Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 167

BORI CE: 03-167-001

अर्जुन उवाच
ततो निवातकवचाः सर्वे वेगेन भारत
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे

MN DUTT: 02-170-001

अर्जुन उवाच ततो निवातकवचाः सर्वे वेगेन भारत
अभ्यद्रवन् मां सहिताः प्रगृहीतायुधा रणे

M. N. Dutt: Arjuna said: Then, O Bharata, furnished with arms, all the Nivatakavacha flew in a body towards me furiously in battle,

BORI CE: 03-167-002

आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः
आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्

MN DUTT: 02-170-002

आच्छाद्य स्थपन्थानमुत्क्रोशन्तो महारथाः
आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्

M. N. Dutt: Those mighty car-warriors obstructing the course of the car and uttering loud yells and surrounding me on all sides, enveloped me with downpours of arrows.

BORI CE: 03-167-003

ततोऽपरे महावीर्याः शूलपट्टिशपाणयः
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि

MN DUTT: 02-170-003

ततोऽपरे महावीर्याः शूलपट्टिशपाणयः
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि

M. N. Dutt: Then other demons, of great strength armed with spears and Pattishas, hurled at me spears and Bhushundis.

BORI CE: 03-167-004

तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम्
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि

MN DUTT: 02-170-004

तच्छूलवर्ष सुमहद् गदाशक्तिसमाकुलम्
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि

M. N. Dutt: That continuous discharge of spears together with maces and clubs fell upon my car.

BORI CE: 03-167-005

अन्ये मामभ्यधावन्त निवातकवचा युधि
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः

MN DUTT: 02-170-005

अन्ये मामभ्यधावन्त निवातकवचा युधि
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः

M. N. Dutt: Other dreadful and terrible-looking Nivatakavachas, dexterous in hurling (weapons) and armed with sharpened weapons and bows, rushed at me in fight.

BORI CE: 03-167-006

तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः

MN DUTT: 02-170-006

तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः
गाण्डीवमुक्तैरभ्यनमेकैकं दशभिर्मधे

M. N. Dutt: I (on my part) in the encounter, discharging several fleet arrows coursing straight, from the Gandiva, pierced each of them with ten (shafts).

Corresponding verse not found in BORI CE

MN DUTT: 02-170-007

ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः

M. N. Dutt: (And) I drove them back by those arrows of mine sharpened on stones. Then those horses being swiftly driven by Matali,

BORI CE: 03-167-007

ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः
रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान्

MN DUTT: 02-170-008

मार्गान् बहुविधांस्तत्र विचेरुर्वातरंहसः
सुसंयता मातलिना प्रामनन्त दितेः सुतान्

M. N. Dutt: Careered through several courses with the spread of the wind and being dexterously guided by Matali, trampled upon the sons of Diti.

BORI CE: 03-167-008

शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे
तदा मातलिना यत्ता व्यचरन्नल्पका इव

MN DUTT: 02-170-009

शतं शतास्ते हरयस्तस्मिन् युक्ता महारथे
शान्ता मातलिना यत्ता व्यचरन्नल्पका इव

M. N. Dutt: (And) Though that mighty car was yoked with hundreds of horses, yet being skillfully driven by Matali, as they began to move, it seemed as if they were a few only.

BORI CE: 03-167-009

तेषां चरणपातेन रथनेमिस्वनेन च
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः

MN DUTT: 02-170-010

तेषां चरणपातेन स्थनेमिस्वनेन च
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः

M. N. Dutt: By the press of their hoofs and by the thundering noise of the car-wheels and by the discharge of my arrows hundreds of demons fell dead.

BORI CE: 03-167-010

गतासवस्तथा चान्ये प्रगृहीतशरासनाः
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः

MN DUTT: 02-170-011

गतासवस्तथैवान्ये प्रगृहीतशरासनाः
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः

M. N. Dutt: Others, holding their bows in their hands, even when deprived of life and their charioteers being slain, were carried (hither and thither) by the horses.

BORI CE: 03-167-011

ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः
निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः

MN DUTT: 02-170-012

ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः
अभ्यघ्नन् विविधैः शस्त्रैस्ततो मे व्यथितं मनः

M. N. Dutt: (And) all those dexterous in striking, obstructing all sides and directions, became engaged in the fight with various weapons, at which my mind was distressed.

BORI CE: 03-167-012

ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम्
अश्वांस्तथा वेगवतो यदयत्नादधारयत्

MN DUTT: 02-170-013

ततोऽहं मातलेौर्यमपश्यं परमाद्भुतम्
अश्वांस्तथा वेगवतो यदयत्नादधारयत्

M. N. Dutt: Then the prowess of Matali appeared highly wonderful to me in that he guided the swift steeds with ease.

BORI CE: 03-167-013

ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे
सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः

MN DUTT: 02-170-014

ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान् रणे
चिच्छेद सायुधान् राजन् शतशोऽथ सहस्रशः

M. N. Dutt: O king, then, in the fight, I cut off the Danavas by hundreds and thousands who were furnished with arms, by various swift weapons.

BORI CE: 03-167-014

एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः

MN DUTT: 02-170-015

एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्
प्रीतिमानभवद् वीरो मातलिः शक्रसारथिः

M. N. Dutt: O destroyer of foes, the heroic charioteer of Shakra, Matali, seeing me thus course there (on the field of battle) exerting my utmost, became well pleased (with me).

BORI CE: 03-167-015

वध्यमानास्ततस्ते तु हयैस्तेन रथेन च
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे

MN DUTT: 02-170-016

वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च
अगमन् प्रक्षयं केचित्र्यवर्तन्त तथा परे
स्पर्धमाना इवास्माभिर्निवातकवचा रणे
शरवर्षेः शरार्तं मां महद्भिः प्रत्यवारयन्

M. N. Dutt: Then, some (of the Danavas) crushed by the horses and the car, met with destruction and some gave up fighting; while others, in the encounter, challenged by us and afflicted with arrows, opposed me by heavy downpour of shafts.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-017

ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः
व्यधर्म सायकैराशु शतशोऽथ सहस्रशः

M. N. Dutt: Thereupon, I began to consume them with hundreds and thousands of ornamented swift arrows inspired with Mantras relating to the weapon of Brahma.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-018

ततः सम्पीडयमानास्ते क्रोधाविष्टा महारथाः
अपीडयन् मां सहिताः शरशूलासिवृष्टिभिः

M. N. Dutt: Then those mighty demons sore pressed by me and fired with anger, afflicted me with simultaneous discharge of clubs, darts and swords.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-019

ततोऽहमस्त्रमातिष्ठं परमं तिग्मतैजसम्
दयितं देवराजस्य माधवं नाम भारत

M. N. Dutt: O Bharata, I then, took up that favourite weapon of the lord of the gods, named, Madhava, possessed of exceedingly fiery energy.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-020

ततः खङ्गास्त्रिशूलांश्च तोमरांश्च सहस्रशः
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम्

M. N. Dutt: Then by the power of that weapon, I cut, to a hundred pieces, the swords, tridents and thousands of Tomaras hurled by them.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-021

छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः
प्रत्यविध्यमहं रोषाद् दशभिर्दशभिः शरैः

M. N. Dutt: Having destroyed their weapons, wrathfully pierced each of them with ten arrows.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-022

गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपक्तयः
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत्

M. N. Dutt: And the fact that on the battle field mighty arrows like (thick flights of black bees), were discharged from the Gandiva, was admired by Matali.

Corresponding verse not found in BORI CE

MN DUTT: 02-170-023

तेषामपि तु बाणास्ते तन्मातलिरपूजयत्
अवाकिरन् मां बलवत् तानहं व्यधमं शरैः

M. N. Dutt: And the skillfulness with which displaying prowess, I cut off, with my shafts, their arrows which completely surrounded me, drew admiration from Matali.

BORI CE: 03-167-016

स्पर्धमाना इवास्माभिर्निवातकवचा रणे
शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन्

MN DUTT: 02-170-024

वध्यमानास्ततस्ते तु निवातकवचाः पुनः
शरवर्षैर्महद्भिर्मां समन्तात् पर्यवारयन्

M. N. Dutt: Being struck, those Nivatakavachas again completely surrounded me with a mighty discharge of arrows.

BORI CE: 03-167-017

ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः
व्यधमं सायकैराशु शतशोऽथ सहस्रशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-018

ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः
अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-019

ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम्
दयितं देवराजस्य माधवं नाम भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-020

ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-021

छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-022

गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः
निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-023

तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-167-024

वध्यमानास्ततस्ते तु निवातकवचाः पुनः
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन्

MN DUTT: 02-170-024

वध्यमानास्ततस्ते तु निवातकवचाः पुनः
शरवर्षैर्महद्भिर्मां समन्तात् पर्यवारयन्

M. N. Dutt: Being struck, those Nivatakavachas again completely surrounded me with a mighty discharge of arrows.

BORI CE: 03-167-025

शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः

MN DUTT: 02-170-025

शरवेगानिहत्याहमस्त्रैरस्त्रैविघातिभिः
ज्वलद्भिः परमैः शी
स्तानविध्यं सहस्रशः

M. N. Dutt: Having arrested the career of their shafts by excellent, fleet and blazing weapons inspired with mantras, capable of destroying (other) weapons, I pierced them by thousands.

BORI CE: 03-167-026

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्
प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम्

MN DUTT: 02-170-026

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथधराभृताम्

M. N. Dutt: Like waters running down from the summit of mountains, in the rainy season, blood began to flow from their mangled bodies.

BORI CE: 03-167-027

इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः

MN DUTT: 02-170-027

इन्द्राशनिसमस्पर्शर्वेगवद्भिरजिह्मगैः
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः

M. N. Dutt: Smitten by mighty, fleet and straightcoursing arrows having the touch of the thunderbolt hurled by Indra, those Danavas became greatly agitated.

BORI CE: 03-167-028

शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः
ततो निवातकवचा मामयुध्यन्त मायया

MN DUTT: 02-170-028

शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः
ततो निवातकवचा मामयुध्यन्त मायया

M. N. Dutt: Their bodies were cut to a hundred pieces and their weapons lost their energy. Then those Nivatakavachas began fighting with me by the help of illusion.

Home | About | Back to Book 03 Contents | ← Chapter 166 | Chapter 168 →