Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 168

BORI CE: 03-168-001

अर्जुन उवाच
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः
नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत्

MN DUTT: 02-171-001

अर्जुन उवाच ततोऽश्मवर्षं सुमहत् प्रादुरासीत् समन्ततः
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत्

M. N. Dutt: Arjuna said: Then commenced a mighty shower of stones from all sides; (and) those stones, big as rocks, sore oppressed me.

BORI CE: 03-168-002

तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे

MN DUTT: 02-171-002

तदहं वज्रसंकाशैर्महेन्द्रास्त्रप्रचोदितैः
अचूर्णयं वेगवद्भिः शरजालैर्महाहवे

M. N. Dutt: Thereupon, at that terrible encounter, I crushed (those crags) with showers of fleet arrows, resembling the thunderbolt, discharged from Mahendra's weapon.

BORI CE: 03-168-003

चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत
तत्राश्मचूर्णमपतत्पावकप्रकरा इव

MN DUTT: 02-171-003

चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत
तत्राश्मचूर्णान्यपतन् पावकप्रकरा इव

M. N. Dutt: Those crags being reduced to pieces, there ensued fire and those fragments of stones fell like sparks of flame.

BORI CE: 03-168-004

ततोऽश्मवर्षे निहते जलवर्षं महत्तरम्
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके

MN DUTT: 02-171-004

ततोऽश्मवर्षे विहते जलवर्षं महत्तरम्
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके

M. N. Dutt: Then, those showers of stones having been destroyed, there fell near me a mighty downpour of water having torrents of the size of an axle.

BORI CE: 03-168-005

नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा

MN DUTT: 02-171-005

नभसः प्रच्युताधारास्तिग्मवीर्याः सहस्रशः
आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा

M. N. Dutt: Thousand of mighty torrents (of water), falling from the sky, enveloped the entire firmament and (all) the directions and the (ten) cardinal points.

BORI CE: 03-168-006

धाराणां च निपातेन वायोर्विस्फूर्जितेन च
गर्जितेन च दैत्यानां न प्राज्ञायत किंचन

MN DUTT: 02-171-006

धाराणां च निपातेन वायोर्विस्फूर्जितेन च
गर्जितेन च दैत्यानां न प्राज्ञायत किंचन

M. N. Dutt: (And) I was quite bewildered on account of that (heavy) downpour, blowing of the wind and the yell of the Daityas.

BORI CE: 03-168-007

धारा दिवि च संबद्धा वसुधायां च सर्वशः
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि

MN DUTT: 02-171-007

धारा दिवि च सम्बद्धा वसुधायां च सर्वशः
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि

M. N. Dutt: Those showers, covering (the entire space) between the heaven and the earth and incessantly falling upon the ground, (quite) confounded me.

BORI CE: 03-168-008

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम्

MN DUTT: 02-171-008

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्
दीप्तं प्राहिणवं घोरमशुष्यत् तेन तज्जलम्

M. N. Dutt: Thereupon, I discharged that terrible, flaming and celestials weapon, Vishoshana, learnt from Indra, which dried the water up.

BORI CE: 03-168-009

हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते
मुमुचुर्दानवा मायामग्निं वायुं च मानद

MN DUTT: 02-171-009

हतेऽश्मवर्षे च मया जलवर्षे च शोषिते
मुमुचुर्दानवा मायामग्निं वायुं च भारत

M. N. Dutt: The showers of stones being destroyed and the watery shower dried up by me, O Bharata, the Danavas created illusions of fire and wind.

BORI CE: 03-168-010

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः
शैलेन च महास्त्रेण वायोर्वेगमधारयम्

MN DUTT: 02-171-010

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः
शैलेन च महास्त्रेण वायोर्वेगमधारयम्

M. N. Dutt: Then I totally destroyed the fire by Salila (watery) weapon; and arrested the fury of the wind by the mighty Shaila (rock) weapon.

BORI CE: 03-168-011

तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः
प्राकुर्वन्विविधा माया यौगपद्येन भारत

MN DUTT: 02-171-011

तस्यां प्रतिहतायां च दानवा युद्धदुर्मदाः
प्राकुर्वन् विविधां मायां योगपद्येन भारत

M. N. Dutt: (And), O Bharata, on the destruction of these (illusions), the Danavas, irrepressible in battle, produced (simultaneously) several other) illusions.

BORI CE: 03-168-012

ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम्
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम्

MN DUTT: 02-171-012

ततो वर्ष प्रादुरभूत् सुमहल्लोमहर्षणम्
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम्

M. N. Dutt: Then commenced a terrible shower of rocks and of the dreadful weapons of fire and wind, making the hair stand on the end (with terror).

BORI CE: 03-168-013

सा तु मायामयी वृष्टिः पीडयामास मां युधि
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः

MN DUTT: 02-171-013

सा तु मायामयी वृष्टिः पीडयामास मां युधि
अथ घोरं तमस्तीव्र प्रादुरासीत् समन्ततः

M. N. Dutt: And that downpour (of rocks and weapons) oppressed me in battle. Then there spread on all sides a dismal darkness.

BORI CE: 03-168-014

तमसा संवृते लोके घोरेण परुषेण च
तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः

MN DUTT: 02-171-014

तमसा संवृते लोके घोरेण परुषेण च
हरयो विमुखाश्चासन् प्रास्खलच्चापि मातलिः

M. N. Dutt: When the world was enveloped in that terrible and dense darkness, the horses drew back, Matali stumbled,

BORI CE: 03-168-015

हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि
असकृच्चाह मां भीतः क्वासीति भरतर्षभ

MN DUTT: 02-171-015

हस्ताद्धि रश्मयश्चास्य प्रतोदः प्रापतद् भुवि
असकृच्चाह मां भीत: क्वासीति भरतर्षभा

M. N. Dutt: And the golden whip fell on the ground from his hand. O best of the Bharata, getting terrified, he repeatedly cried out "Where are you?"

BORI CE: 03-168-016

मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि
स च मां विगतज्ञानः संत्रस्त इदमब्रवीत्

MN DUTT: 02-171-016

मां च भीराविशत् तीव्रा तस्मिन् विगतचेतसि
स च मां विगतज्ञानः संत्रस्तमिदमब्रवीत्

M. N. Dutt: (And), when he lost his senses, I also was seized with a terrible fear. And (thus stupefied) he said to me in a hurry,

BORI CE: 03-168-017

सुराणामसुराणां च संग्रामः सुमहानभूत्
अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ

MN DUTT: 02-171-017

सुराणामसुराणां च संग्रामः सुमहानभूत्
अमृतार्थं पुरा पार्थ स च दृष्टो मयानघ

M. N. Dutt: "O Sinless being, in days of yore a terrible battle was fought between the gods and the demons for the sake of nectar, which I witnessed.

BORI CE: 03-168-018

शम्बरस्य वधे चापि संग्रामः सुमहानभूत्
सारथ्यं देवराजस्य तत्रापि कृतवानहम्

MN DUTT: 02-171-018

शम्बरस्य वधे घोरः संग्रामः सुमहानभूत्
सारथ्यं देवराजस्य तत्रापि कृतवानहम्

M. N. Dutt: (And) in that mighty and terrible encounter, which took place for the destruction of the (Asura) Shambara, I acted as the charioteer of the lord of the gods.

BORI CE: 03-168-019

तथैव वृत्रस्य वधे संगृहीता हया मया
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम्

MN DUTT: 02-171-019

तथैव वृत्रस्य वधे संगृहीता हया मया
वैरोचनेर्महायुद्धं दृष्टं चापि सुदारुणम्

M. N. Dutt: Again, I drove the horses on the occasion of Vritra's destruction and also witnessed that awful and terrible encounter with the son of Virochana.

BORI CE: 03-168-020

एते मया महाघोराः संग्रामाः पर्युपासिताः
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव

MN DUTT: 02-171-020

एते मया महाघोराः संग्रामाः पर्युपासिताः
न चापि विगतज्ञानोऽभूतपूर्वोऽस्मि पाण्डव

M. N. Dutt: O Pandava, I witnessed all those terrible encounters. But never before (this) did I lose Imy senses.

BORI CE: 03-168-021

पितामहेन संहारः प्रजानां विहितो ध्रुवम्
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्

MN DUTT: 02-171-021

पितामहेन संहारः प्रजानां विहितोध्रुवम्
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्

M. N. Dutt: Verily, it has been ordained by Pitamaha (Brahma) that the creation will be destroyed (at this encounter). For I find no other reason for this battle, If it be not for the destruction of the whole universe."

BORI CE: 03-168-022

तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना
मोहयिष्यन्दानवानामहं मायामयं बलम्

MN DUTT: 02-171-022

तस्य तद् वचनं श्रुत्वा संस्तभ्यात्मानमात्मना
मोहयिष्यन् दानवानामहं मायाबलं महत्

M. N. Dutt: Hearing these words (of Matali) and pacifying my mind with my own efforts and deliberating (within myself) how to battle this mighty illusion created by the Danavas,

BORI CE: 03-168-023

अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्
अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च

MN DUTT: 02-171-023

अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्
अस्त्राणां च प्रभावं वैधनुषो गाण्डिवस्य च

M. N. Dutt: I spoke to terrified Matali, “behold the prowess of my arms and the power of my weapons and that of my bow Gandiva.

BORI CE: 03-168-024

अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव

MN DUTT: 02-171-024

अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव

M. N. Dutt: O charioteer do not be afraid, calm yourself. I will, this day, destroy the terrible illusion created by them and also this dense darkness, by illusion-creating weapon."

BORI CE: 03-168-025

एवमुक्त्वाहमसृजमस्त्रमायां नराधिप
मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम्

MN DUTT: 02-171-025

एवमुक्त्वाहमसृजमस्त्रमायां नराधिप
मोहनी सर्वभूतानां हिताय त्रिदिवौकसाम्

M. N. Dutt: O lord of men, having said this, I produced an illusion by the means of weapons capable of stupefying the whole creating, for the welfare of the celestials.

BORI CE: 03-168-026

पीड्यमानासु मायासु तासु तास्वसुरेश्वराः
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः

MN DUTT: 02-171-026

पाड्यमानासु मायासु तासु तास्वसुरोत्तमाः
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः

M. N. Dutt: That illusion being dispelled, some of the foremost amongst the Asuras, possessed of unrivalled prowess, again created various sorts of illusions,

BORI CE: 03-168-027

पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः
व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति

MN DUTT: 02-171-027

पुनः प्रकाशमभवत् तमसा ग्रस्यते पुनः
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति

M. N. Dutt: (In consequence of which) now the world displayed itself, now it was enveloped in darkness, now it disappeared (from view) and, now again, it was submerged into water.

BORI CE: 03-168-028

सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः
व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे

MN DUTT: 02-171-028

सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः
व्यचरत् स्यन्दनायेण संग्रामे लोमहर्षणे

M. N. Dutt: And when it displayed itself again to view, Matali with the well-conducted steeds, began to course in battle field which made the hair stand erect (with fear).

BORI CE: 03-168-029

ततः पर्यपतन्नुग्रा निवातकवचा मयि
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्

MN DUTT: 02-171-029

ततः पर्यपतन्नुग्रा निवातकवचा मयि
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्

M. N. Dutt: Then the furious Nivatakavachas flew towards me. Seizing this opportunity, I began to send them to the abode of Yama.

BORI CE: 03-168-030

वर्तमाने तथा युद्धे निवातकवचान्तके
नापश्यं सहसा सर्वान्दानवान्माययावृतान्

MN DUTT: 02-171-030

वर्तमाने तथा युद्धे निवातकवचान्तके
नापश्यं सहसा सर्वान् दानवान् माययाऽवृतान्

M. N. Dutt: In that encounter, fatal to the Danavas, which was still regaining, all on a sudden, I could not behold those demons who concealed themselves under the cover of illusion.

Home | About | Back to Book 03 Contents | ← Chapter 167 | Chapter 169 →