Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 178

BORI CE: 03-178-001

युधिष्ठिर उवाच
भवानेतादृशो लोके वेदवेदाङ्गपारगः
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा

MN DUTT: 02-181-001

युधिष्ठिर उवाच भवानेतादृशो लोके वेदवेदाङ्गपारगः
ब्रूहि किं कुर्वतः कर्म भवेद् गतिरनुत्तमा

M. N. Dutt: Yudhishthira said: (O Serpent), in this world, you are so superiority versed in the Vedas and the Vedangas, that I should like you will iell me, by what (sorts of) acts men can obtain heaven.

BORI CE: 03-178-002

सर्प उवाच
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम

MN DUTT: 02-181-002

सर्प उवाच पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत
अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम

M. N. Dutt: The Serpent said : In my opinion, O Bharata, by bestowal of alims on deserving objects, endearing words, truthfulness and unenviousness one can have access to heaven.

BORI CE: 03-178-003

युधिष्ठिर उवाच
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्

MN DUTT: 02-181-003

युधिष्ठिर उवाच दानाद् वा सर्प सत्याद् वा किमतो गुरु दृश्यते
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्

M. N. Dutt: Yudhishthira said: Snake, between benevolence and truthfulness, which is more praiseworthy? And tell me as regards unenviousness and good behaviour which is the more and which is the less important.

BORI CE: 03-178-004

सर्प उवाच
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्

MN DUTT: 02-181-004

सर्प उवाच दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च
एषां कार्यगरीयस्त्वाद् दृश्यते गुरुलाघवम्

M. N. Dutt: The Snake replied The superiority or inferiority among charity, truthfulness, forbearance from malice and sweet speech is estimated at by the benefit which each of these tends to produce.

BORI CE: 03-178-005

कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते
सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते

MN DUTT: 02-181-005

कस्माच्चिद् दानयोगाद्धि सत्यमेव विशिष्यते
सत्यवाक्याच्च राजेन्द्र किंचिद् दानं विशिष्यते

M. N. Dutt: Sometimes truthfulness is considered superior to some charitable acts. And, O king of kings, sometimes charity is deemed more praiseworthy than true speech.

BORI CE: 03-178-006

एवमेव महेष्वास प्रियवाक्यान्महीपते
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते

MN DUTT: 02-181-006

एवमेव महेष्वास प्रियवाक्यान्महीपते
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते

M. N. Dutt: And similarly, O lord of the earth, O mighty monarch, abstenance from malice is (sometimes) deemed superior to sweet speech and vice versa.

BORI CE: 03-178-007

एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्

MN DUTT: 02-181-007

एवमेतद् भवेद् राजन् कार्यापेक्षमनन्तरम्
यदभिप्रेतमन्यत् ते ब्रूहि यावद् ब्रवीम्यहम्

M. N. Dutt: Thus, O monarch, (their superiority or inferiority) depends on their utility. Now if you have anything more to ask, speak out and I shall solve your doubts.

BORI CE: 03-178-008

युधिष्ठिर उवाच
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे

MN DUTT: 02-181-008

युधिष्ठिर उवाच कथं स्वर्गे गति: सर्प कर्मणां च फलंध्रुवम्
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे

M. N. Dutt: (Kindly) tell me O Serpent, how the access of a disembodied being to heaven, how his enjoyment of the rewards and endurance of the punishment consequent on its acts and how its perception through the senses, be conceived. can

BORI CE: 03-178-009

सर्प उवाच
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा

MN DUTT: 02-181-009

सर्प उवाच तिगे वै गतयो राजन् परिदृष्टाः स्वकर्मभिः
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत् त्रिधा

M. N. Dutt: The Snake replied O king, on account of their own (meritorious or evil) acts men are seen to attain one of the three conditions of rebirth as men, heavenly existence or birth among the lower animals.

BORI CE: 03-178-010

तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते

MN DUTT: 02-181-010

तत्र वै मानुषाल्लोकाद् दानादिभिरतन्द्रितः
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते

M. N. Dutt: By charity, unenviousness, absence of slothfulness and by self-exertion one goes to heaven from this state of men.

BORI CE: 03-178-011

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते

MN DUTT: 02-181-011

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते

M. N. Dutt: (But) by contrary acts, O king of kings, one is either reborn among men or among lower animals. (Therefore)O child, it is particularly laid in this subject,

BORI CE: 03-178-012

कामक्रोधसमायुक्तो हिंसालोभसमन्वितः
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते

MN DUTT: 02-181-012

कामक्रोधसमायुक्तो हिंसालोभसमन्वितः
मनुष्यत्वात् परिभ्रष्टस्तिर्यग्योनौ प्रसूयते

M. N. Dutt: That he who is subject to lust, anger malice and temptations, being degraded from the human state again takes his birth among the lower animals,

BORI CE: 03-178-013

तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते
गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते

MN DUTT: 02-181-013

तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते
गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते

M. N. Dutt: And as is laid down in the Vedas, gets rid of the existence among the lower animals in order to attain the human state again. And cows, cattle and horses and other animals are (even sometimes) seen to attain to divine life.

BORI CE: 03-178-014

सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान्
नित्ये महति चात्मानमवस्थापयते नृप

MN DUTT: 02-181-014

सोऽयमेता गतीस्तात जन्तुश्चरति कार्यवान्
नित्ये महति चात्मानमवस्थापयते द्विजः

M. N. Dutt: O child, such is the transmigration of a creature according to his (good or evil) actions. But he that is wise reposes his soul in the everlasting Spirit.

BORI CE: 03-178-015

जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान्
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः

MN DUTT: 02-181-015

जातो जातश्च बलवद् भुङ्क्ते चात्मा स देहवान्
फलार्थस्तात निष्पृक्तः प्रजापालनभावनः

M. N. Dutt: The embodied spirit enchained by Fate and enjoying the pleasure or suffering the pain consequent on its acts, takes birth repeatedly. But he that has lost touch of his action is conscious of the destiny of all born creatures.

BORI CE: 03-178-016

युधिष्ठिर उवाच
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः
तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम्

MN DUTT: 02-181-016

युधिष्ठिर उवाच शब्दे स्पर्श च रूपे च तथैव रसगन्धयोः
तस्याधिष्ठानमव्यचो ब्रूहि सर्प यथातथम्

M. N. Dutt: Yudhishthira said : Tell me, O Serpent, truly and without hurry how the spirit (parted from the corporeal frame) becomes cognisant of sound, touch, form, smell and taste.

BORI CE: 03-178-017

किं न गृह्णासि विषयान्युगपत्त्वं महामते
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम

MN DUTT: 02-181-017

किं न गृहणाति विषयान् युगपच्च महामते
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम

M. N. Dutt: And, O high-minded being, do you not simultaneously feel the sensations of touch, taste, etc., by means of the senses? O best of Snakes, (kindly) answer all these questions of mine.

BORI CE: 03-178-018

सर्प उवाच
यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि

MN DUTT: 02-181-018

सर्प उवाच यदात्मद्रव्यमायुष्मन् देहसंश्रयणान्वितम्
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि

M. N. Dutt: The Snake replied O long-lived being, the thing termed Atman taking refuge in a physical frame and manifesting itself through the organs of sense, enjoys properly the perceptible objects.

BORI CE: 03-178-019

ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ
तस्य भोगाधिकरणे करणानि निबोध मे

MN DUTT: 02-181-019

ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ
तस्य भोगाधिकरणे करणानि निबोध मे

M. N. Dutt: O the best of the Bharatas, know that the senses, the mind and the intellect assisting the soul in its enjoyment of the perceptible objects are called Karanas.

BORI CE: 03-178-020

मनसा तात पर्येति क्रमशो विषयानिमान्
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः

MN DUTT: 02-181-020

मनसा तात पर्येति क्रमशो विषयानिमान्
विषयायतनस्थो हि भूतात्मा क्षेत्रमास्थितः

M. N. Dutt: O my child, the soul moving out of its proper place and assisted by the mind acting through the organs of sense-the recipients of all sensations-gradually perceives all the sensible objects.

BORI CE: 03-178-021

अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते

MN DUTT: 02-181-021

तत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते
तस्माद् युगपदत्रास्य ग्रहणं नोपपद्यते

M. N. Dutt: O the most exalted of men the mind of creatures is the cause of all perceptions; and therefore it cannot at one and the same time perceive a plurality of objects,

BORI CE: 03-178-022

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम्

MN DUTT: 02-181-022

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्

M. N. Dutt: The Soul, O the most valiant of mortals stationing itself between the eye brows, sends the high and the low intellect to different objects (of sense).

BORI CE: 03-178-023

बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः

MN DUTT: 02-181-023

वुद्धेश्त्तरकाला च वेदना दृश्यते बुधैः
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः

M. N. Dutt: O best of kings, knowledge which the yogis drive from the operation of intelligence, manifests the action of the Soul.

BORI CE: 03-178-024

युधिष्ठिर उवाच
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्
एतदध्यात्मविदुषां परं कार्यं विधीयते

MN DUTT: 02-181-024

युधिष्ठिर उवाच मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्
एतदध्यात्मविदुषां परं कार्यं विधीयते

M. N. Dutt: Yudhishthira said : Tell me the (kindly) the prominent characteristics of the mind and the intellect (respectively); (because) the knowledge (of their functions) is said to be the principal requirements of those conversant with the Supreme being

BORI CE: 03-178-025

सर्प उवाच
बुद्धिरात्मानुगा तात उत्पातेन विधीयते
तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत्

MN DUTT: 02-181-025

सर्प उवाच बुद्धिरात्मानुगा तात उत्पातेन विधीयते
तदाश्रिता हि संज्ञैषा बुद्धिस्तस्यैषिणी भवेत्

M. N. Dutt: The Snake answered Through cloudiness of understanding the soul becomes subject to intellect. For this reason, though it (intellect) is known to be subordinate to the son, it guides the latter.

BORI CE: 03-178-026

बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत्
बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-181-026

बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि
बुद्धेर्गुणविधानेन मनस्तहगुणवद् भवेत्

M. N. Dutt: The intellect is called into existence by acts of perception; (but) the mind exists of itself; and the mind and not the intellect, has the power of causing the sensations of pleasure and pain.

BORI CE: 03-178-027

एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्
त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान्

MN DUTT: 02-181-027

एतद् विशेषणं तात मनोबुद्ध्योर्यदन्तरम्
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान्

M. N. Dutt: O my child, these are the points of distinction between the mind and the intellect you are also conversant with this subject. What do you say?

BORI CE: 03-178-028

युधिष्ठिर उवाच
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि

MN DUTT: 02-181-028

युधिष्ठिर उवाच अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव
विदितं वेदितव्यं ते कस्मात् समनुपृच्छसि

M. N. Dutt: Yudhishthira said: O the best of those endowed with intelligence, you have a superb intellect. Why (then) do you ask me this question, when you are well acquainted with all that should be known.

BORI CE: 03-178-029

सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्
एवमद्भुतकर्माणमिति मे संशयो महान्

MN DUTT: 02-181-029

सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम्
एवमद्भुतकर्माणमिति मे संशयो महान्

M. N. Dutt: I am at a great loss to understand how you became subject to illusion who performed excellent deeds and obtained an abode in heaven.

BORI CE: 03-178-030

सर्प उवाच
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम

MN DUTT: 02-181-030

सर्प उवाच सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्
वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम

M. N. Dutt: The Serpent said : Even a highly intellectual and wise man is inflated with prosperity. And in my opinion those that are given to luxury lose their sense.

BORI CE: 03-178-031

सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर
पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम्

MN DUTT: 02-181-031

सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम्

M. N. Dutt: So, O Yudhishthira, I too, intoxicated with the drink of prosperity, have fallen into this degraded state and then having recovered my reason am addressed you thus.

BORI CE: 03-178-032

कृतं कार्यं महाराज त्वया मम परंतप
क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना

MN DUTT: 02-181-032

कृतं कार्य महाराज त्वया मम परंतप
क्षीण: शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना

M. N. Dutt: O tormentor of foes, O mighty monarch, you have rendered me a good service. And by conversing with your pious self I have been freed from this dreadful curse.

BORI CE: 03-178-033

अहं हि दिवि दिव्येन विमानेन चरन्पुरा
अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम्

MN DUTT: 02-181-033

अहं हि दिवि दिव्येन विमानेन चरन् पुरा
अभिमानेन मत्तः सन् कंचिन्नान्यमचिन्तयम्

M. N. Dutt: In days of yore when mounted on a celestials chariot I used to range through the heavens, elated with pride, I thought of nothing else.

BORI CE: 03-178-034

ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः

MN DUTT: 02-181-034

ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः
करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः

M. N. Dutt: The Brahmarshis, the celestials, the Gandharvas, the Yakshas, the Rakshasas, the Pannagas and all the inhabitants of the three worlds had to pay me taxes.

BORI CE: 03-178-035

चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते
तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम

MN DUTT: 02-181-035

चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम

M. N. Dutt: Such, O king, was the mysmeric power of my eyes, that all whatever creature I cast my looks, I instantly withdrew all his energy.

BORI CE: 03-178-036

ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम
स मामपनयो राजन्भ्रंशयामास वै श्रियः

MN DUTT: 02-181-036

ब्रह्मर्षीणां सतरं हि उवाह शिबिकां मम
स मामपनयो राजन् भ्रंशयामास वै श्रियः

M. N. Dutt: Thousands of Brahmarshis were engaged in drawing my palanquin. And O king, this sin on my part brought about my fall from my exalted position.

BORI CE: 03-178-037

तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा

MN DUTT: 02-181-037

तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः
अगस्तयेन ततोऽस्म्युक्तः सर्पस्त्वं च भवेति ह

M. N. Dutt: One day when the sage Agastya was drawing my palanquin my feet touched his body. Thereupon Agastya cursed me in anger saying "ruin overtake you; do you turn into a snake."

BORI CE: 03-178-038

ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्

MN DUTT: 02-181-038

ततस्तस्माद् विमानावयात् प्रच्युतश्च्युतलक्षणः
प्रपतन् बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्
अन्याचं तमहं विप्रं शापस्यान्तो भवेदिति

M. N. Dutt: Thus deprived of my prosperity I fell down from that conveyance. And in the course of my fall I found myself turned into a snake with my head downwards. (Then) I besought that Brahmana “Kindly free me from this curse.

BORI CE: 03-178-039

अयाचं तमहं विप्रं शापस्यान्तो भवेदिति
अज्ञानात्संप्रवृत्तस्य भगवन्क्षन्तुमर्हसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-181-039

सर्प उवाच प्रमादात् सम्प्रमूढस्य भगवन् क्षन्तुमर्हसि
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः

M. N. Dutt: O divine sage, graciously pardon me (because) I have been mad through pride. Thereupon, he, moved with pity addressed me while I was falling down, thus

BORI CE: 03-178-040

ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति

BORI CE: 03-178-041

अभिमानस्य घोरस्य बलस्य च नराधिप
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि

BORI CE: 03-178-042

ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम्
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्

MN DUTT: 02-181-039

सर्प उवाच प्रमादात् सम्प्रमूढस्य भगवन् क्षन्तुमर्हसि
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः

MN DUTT: 02-181-040

युधिष्ठिरोधर्मराजः शापात् त्वां मोक्षयिष्यति
अभिमानस्य घोरस्य पापस्य च नराधिप

MN DUTT: 02-181-041

फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि
ततो मे विस्मयो जातस्तद् दृष्ट्वा तपसो बलम्

MN DUTT: 02-181-042

ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्
सत्यं दमस्तपो दानाहिंसाधर्मनित्यता

M. N. Dutt: O divine sage, graciously pardon me (because) I have been mad through pride. Thereupon, he, moved with pity addressed me while I was falling down, thus Yudhishthira, the best of the virtuous will liberate you from this curse. And O Monarch, when this horrible sin of pride (in you). Will come to an end, you will enjoy the fruits of your virtue." I was then lost in wonder on beholding the strength of his asceticism. And it is for that reason that I have put to you these questions relating to Brahma and the Brahmanas. Truthfulness, self-control, asceticism, benevolence, unenviousness and adherence to virtue,

BORI CE: 03-178-043

सत्यं दमस्तपो योगमहिंसा दाननित्यता
साधकानि सदा पुंसां न जातिर्न कुलं नृप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-178-044

अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः

MN DUTT: 02-181-043

साधकानि सदा पुंसां न जातिर्न कुलं नृप
अरिष्ट एष भ्राता भीमसेनो महाबलः
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः

M. N. Dutt: O king and not race nor (illustrious) family, are the means by which persons must attain salvation. May your younger brother Bhimasena be all hail; and O mighty monarch, may you be happy. I shall now go to heaven again.

BORI CE: 03-178-045

वैशंपायन उवाच
इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह

MN DUTT: 02-181-044

वैशम्पायन उवाच इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह

M. N. Dutt: Vaishampayana said : Having said this, the king Nahusha giving up his snake shape and assuming his celestials body returned to heaven.

BORI CE: 03-178-046

युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन संगतः
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात्

MN DUTT: 02-181-045

युधिष्ठिरोऽपिधर्मात्मा भ्रात्रा भीमेन संगतः
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत्

M. N. Dutt: And the virtuous and prosperous Yudhishthira too, accompanied by Bhima and Dhaumya came back to his hermitage.

BORI CE: 03-178-047

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः

MN DUTT: 02-181-046

ते ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्
कथयामास तत् सर्वधर्मराजो युधिष्ठिरः

M. N. Dutt: Then Yudhishthira, the best of the virtuous, related, in detail, all that had happened, to the assembled Brahmanas.

BORI CE: 03-178-048

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी

MN DUTT: 02-181-047

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातश्चास्य ते त्रयः
आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी

M. N. Dutt: Hearing all that, O king, all the Brahmanas, his three brothers and the renowned Draupadi were greatly amazed.

BORI CE: 03-178-049

ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम्

MN DUTT: 02-181-048

ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया
मैवमित्यब्रुवन् भीमं गर्हयन्तोऽस्य साहसम्

M. N. Dutt: And those best of the Brahmanas desirous of the welfare of the Pandavas, condemning the rashness of Bhima, told him not to do such an act again.

BORI CE: 03-178-050

पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्
हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः

MN DUTT: 02-181-049

पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्
हर्षमाहारयांचक्रुर्विजह्वश्च मुदा युताः

M. N. Dutt: The Pandavas too were greatly delighted at seeing the highly powerful Bhima out of danger and continued to dwell there happily.

Home | About | Back to Book 03 Contents | ← Chapter 177 | Chapter 179 →