Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 166

BORI CE: 03-166-001

अर्जुन उवाच
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः
अपश्यमुदधिं भीममपांपतिमथाव्ययम्

MN DUTT: 02-169-001

अर्जुन उवाच ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः
अपश्यमुदधिं भीममपां पतिमथाव्ययम्

M. N. Dutt: Arjuna said ; Then praised by the great sages here and there, I (at length) beheld the dreadful oceanthe inexhaustible lord of waters.

BORI CE: 03-166-002

फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः
ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः

MN DUTT: 02-169-002

फेनवत्यः प्रकीर्णाश्च संहताश्च समुत्थिताः
ऊर्मयश्चात्र दृश्यन्ते वल्गन्त इव पर्वताः

M. N. Dutt: (And) on it were visible, foamy and swelling waves scattered all over, dashing against each other and looking like moving rocks.

Corresponding verse not found in BORI CE

MN DUTT: 02-169-003

नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः
नभसीव विमानानि विचरन्त्यो विरेजिरे
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिड्गिलाः

M. N. Dutt: Ships full of gems were seen on it all around. Timingilas, tortoises, Timitimingilas,

BORI CE: 03-166-003

तिमिंगिलाः कच्छपाश्च तथा तिमितिमिंगिलाः
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः

BORI CE: 03-166-004

शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः

BORI CE: 03-166-005

तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत्

BORI CE: 03-166-006

तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम्
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात्

MN DUTT: 02-169-003

नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः
नभसीव विमानानि विचरन्त्यो विरेजिरे
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिड्गिलाः

MN DUTT: 02-169-004

मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः

MN DUTT: 02-169-005

दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत

MN DUTT: 02-169-006

वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत्
तमुदीक्ष्य महावेगं सर्वाम्भोनिधिमुत्तमम्
अपश्यं दानवाकीर्णं तद् दैत्यपुरमन्तिकात्
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले

M. N. Dutt: Ships full of gems were seen on it all around. Timingilas, tortoises, Timitimingilas, And Makaras were seen here like submarine reefs. Thousands of submerged shells lying all around. Looked like stars on a night covered with light clouds. Thousands of gems were floating in heaps. And a dreadful wind was sweeping over it in whirls, which appeared wonderful to me. Behoiding that excellent lord of all waters with strong tides I saw very near, the city of the Daiytas full of the Danavas. There soon entering into the nether world, Matali,

BORI CE: 03-166-007

तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले
नादयन्रथघोषेण तत्पुरं समुपाद्रवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-169-007

रथं तं तु समाश्लिष्य प्राद्रवद् रथयोगवित्
त्रासयन् रथघोषेण तत् पुरं समुपाद्रवत्

M. N. Dutt: Expert in driving the car and sitting steadily on it, drove it with force. And he drove onward making that city resound with the rattling sound of the car.

BORI CE: 03-166-008

रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे
मन्वाना देवराजं मां संविग्ना दानवाभवन्

MN DUTT: 02-169-008

रथघोषं तु तं श्रुत्वा स्तनयित्लोरिवाम्बरे
मन्वाना देवराजं मामाविग्ना दानवाभवन्

M. N. Dutt: Hearing that rattling noise of the car as the roar of the clouds in the sky and taking me for the king of the gods, the Danavas became agitated.

BORI CE: 03-166-009

सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः
तथा शूलासिपरशुगदामुसलपाणयः

MN DUTT: 02-169-009

सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः
तथासिशूलपरशुगदामुसलपाणयः

M. N. Dutt: (And) with their minds trembling with fear, they stood, holding in their hands arrows, bows, swords, javelins, axes, maces and clubs.

BORI CE: 03-166-010

ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते

MN DUTT: 02-169-010

ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते

M. N. Dutt: Then having made arrangements for the defence of their city, the Danavas. with hearts troubled with fear, closed the gates so that nothing could be seen.

BORI CE: 03-166-011

ततः शङ्खमुपादाय देवदत्तं महास्वनम्
पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम्

MN DUTT: 02-169-011

ततः शङ्खमुपादाय देवदत्तं महास्वनम्
परमां मुदमाश्रित्य प्राधमं तं शनैरहम्

M. N. Dutt: Then taking my conch, Devadatta, emitting tremendous roars, I repeatedly blew it with great joy.

BORI CE: 03-166-012

स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि

MN DUTT: 02-169-012

स तु शब्दो दिवं स्तम्वा प्रतिशब्दमजीजनत्
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि

M. N. Dutt: That sound, ringing through the heavens, sent forth echoes. Upon which, mighty creatures, greatly terrified, hid themselves.

BORI CE: 03-166-013

ततो निवातकवचाः सर्व एव समन्ततः
दंशिता विविधैस्त्राणैर्विविधायुधपाणयः

BORI CE: 03-166-014

आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि
पट्टिशैः करवालैश्च रथचक्रैश्च भारत

BORI CE: 03-166-015

शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः

MN DUTT: 02-169-013

ततो निवातकवचा: सर्व एव स्वलंकृताः
दंशिता विविधैस्त्राणैर्विचित्रायुधपाणयः
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि
पट्टिशैः करवालैश्च रथचक्रैश्च भारत
शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन् सहस्रशः

M. N. Dutt: Thereupon, O Bharata, all those sons of Ditithe Nivatakavachas-poured in thousands, adorned with ornaments, clad in various kinds of mails and holding in their hands various weapons, (such as) javelins, mighty maces, clubs, hatchets, Pattishas, Sabres, car-wheels, Shataghnis, Bhushundis and variegated and ornamented swords.

BORI CE: 03-166-016

ततो विचार्य बहुधा रथमार्गेषु तान्हयान्
प्राचोदयत्समे देशे मातलिर्भरतर्षभ

MN DUTT: 02-169-014

ततो विचार्य बहुशो रथमार्गेषु तान् हयान्
प्राचोदयत् समे देशे मातलिर्भरतर्षभ

M. N. Dutt: Then O best of the Bharatas, deliberately judging of the course the car should take, Matali began to drive the steeds on level grounds,

BORI CE: 03-166-017

तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्
नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत्

MN DUTT: 02-169-015

तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्
नान्वपश्यं तदा किंचित् तन्मेऽद्भुतमिवाभवत्

M. N. Dutt: Then, on account of the rapid career of the horses, fleet as the wind and guided by him (Matali) I could perceive nothing-and this appeared wonderful to me.

BORI CE: 03-166-018

ततस्ते दानवास्तत्र योधव्रातान्यनेकशः
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन्

MN DUTT: 02-169-016

ततस्ते दानवास्तत्र वादित्राणि सहस्रशः
विकृतस्वररूपाणि भृशं सर्वाण्यनादयन्

M. N. Dutt: Thereupon the Danavas vehemently began to sound thousands of musical instruments, discordant and of awkward shapes.

BORI CE: 03-166-019

तेन शब्देन महता समुद्रे पर्वतोपमाः
आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः

MN DUTT: 02-169-017

तेन शब्देन सहसा समुद्रे पर्वतोपमाः
आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः

M. N. Dutt: Stupefied at those sounds, hundreds and thousands of fishes (huge) as mountains began suddenly to fly away from the sea.

BORI CE: 03-166-020

ततो वेगेन महता दानवा मामुपाद्रवन्
विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः

MN DUTT: 02-169-018

ततो वेगेन महता दानवा मामुपाद्रवन् विमुञ्चन्तः शितान् बाणान् शतशोऽथ सहस्रशः

M. N. Dutt: Then the Danavas rushed at me with tremendous force discharging hundreds and thousands of sharpened arrows.

BORI CE: 03-166-021

स संप्रहारस्तुमुलस्तेषां मम च भारत
अवर्तत महाघोरो निवातकवचान्तकः

MN DUTT: 02-169-019

स सम्प्रहारस्तुमुलस्तेषां च मम भारत
अवर्तत महाघोरो निवातकवचान्तकः

M. N. Dutt: (And), O Bharata, there took place between them and me a terrible fight destructive of the Nivatakavachas.

BORI CE: 03-166-022

ततो देवर्षयश्चैव दानवर्षिगणाश्च ये
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे

MN DUTT: 02-169-020

ततो देवर्षयश्चैव तथान्ये च महर्षयः
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे

M. N. Dutt: The Devarshis, the Danavarshis, the Brahinarshis and the Siddhas came there to witness that terrible encounter.

BORI CE: 03-166-023

ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः
अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये

MN DUTT: 02-169-021

ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः
अस्तुवन् मुनयो वाग्भिर्यथेन्द्रं तारकामये

M. N. Dutt: (And) those Munis, eager for my victory, began to eulogise me with sweet speeches as they did Indra, at the war which took place on account of Tara (the wife of Brihaspati).

Home | About | Back to Book 03 Contents | ← Chapter 165 | Chapter 167 →