Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 171

BORI CE: 03-171-001

अर्जुन उवाच
ततो मामभिविश्वस्तं संरूढशरविक्षतम्
देवराजोऽनुगृह्येदं काले वचनमब्रवीत्

MN DUTT: 02-174-001

अर्जुन उवाच ततो मामतिविश्वस्तं संरूढशरविक्षतम्
देवराजो विगृह्येदं काले वचनमब्रवीत्

M. N. Dutt: Arjuna said : Then the lord of the gods, seeing me, highly faithful and wounded with a arrows and acknowledging me as his own, duly spoke these words. me

BORI CE: 03-171-002

दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत
न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन

MN DUTT: 02-174-002

दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत
न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन

M. N. Dutt: "O Bharata, all the celestials weapons are with you; (therefore) no mortal on earth shall by any means be capable of conquering you.

BORI CE: 03-171-003

भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्

MN DUTT: 02-174-003

भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्

M. N. Dutt: O son, when you will be engaged in battle, Bhishma, Drona, Kripa, Karma, Shakuni, together with (other) kings, shall not approach (in strength) a sixteenth part of yours."

BORI CE: 03-171-004

इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्

MN DUTT: 02-174-004

इदं च मे तनुत्राणं प्रायच्छन्मघवान् प्रभुः
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्

M. N. Dutt: The lord Maghavan gave this impenetrable celestials armour capable of protecting the body, this golden garland,

BORI CE: 03-171-005

देवदत्तं च मे शङ्खं देवः प्रादान्महारवम्
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह

MN DUTT: 02-174-005

देवदत्तं च मे शङ्ख पुनः प्रादान्महारवम्
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह

M. N. Dutt: And also this conch, Devadatta, emitting forth loud roars. (And) Indra himself fixed this coronet (on my head).

BORI CE: 03-171-006

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च

MN DUTT: 02-174-006

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च

M. N. Dutt: Shakra then granted me these precious and beautiful celestials garments and these hcavenly ornaments.

BORI CE: 03-171-007

एवं संपूजितस्तत्र सुखमस्म्युषितो नृप
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह

MN DUTT: 02-174-007

एवं सम्पूजितस्तत्र सुखमसम्युषितो नृप
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह

M. N. Dutt: Thus, O king, duly honoured, I dwelt cheerfully in the abode of Indra with the children of the Gandharvas.

BORI CE: 03-171-008

ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते

MN DUTT: 02-174-008

ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते

M. N. Dutt: Then Shakra, well pleased, unanimously with the immortals spoke to me: “O Arjuna, the time for your departure has (now) arrived, your brothers are thinking of you.”

BORI CE: 03-171-009

एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत
उषितानि मया राजन्स्मरता द्यूतजं कलिम्

MN DUTT: 02-174-009

एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत
उषितानि मया राजन् स्मरता द्यूतजं कलिम्

M. N. Dutt: Thus, O monarch, remembering the troubles brought on (us) by gambling I passed (these) five years in the abode of Indra.

BORI CE: 03-171-010

ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि

MN DUTT: 02-174-010

ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्
गन्धमादनपादस्य पर्वतस्यास्य मूर्धनि

M. N. Dutt: Then did I behold you surrounded by (my other) brothers on the summit of the lower range of the mountain Gandhamadana.

BORI CE: 03-171-011

युधिष्ठिर उवाच
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः

MN DUTT: 02-174-011

युधिष्ठिर उवाच दिष्ट्याधनंजयास्त्राणि त्वया प्राप्तानि भारत
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः

M. N. Dutt: Yudhishthira said: O Dhananjaya, fortunately you have obtained these celestials weapons and it is by good luck too, that you have worshipped the lord king of the celestials.

BORI CE: 03-171-012

दिष्ट्या च भगवान्स्थाणुर्देव्या सह परंतप
साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ

MN DUTT: 02-174-012

दिष्ट्या च भगवान् स्थाणुर्देव्या सह परंतप
साक्षाद् दृष्टः स्वयुद्धेन तोषितश्च त्वयानघ

M. N. Dutt: And luckily, O tormentor of foes, O sinless being, you have beheld that very god, Sthanu himself, together with the goddess and pleased them by fighting

BORI CE: 03-171-013

दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ
दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः

MN DUTT: 02-174-013

दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ
दिष्ट्या वर्धामहे पार्थ दिष्ट्यासि पुनरागतः

M. N. Dutt: And O the best of the Bharatas, luckily it is that you have obtained an interview with the Lokapalas. It is because you are fortunate that we have prospered and fortunately you have come back.

BORI CE: 03-171-014

अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम्
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्

MN DUTT: 02-174-014

अद्य कृत्स्नां महीं देवीं विजितां पुरमालिनीम्
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्

M. N. Dutt: Today do I consider the entire earth, adorned with cities, as conquered and the sons of Dhritarashtra as subdued.

BORI CE: 03-171-015

तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत
यैस्तथा वीर्यवन्तस्ते निवातकवचा हता

MN DUTT: 02-174-015

इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः

M. N. Dutt: O Bharata, (now) I wish to see those celestials weapons by means of which you destroyed the powerful Nivatakavachas.

BORI CE: 03-171-016

अर्जुन उवाच
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः
निवातकवचा घोरा यैर्मया विनिपातिताः

MN DUTT: 02-174-016

अर्जुन उवाच श्वः प्रभाते भवान् द्रष्टा दिव्यान्यस्त्राणि सर्वशः
निवातकवचा घोरा यैर्मया विनिपातिताः

M. N. Dutt: Arjuna said : You will behold tomorrow morning all those celestials weapons whereby the Nivatakavachas were slain.

BORI CE: 03-171-017

वैशंपायन उवाच
एवमागमनं तत्र कथयित्वा धनंजयः
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह

MN DUTT: 02-174-017

वैशम्पायन उवाच एवमागमनं तत्र कथयित्वाधनंजयः
भ्रातृभिः सहितः सर्वै रजनी तामुवास ह

M. N. Dutt: Vaishampayana said : Having thus related the events in connection with his arrival there, Dhananjaya passed that night there together with all his brothers.

Home | About | Back to Book 03 Contents | ← Chapter 170 | Chapter 172 →