Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 172

BORI CE: 03-172-001

वैशंपायन उवाच
तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः
उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह

MN DUTT: 02-175-001

वैशम्पायन उवाच तस्यां रात्र्यां व्यतीतायांधर्मराजो युधिष्ठिरः
उत्थायावश्यकार्याणि कृतवान् भ्रातृभिः सह

M. N. Dutt: Vaishampayana said : The night being spent, Yudhishthira, the foremost of the virtuous awoke and performed the necessary duties together with his brothers.

BORI CE: 03-172-002

ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम्
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया

MN DUTT: 02-175-002

ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम्
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया

M. N. Dutt: Then he (Yudhishthira) said to Arjuna, the joy of his mother, “O son of Kunti, show me the weapons whereby you destroyed the Danavas."

BORI CE: 03-172-003

ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः
अस्त्राणि तानि दिव्यानि दर्शयामास भारत

MN DUTT: 02-175-003

ततोधनंजयो राजन् देवैर्दत्तानि पाण्डवः
अस्त्राणि तानि दिव्यानि दर्शयामास भारत

M. N. Dutt: Thereupon, O king, O Bharata, the Pandava, Arjuna showed those celestials weapons granted (to him) by the god,

BORI CE: 03-172-004

यथान्यायं महातेजाः शौचं परममास्थितः
गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम्
पार्थिवं रथमास्थाय शोभमानो धनंजयः

MN DUTT: 02-175-004

यथान्यायं महातेजा; शौचं परममास्थितः
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत्
पार्थिवं रथमास्थाय शोभमानोधनंजयः
दिव्येन संवृतस्तेन कवचेन सुवर्चसा

M. N. Dutt: (And) duly observing the purificatory rites, the highly-energetic Dhananjaya, seated on the earth as (his) car, having the mountain for its pole, the base of the mountain for its axle and the cluster of beautiful bamboo trees for its socket pole and clad in that celestials mail of great splendour, looked (highly) beautiful.

BORI CE: 03-172-005

ततः सुदंशितस्तेन कवचेन सुवर्चसा
धनुरादाय गाण्डीवं देवदत्तं च वारिजम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-172-006

शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे

BORI CE: 03-172-007

अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा

BORI CE: 03-172-008

क्षुभिताः सरितश्चैव तथैव च महोदधिः
शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः

BORI CE: 03-172-009

न बभासे सहस्रांशुर्न जज्वाल च पावकः
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन

BORI CE: 03-172-010

अन्तर्भूमिगता ये च प्राणिनो जनमेजय
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्

BORI CE: 03-172-011

वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः
दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम्

BORI CE: 03-172-012

ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे

BORI CE: 03-172-013

राजर्षयश्च प्रवरास्तथैव च दिवौकसः
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः

MN DUTT: 02-175-005

धनुरादाय गाण्डीवं देवदत्तं स वारिजम्
शोशुभ्यमान: कौन्तेय आनुपूर्व्यान्महाभुजः
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै

MN DUTT: 02-175-006

समाक्रान्ता मही पद्भ्यां समकम्पत सदुमा
क्षुभिताः सरितश्चैव तथैव च महोदधिः

MN DUTT: 02-175-007

शैलाथापि व्यदीर्यन्त न ववौ च समीरणः
न बभासे सहस्रांशुर्न जज्वाल च पावकः

MN DUTT: 02-175-008

न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन
अन्तर्भूमिगता ये च प्राणिनो जनमेजय

MN DUTT: 02-175-009

पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः

MN DUTT: 02-175-010

दह्यमानास्तदास्त्रैस्ते याचन्ति स्मधनंजयम्
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः

MN DUTT: 02-175-011

जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे
देवर्षयश्च प्रवरास्तथैव च दिवौकसः

MN DUTT: 02-175-012

यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे

M. N. Dutt: (And)o son of Kunti, the handsome (Dhananjaya) of mighty arms, holding (in his hand) the bow Gandiva, together with the conch presented to him by the celestials, was about to exhibit in due order those celestials weapons. (But) As he commenced to display those heavenly weapons, The earth, being oppressed by the weight of his feet, began to tremble together with all its trees and the rivers and the mighty ocean became troubled. The mountain were rent, the wind ceased to blow, the sun ceased to shine, the fire did not burn, And the twice-born (Brahmanas) could by no means recite the Vedas. And O Janamejaya, the creatures inhabiting the entrails of the earth, Being (sore) oppressed, rose up and with distorted countenances and joined hands and trembling (with fear), surrounded the Pandava (Arjuna). And scorched by those (celestials) weapons they prayed to Dhananjaya (to spare their lives). Then the Brahmarshis, the Siddhas, the Maharshis, And the mobile beings-all these creatures arrived there. The most exalted Devarshis, the celestials, The Yakshas, the Rakshasas, the Gandharvas, the feathery creatures, the skyranging creatures-all these beings appeared (on the scene).

BORI CE: 03-172-014

ततः पितामहश्चैव लोकपालाश्च सर्वशः
भगवांश्च महादेवः सगणोऽभ्याययौ तदा

MN DUTT: 02-175-013

ततः पितामहश्चैव लोकपालाश्च सर्वशः
भगवांश्च महादेवः सगणोऽभ्याययौ तदा

M. N. Dutt: Then Pitamaha (Brahma), all the Lokapalas (the guardians of the ten cardinal points), the divine Mahadeva, together with all their followers, made their appearance (at that spot).

BORI CE: 03-172-015

ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः
अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः

MN DUTT: 02-175-014

ततो वायुमहाराज दिव्यैर्माल्यैः सुगन्धिभिः
अभितः पाण्डवं चित्ररवचक्रे समन्ततः

M. N. Dutt: (And) then, O mighty monarch, Vayu (the wind-god) bearing bearing variegated celestials flowers, began to strew them all around the Pandava (Arjuna).

BORI CE: 03-172-016

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः
ननृतुः संघशश्चैव राजन्नप्सरसां गणाः

MN DUTT: 02-175-015

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः

M. N. Dutt: O king, commissioned by the gods, the Gandharvas sang various melodies and multitudes of Apsaras danced there.

BORI CE: 03-172-017

तस्मिंस्तु तुमुले काले नारदः सुरचोदितः
आगम्याह वचः पार्थं श्रवणीयमिदं नृप

MN DUTT: 02-175-016

तस्मिंश्च तादृशे काले नारदचोदितः सुरैः
आगम्याह वचः पार्थं श्रवणीयमिदं नृप

M. N. Dutt: (And)O king, at that very time, Narada, sent by the celestials, arrived (there) and spoke to Partha these words grateful to the ear:

BORI CE: 03-172-018

अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत
नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन

MN DUTT: 02-175-017

अर्जुनार्जुन मा युक्ष्व दिव्यान्यस्त्राणि भारत
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथंचन

M. N. Dutt: "O Arjuna, O Bharata, forebear discharging these celestials weapons. These (weapons) ought, by no means, to be hurled where there is no object to hit at.

BORI CE: 03-172-019

अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन
प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन

MN DUTT: 02-175-018

अधिष्ठाने न वानातः प्रयुञ्जीत कदाचन
प्रयोगेषु महान् दोषो ह्यस्त्राणां कुरुनन्दन

M. N. Dutt: And unless sore afflicted, one should not discharge these even if there is an object (present). O descendant of the Kurus, it will result in a terrible disaster, if these weapons are (causclessly) discharged.

BORI CE: 03-172-020

एतानि रक्ष्यमाणानि धनंजय यथागमम्
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः

MN DUTT: 02-175-019

एतानि रक्ष्यमाणानिधनंजय यथागमम्
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः

M. N. Dutt: O Dhananjaya, if these powerful weapons are duly kept, they will no doubt, lead to your happiness.

BORI CE: 03-172-021

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्

MN DUTT: 02-175-020

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्
२२

M. N. Dutt: (But), O Pandava, if they are not (carefully) preserved, they will lead to the destruction of the three worlds. Therefore, do not attempt such a (rash) act again.

BORI CE: 03-172-022

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे
योज्यमानानि पार्थेन द्विषतामवमर्दने

MN DUTT: 02-175-021

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे
योज्यमानानि पार्थेन द्विषतामवमर्दने

M. N. Dutt: O Ajatashatru (Yudhishthira), you will behold them when Partha will make use of them for the destruction of your enemies in battle."

BORI CE: 03-172-023

निवार्याथ ततः पार्थं सर्वे देवा यथागतम्
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ

MN DUTT: 02-175-022

वैशम्पायन उवाच निवार्याथ ततः पार्थं सर्वे देवा यथागतम्
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ

M. N. Dutt: O the most exalted of mortals, having prevented Arjuna (from hurling these weapons), all the celestials and all other beings who had come there went to their respective abodes.

BORI CE: 03-172-024

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया

MN DUTT: 02-175-023

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः
तस्मिन्नेव वने हृष्टास्त अषुः सह कृष्णया

M. N. Dutt: O descendant of the Kurus, when all those had taken their departure, the Pandavas, together with Krishna, began to dwell cheerfully in that forest.

Home | About | Back to Book 03 Contents | ← Chapter 171 | Chapter 173 →