Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 179

BORI CE: 03-179-001

वैशंपायन उवाच
निदाघान्तकरः कालः सर्वभूतसुखावहः
तत्रैव वसतां तेषां प्रावृट्समभिपद्यत

MN DUTT: 02-182-001

वैशम्पायन उवाच निदाघान्तकरः कालः सर्वभूतसुखावहः
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत

M. N. Dutt: Vaishampayana said: While they (the Pandavas) were living there, the rainy season, which puts an end to summer and is agreeable to all creatures, made its appearance.

BORI CE: 03-179-002

छादयन्तो महाघोषाः खं दिशश्च बलाहकाः
प्रववर्षुर्दिवारात्रमसिताः सततं तदा

BORI CE: 03-179-003

तपात्ययनिकेताश्च शतशोऽथ सहस्रशः
अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः

MN DUTT: 02-182-002

छादयन्तो महाघोषाः खं दिशश्च बलाहकाः
प्रववर्षुर्दिवारात्रमसिताः सततं तदा
तापत्ययनिकेताश्च शतशोऽथ सहाशः
अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः

M. N. Dutt: Then, hundreds and thousands of sable clouds covering the entire) firmament and the cardinal points, emitting thundering roars and looking like (so many) awnings in the rainy season, incessantly poured down showers night and day. The effulgence of the sun disappeared from the earth; and its place was filled by the stainless splendour of lightning.

BORI CE: 03-179-004

विरूढशष्पा पृथिवी मत्तदंशसरीसृपा
बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा

MN DUTT: 02-182-003

विरूढशष्याधरणी मत्तदंशसरीसृपा
बभूव पयसा सिक्ता शान्ता सर्वमनोरमा

M. N. Dutt: And the earth, over grown with grass teeming with gnats and reptiles, maddened with joy and saturated with water, looked serene and became delightful to all.

BORI CE: 03-179-005

न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते
समं वा विषमं वापि नद्यो वा स्थावराणि वा

MN DUTT: 02-182-004

न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते
समं वा विषमं वापि नद्यो वा स्थावराणि च

M. N. Dutt: When the (surface of the earth was flooded with water it could not be discerned whether the ground was even or uneven or whether there were rivers, ground.

BORI CE: 03-179-006

क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः
सिन्धवः शोभयां चक्रुः काननानि तपात्यये

MN DUTT: 02-182-005

क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः
सिन्धवः शोभयांचक्रुः काननानि तपात्यये

M. N. Dutt: At the close of summer, the streams full of agitated waters and careering violently with a hissing noise like (flight of) arrows, lent a grace to the woods.

BORI CE: 03-179-007

नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम्

MN DUTT: 02-182-006

नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः
वृष्टिभिश्च्छाद्यमानानां वराहमृगपक्षिणाम्

M. N. Dutt: The boars, the stage and the birds, drenched in water began to utter various sounds that could be heard in the forests.

BORI CE: 03-179-008

स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह
मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः

MN DUTT: 02-182-007

स्तोकका: शिखिनश्चैव पुंस्कोकिलगणैः सह
मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः

M. N. Dutt: The Chatakas, .the peacocks, the male kokilas and the excited frogs all intoxicated (with joy) began to frolic about.

BORI CE: 03-179-009

तथा बहुविधाकारा प्रावृण्मेघानुनादिता
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु

MN DUTT: 02-182-008

तथा बहुविधाकारा प्रावृण्मेघानुनादिता
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु

M. N. Dutt: Thus, while the Pandavas were wandering about in dry sandy tracts at the neighbourhood of mountains the delightful rainy season so various in aspect and resounding with (the roar of) the clouds passed away.

BORI CE: 03-179-010

क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत्
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा

MN DUTT: 02-182-009

क्रौञ्चहंससमाकीर्णा शरत् प्रमुदिताभवत्
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा

M. N. Dutt: Then came autumn, crowded with ganders and cranes, when the forest tracts were over grown with verdure and the streams became clear.

BORI CE: 03-179-011

विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत्
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम्

MN DUTT: 02-182-010

विमलाकाशनक्षत्रा शरत् तेषां शिवाभवत्
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम्

M. N. Dutt: The sky and the stars shone with a stainless lustre and the country was swarmed with beasts and birds. This season of autumn became auspicious to the high-souled sons of Pandu.

BORI CE: 03-179-012

पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः
ग्रहनक्षत्रसंघैश्च सोमेन च विराजिताः

MN DUTT: 02-182-011

दृश्यन्ते शान्तरजसः क्षपा जलदशीतलाः
ग्रहनक्षत्रसङ्घश्च सोमेन च विराजिताः

M. N. Dutt: (Then) the nights free from dust and cool with clouds were adorned with numerous stars, planets and the moon.

BORI CE: 03-179-013

कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः

MN DUTT: 02-182-012

कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः

M. N. Dutt: And (the Pandavas) beheld the rivers and the tanks, full of cool water and beautified with lilies and lotuses and pleasant (to the eye)

BORI CE: 03-179-014

आकाशनीकाशतटां नीपनीवारसंकुलाम्
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम्

MN DUTT: 02-182-013

आकाशनीकाशतटां तीरवानीरसंकुलाम्
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम्

M. N. Dutt: And they experienced a great delight in wandering along the sacred Sarasvati whose banks resemble the firmament and are covered with canes.

BORI CE: 03-179-015

ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम्

MN DUTT: 02-182-014

ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम्

M. N. Dutt: And those wielders of strong bows were highly glad at seeing the auspicious Sarasvati full of limpid water.

BORI CE: 03-179-016

तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी
तत्रैव वसतामासीत्कार्त्तिकी जनमेजय

MN DUTT: 02-182-015

तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी
तत्रैव वसतामासीत् कार्तिकी जनमेजय

M. N. Dutt: O Janamejaya, while dwelling there they passed the most sacred night of the full moon in the month of Kartika.

BORI CE: 03-179-017

पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः
तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम्

MN DUTT: 02-182-016

पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः
तत् सर्वे भरतश्रेष्ठाः समूहुर्योगमुत्तमम्

M. N. Dutt: And in company with the righteous and high-souled ascetics, the Pandavas, the best of the Bharatas, spent that juncture in excellent devotion.

BORI CE: 03-179-018

तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः
सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम्

MN DUTT: 02-182-017

तमिगाभ्युदये तस्मिन्धौम्येन सह पाण्डवाः
सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम्

M. N. Dutt: And when the dark fort-night set in immediately after, the sons of Pandu together with Dharma and their charioteers and cooks proceeded to the forest of Kamyaka.

Home | About | Back to Book 03 Contents | ← Chapter 178 | Chapter 180 →