महात्मना

MN DUTT: 02-168-072

अयं च शङ्खप्रवरो येन जेतासि दानवान्
अनेन विजिता लोकाः शक्रेणापि महात्मना
1८४

M. N. Dutt: Here is that excellent conch by which you will conquer the Danavas. By (the help of) it, the high-souled Sakra conquered the worlds.

BORI CE: 03-165-022

प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम्
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः

MN DUTT: 02-168-073

प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्
प्रत्यगृहणं जयायैनं स्तूयमानस्तदामरैः

M. N. Dutt: And then the gods presented to me this shell, Devadatta, having its origin in the sea. I too accepted it for victory. Then the immortals began to eulogise me.

BORI CE: 03-165-023

स शङ्खी कवची बाणी प्रगृहीतशरासनः
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया

MN DUTT: 02-168-074

स शडी कवची बाणी प्रगृहीतशरासनः
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया

M. N. Dutt: Desirous of fighting, I then set out for the terrible abode of the Danavas equipped with conch, armour and bow."

Home | About | Back to Book 03 Contents | ← Chapter 164 | Chapter 166 →