Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 169

BORI CE: 03-169-001

अर्जुन उवाच
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया
अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम्

MN DUTT: 02-172-001

अर्जुन उवाच अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया
अदृश्येनास्त्रवीर्येण तानप्यहमयोधयम्

M. N. Dutt: Arjuna said: The demons, concealed from view, began fighting by the help of illusion. I also by the power of invisible weapons (i.e. weapons operating on unseen objects) fought with them,

BORI CE: 03-169-002

गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन्

MN DUTT: 02-172-002

गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः
अच्छिन्दत्रुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन्

M. N. Dutt: And by means of arrows duly shot from the Gandiva, I cut off their heads wherever they were stationed.

BORI CE: 03-169-003

ततो निवातकवचा वध्यमाना मया युधि
संहृत्य मायां सहसा प्राविशन्पुरमात्मनः

MN DUTT: 02-172-003

ततो निवातकवचा वध्यमाना मया युधि
संहृत्य मायां सहसा प्राविशन् पुरमात्मनः

M. N. Dutt: Thereupon, the Nivatakavachas, thus struck dead by me, all on a sudden, forsook their illusion and entered into their own city.

BORI CE: 03-169-004

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः

MN DUTT: 02-172-004

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने
अपश्यं दानवांस्तत्र हतान् शतसहस्रशः

M. N. Dutt: The Daityas having fled and everything being disclosed to view, I beheld there hundreds and thousands of the Danavas (lying) slain.

BORI CE: 03-169-005

विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च
कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च

MN DUTT: 02-172-005

विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च

M. N. Dutt: (And) I saw by hundred their crushed weapons ornaments, limbs and mails.

BORI CE: 03-169-006

हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम्
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः

MN DUTT: 02-172-006

हयानां नान्तरं ह्यासीत् पदाद् विचलितुं पदम्
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः

M. N. Dutt: In consequence of the battlefield being strewn all over with dead bodies, the steeds had no room to move from one step to another, Thereupon with a sudden spring they took their station in the air.

BORI CE: 03-169-007

ततो निवातकवचा व्योम संछाद्य केवलम्
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान्

MN DUTT: 02-172-007

ततो निवातकवचा व्योम संछाद्य केवलम्
अदृश्या ह्यत्यवर्तन्त विसृन्तः शिलोच्चयान्

M. N. Dutt: Then concealed from view, the Nivatakavachas, covering the entire firmament, rained down crags.

BORI CE: 03-169-008

अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ
न्यगृह्णन्दानवा घोरा रथचक्रे च भारत

MN DUTT: 02-172-008

अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ
व्यगृहणन् दानवा घोरा रथचक्रे च भारता

M. N. Dutt: Other dreadful Danavas entering into the entrails of the earth, O Bharata, caught hold of the legs of the horses and the car-wheels.

BORI CE: 03-169-009

विनिगृह्य हरीनश्वान्रथं च मम युध्यतः
सर्वतो मामचिन्वन्त सरथं धरणीधरैः

MN DUTT: 02-172-009

विनिगृह्य हरीनश्वान् रथं च मम युध्यतः
सर्वतो मामविध्यन्त सरथंधरणीधरैः

M. N. Dutt: were When engaged in fighting, (they) seizing the horses and the car, covered me on the car, on all sides with rocks.

BORI CE: 03-169-010

पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः
स देशो यत्र वर्ताम गुहेव समपद्यत

MN DUTT: 02-172-010

पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः
स देशो यत्र वर्ताम गुहेव समपद्यत

M. N. Dutt: On account of the rocks with which we were covered and of the others which were falling (around us), the place where we stationed, looked like a cave.

BORI CE: 03-169-011

पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः
अगच्छं परमामार्तिं मातलिस्तदलक्षयत्

MN DUTT: 02-172-011

पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः
अगच्छं परमामार्तं मातलिस्तदलक्षयत्

M. N. Dutt: That I was sore afflicted on account of being surrounded by rocks and the steeds being hard pressed, was perceived by Matali.

BORI CE: 03-169-012

लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत्
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय

MN DUTT: 02-172-012

लक्षयित्वा च मां भीतमिदं वचनमब्रवीत्
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय

M. N. Dutt: Seeing me terrified he spoke these words, "O Arjuna, O Arjuna, don't be afraid; discharge the weapon, Vajra (thunderbolt)."

BORI CE: 03-169-013

ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम्
देवराजस्य दयितं वज्रमस्त्रं नराधिप

MN DUTT: 02-172-013

ततोऽहं तस्य तद् वाक्यं श्रुत्वा वज्रमुदीरयम्
देवराजस्य दयितं भीममस्त्रं नराधिप

M. N. Dutt: Then, O lord of men, hearing these words of his, I let go that favourite weapon of the king of the celestials, the terrible Vajra (thunderbolt).

BORI CE: 03-169-014

अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च
अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान्

MN DUTT: 02-172-014

अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च
अमुञ्चं वज्रसंस्पर्शानायसान् निशितान् शरान्

M. N. Dutt: Inspiring the Gandiva with mantras and aiming at the locality of the rocks, I discharged sharpened iron darts having the touch of the thunderbolt.

BORI CE: 03-169-015

ततो मायाश्च ताः सर्वा निवातकवचांश्च तान्
ते वज्रचोदिता बाणा वज्रभूताः समाविशन्

MN DUTT: 02-172-015

ततो मायाश्च ताः सर्वा निवातकवचांश्च तान्! ते वज्रचोदिता बाणा वज्रभूताः समाविशन्

M. N. Dutt: And those arrows, turned into thunderbolt (on account of their) being shot from the Vajra, penetrated through the illusion and all the Nivatakavachas.

BORI CE: 03-169-016

ते वज्रवेगाभिहता दानवाः पर्वतोपमाः
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले

MN DUTT: 02-172-016

ते वज्रवेगविहता दानवाः पर्वतोपमाः
इतरेतरमाश्लिष्य न्यपतन् पृथिवीतले

M. N. Dutt: Then those Danavas, big as rocks smitten by the force of the thunder, fell on the ground clashing against one another,

BORI CE: 03-169-017

अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम्

MN DUTT: 02-172-017

अन्तर्भूमौ च येऽगृहणन् दानवा रथवाजिनः
अनुप्रविश्य तान् बाणाः प्राहिण्वन् यमसादनम्

M. N. Dutt: And the shafts, penetrating those Danavas, who entering into the bowels of the earth had seized the horses and the car, sent them to the abode of Yama.

BORI CE: 03-169-018

हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः

MN DUTT: 02-172-018

हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः

M. N. Dutt: That place was completely filled with those Nivatakavachas looking like mountains, who were (either) killed or wounded and lying scattered like (so many) rocks.

BORI CE: 03-169-019

न हयानां क्षतिः काचिन्न रथस्य न मातलेः
मम चादृश्यत तदा तदद्भुतमिवाभवत्

MN DUTT: 02-172-019

न हयानां क्षति: काचिन्न रथस्य न मातलेः
मम चादृश्यत तदा तदद्भुतमिवाभवत्

M. N. Dutt: And the fact, that neither did the horses, nor Matali, nor myself, suffer the least (by that event), appeared strange.

BORI CE: 03-169-020

ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते

MN DUTT: 02-172-020

ततो मां प्रहसन् राजन् मातलि: प्रत्यभाषत
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते

M. N. Dutt: Then, O king, Matali addressed me with a smile "the prowess displayed by you cannot be seen even among the gods.”

BORI CE: 03-169-021

हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः

MN DUTT: 02-172-021

हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः
प्राक्रोशन नगरे तस्मिन् यथा शरदि सारसाः

M. N. Dutt: On the Danava hosts being slain all their wives in that city began to bewail like cranes in autumn.

BORI CE: 03-169-022

ततो मातलिना सार्धमहं तत्पुरमभ्ययाम्
त्रासयन्रथघोषेण निवातकवचस्त्रियः

MN DUTT: 02-172-022

ततो मातलिना सार्धमहं तत् पुरमभ्ययाम्
त्रासयन् स्थघोषेण निवातकवचस्त्रियः

M. N. Dutt: Then accompanied by Matali, I entered that city, terrifying the females of the Nivatakavachas by the rattling noise of the car.

BORI CE: 03-169-023

तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान्
रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः

MN DUTT: 02-172-023

तान् दृष्ट्वा दशसाहस्रान् मयूरसदृशान् हयान्
रथं च रविसंकाशं प्राद्रवन् गणशः स्त्रियः

M. N. Dutt: Beholding those ten thousands of steeds resembling peacocks and that car of the splendour of the sun, the females began to flee in large numbers.

BORI CE: 03-169-024

ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः
शिलानामिव शैलेषु पतन्तीनामभूत्तदा

MN DUTT: 02-172-024

ताभिराभरणैः शब्दस्वासिताभिः समीरितः
शिलानामिव शैलेषु पतन्तीनामभूत् तदा

M. N. Dutt: Thereupon, there arose a sound of the falling of the ornaments (from the persons) of those terrified ladies like the sound of hail falling upon a mountain.

BORI CE: 03-169-025

वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्
बहुरत्नविचित्राणि शातकुम्भमयानि च

MN DUTT: 02-172-025

वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्
बहुरलविचित्राणि शातकुम्भमयानि च

M. N. Dutt: At last the affrighted ladies of the Daityas entered into their respective golden palaces decked with innumerable gems.

BORI CE: 03-169-026

तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्
विशिष्टं देवनगरादपृच्छं मातलिं ततः

MN DUTT: 02-172-026

तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्
विशिष्टं देवनगरादपृच्छं मातलिं ततः

M. N. Dutt: Then beholding that wonderful and excellent city, superior to that of the gods, I asked Matali,

BORI CE: 03-169-027

इदमेवंविधं कस्माद्देवता नाविशन्त्युत
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये

MN DUTT: 02-172-027

इदमेवंविधं कस्माद् देवा नावासयन्त्युत
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये

M. N. Dutt: “This city appears superior to that of Purandara. How is it that the Gods do not reside in such a place?"

BORI CE: 03-169-028

मातलिरुवाच
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्
ततो निवातकवचैरितः प्रच्याविताः सुराः

MN DUTT: 02-172-028

मातलिरुवाच आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्
ततो निवातकवचैरितः प्रच्याविताः सुराः

M. N. Dutt: Matali answered O Partha, formerly it was the city of our lord of the gods. (But) afterwards the gods were expciled from here by the Nivatakavachas.

BORI CE: 03-169-029

तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि

MN DUTT: 02-172-029

तपस्तप्त्वा महत् तीव्र प्रसाद्य च पितामहम्
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि

M. N. Dutt: Having pleased Brahma by the performance of rigid asceticism, they asked (of him) the boons, (namely), to dwell here and to be free from all fears of the gods in wars.

BORI CE: 03-169-030

ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया

MN DUTT: 02-172-030

ततः शक्रेण भगवान् स्वयंभूरिति चोदितः
विधत्तां भगवानन्तमात्मनो हितकाम्यया

M. N. Dutt: Then the self-existent lord (Shiva) was thus addressed by Shakra. "O lord, keeping our welfare in view, do what you think proper."

BORI CE: 03-169-031

तत उक्तो भगवता दिष्टमत्रेति वासवः
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन्

MN DUTT: 02-172-031

तत उक्तो भगवता दिष्टमत्रेति भारत
भवितान्तस्त्वमप्येषां देहेनान्येन शत्रुहन्

M. N. Dutt: Thereupon, O Bharata, the lord (Shiva) thus commanded Indra saying "O destroyer of foes, assuming another body you will kill these (demons).”

BORI CE: 03-169-032

तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया

MN DUTT: 02-172-032

तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया

M. N. Dutt: Therefore, Shakra gave you the weapons for the destruction of these (demons). Even the gods had been unable to slay these that have been killed by you.

BORI CE: 03-169-033

कालस्य परिणामेन ततस्त्वमिह भारत
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा

MN DUTT: 02-172-033

कालस्य परिणामेन ततस्त्वमिह भारत
एषामन्तकरः प्राप्तस्तत् त्वया च कृतं तथा

M. N. Dutt: O Bharata, as you have come hither just at the appointed time, you have been able to kill them.

BORI CE: 03-169-034

दानवानां विनाशार्थं महास्त्राणां महद्बलम्
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्

MN DUTT: 02-172-034

दानवानां विनाशाय अस्त्राणां परमं बलम्
चाहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्

M. N. Dutt: O best of mortals, in order to destroy these Danavas, Mahendra conferred on you the energy (that belongs to the possessor) of those excellent weapons.

BORI CE: 03-169-035

अर्जुन उवाच
ततः प्रविश्य नगरं दानवांश्च निहत्य तान्
पुनर्मातलिना सार्धमगच्छं देवसद्म तत्

MN DUTT: 02-172-035

अर्जुन उवाच ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्
पुनर्मातलिना सार्धमगच्छं देवसद्म तत्

M. N. Dutt: Arjuna said : Having killed the Danavas and subdued (their) city, I returned to the abode of the celestials accompanied by Matali.

Home | About | Back to Book 03 Contents | ← Chapter 168 | Chapter 170 →