Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 180

BORI CE: 03-180-001

वैशंपायन उवाच
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया

MN DUTT: 02-183-001

वैशम्पायन उवाच काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः
कृतातिथ्या मुनिगणैनिषेदुः सह कृष्णया

M. N. Dutt: Vaishampayana said : Arriving at (the forest of) Kamyaka and being hospitably received by the saints, Yudhishthira and the other Pandavas began to dwell there with Krishna.

BORI CE: 03-180-002

ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन्

MN DUTT: 02-183-002

ततस्तान् परिविश्वस्तान् वसतः पाण्डुनन्दनान्
ब्राह्मणा बहवस्तत्र समन्तात् पर्यवारयन्

M. N. Dutt: While those sons of Pandu were securely dwelling at that place they were surrounded by multitudes of Brahmanas.

BORI CE: 03-180-003

अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः

MN DUTT: 02-183-003

अथाब्रवीद् द्विजः कश्चिदर्जुनस्य प्रियः सखा
स एष्यति महाबाहुर्वशी शौरिरुदारधीः

M. N. Dutt: And a certain Brahmana said "Shauri, the dear friend of Arjuna, of mighty arms, possessed of self-restraint and endued with high intellect, will come (here).

BORI CE: 03-180-004

विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः

MN DUTT: 02-183-004

विदिता हि हरे यमिहायाताः कुरूद्वहाः
सदा हि दर्शनाकाक्षी श्रेयोऽन्वेषी च वो हरिः

M. N. Dutt: Because it is known to Hari that you the perpetuators of the Kuru race have arrived here; and he is always desirous of seeing you and secks your welfare.

BORI CE: 03-180-005

बहुवत्सरजीवी च मार्कण्डेयो महातपाः
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति

MN DUTT: 02-183-005

बहुवत्सरजीवि च मार्कण्डेयो महातपाः
स्वाध्यायतपसा युक्तःक्षिप्रं युष्मान् समेष्यति

M. N. Dutt: and Markandeya, who has lived for ages, has performed severe austerities, has studied the Vedas and who is given to devotion, will very soon come and join you.”

BORI CE: 03-180-006

तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः

BORI CE: 03-180-007

मघवानिव पौलोम्या सहितः सत्यभामया
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्

MN DUTT: 02-183-006

तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः
शैब्यसुग्रीवयुक्तेन रथेन रथिनां वरः
मघवानिव पौलोम्या सहितः सत्यभामया
उपायाद् देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्

M. N. Dutt: And at the very moment when the Brahmana was saying these he saw Keshava coming thither. And that foremost of car-warriors, the son of Devaki, desirous of seeing those most exalted of the Kurus, arrived on a chariot yoked with the horses named Saivya and Sugriva and accompanied by Satyabhama as Indra by the daughter of Puloma (Sachi).

BORI CE: 03-180-008

अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम्

MN DUTT: 02-183-007

अवतीर्य रथात् कृष्णोधर्मराजं यथाविधि
ववन्दे मुदितोधीमान् भीमं च बलिनां वरम्

M. N. Dutt: Getting down from the car, Krishna following the usual custom, greeted with great delight, the intellectual Dharmaraja and the highly powerful Bhima.

BORI CE: 03-180-009

पूजयामास धौम्यं च यमाभ्यामभिवादितः
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत्

MN DUTT: 02-183-008

पूजयामासधौम्यं च यमाभ्यामभिवादितः
परिष्वज्य गुडाकेशं द्रौपदी पर्यसान्त्वयत्

M. N. Dutt: He then paid his adoration to Dhaumya and (in his turn) was greeted by the twins. Then embracing Gudakesha (Arjuna of the curly hair) he spoke soothing words to Draupadi.

BORI CE: 03-180-010

स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम्

MN DUTT: 02-183-009

स दृष्ट्वा फाल्गुनं वीरं चिरस्य प्रियमागतम्
पर्यष्वजत दाशार्हः पुनः पुनररिंदमः

M. N. Dutt: And that tormentor of foes, the descendant of the Dasharhas, having met with his beloved and heroic Arjuna after a long time, embraced him again and again.

BORI CE: 03-180-011

तथैव सत्यभामापि द्रौपदीं परिषस्वजे
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया

MN DUTT: 02-183-010

तथैव सत्यभामापि द्रौपदी परिषस्वजे
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया

M. N. Dutt: And similarly Satyabhama, the beloved queen of Krishna, embraced Draupadi, the dear wife of the Pandavas.

BORI CE: 03-180-012

ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः

MN DUTT: 02-183-011

ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः
आनर्चुः पुण्डरीकाक्षं परिवत्रुश्च सर्वशः

M. N. Dutt: Then the Pandavas together with their wife and priest paid then respects to the lotus-eyed (Krishna) and surrounded him on all sides.

BORI CE: 03-180-013

कृष्णस्तु पार्थेन समेत्य विद्वा;न्धनंजयेनासुरतर्जनेन
बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन

MN DUTT: 02-183-012

कृष्णस्तु पार्थेन समेत्य विद्वान् धनंजयेनासुरतर्जनेन
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद् भगवान् गुहेन

M. N. Dutt: And the learned Krishna being joined with the Partha, Dhananjaya (winner of riches), the slayer of demons looked as, beautiful as that high-souled divine lord of all created beings (Shiva) when united with Kartikeya (his son).

BORI CE: 03-180-014

ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय
उक्त्वा यथावत्पुनरन्वपृच्छ;त्कथं सुभद्रा च तथाभिमन्युः

MN DUTT: 02-183-013

ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाचजाय
उक्त्वा यथावत् पुनरन्वपृच्छत् कथं सुभद्रां च स चाभिमन्युः

M. N. Dutt: Then he who wore a coronet on his head (Arjuna) having related in detail to the elder brother of Gada (Krishna) all the incidents in connection with their forest life asked how are Subhadra and Abhimanyu?

BORI CE: 03-180-015

स पूजयित्वा मधुहा यथाव;त्पार्थांश्च कृष्णां च पुरोहितं च
उवाच राजानमभिप्रशंस;न्युधिष्ठिरं तत्र सहोपविश्य

MN DUTT: 02-183-014

स पूजयित्वा मधुहा यथावत् पार्थं च कृष्णां च पुरोहितं चा उवाच राजानमभिप्रशंसन् युधिष्ठिरं तत्र सहोपविश्य

M. N. Dutt: And the destroyer of (the demon) Madhu, having, in the usual manner greeted Arjuna, Draupadi and the priest (Dhaumya) and having eulogised the king Yudhishthira took his seat with them and spoke these words.

BORI CE: 03-180-016

धर्मः परः पाण्डव राज्यलाभा;त्तस्यार्थमाहुस्तप एव राजन्
सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः

MN DUTT: 02-183-015

धर्मः परः पाण्डव राज्यलाभात् तस्यार्थमाहुस्तप एव राजन्
सत्यार्जवाभ्यां चरता स्वधर्म जितस्त्वयायं च परश्च लोकः

M. N. Dutt: "It is asserted (by the wise), O Pandava, that righteousness is superior to winning kingdoms and, O king, in order to foster it (virtue), asceticism is necessary. And you, who have performed your duties in strict obedience to truth and candour have conquered both this world and the next.

BORI CE: 03-180-017

अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम्
क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः

MN DUTT: 02-183-016

अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम्
क्षात्रेणधर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतव; पुराणाः

M. N. Dutt: You first studied (the Vedas) by observing the proper rites; you have next acquired mastery over the whole science of weapons; and then having obtained wealth by pursuing the methods followed by the Kshatriyas you have performed all the ancient sacrificial rites.

BORI CE: 03-180-018

न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किंचित्कुरुषे नरेन्द्र
न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः

MN DUTT: 02-183-017

न चाम्यधर्मेषु रतिस्तवास्ति कामान किंचित् कुरुषे नरेन्द्र
न चार्थलोभात् प्रजहासिधर्म तस्मात् प्रभावादसिधर्मराजः

M. N. Dutt: You are are neither addicted to sensual pleasures, nor, O king of kings, do you perform anything froin motives of self-interest nor do you subserve your duties to greed of wealth. It is (for these reasons) that you have been styled the virtuous King.

BORI CE: 03-180-019

दानं च सत्यं च तपश्च राज;ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च
अवाप्य राष्ट्राणि वसूनि भोगा;नेषा परा पार्थ सदा रतिस्ते

MN DUTT: 02-183-018

दानं च सत्यं च तपश्च राजन् श्रद्धा च बुद्धिश्च क्षमाधृतिश्च
नेपा परा पार्थ सदा रतिस्ते

M. N. Dutt: O King, although you have won kingdoms, wealth and are surrounded by all sorts of luxury, you are ever bent on charity, truthfulness, asceticism, faith, meditation, forgiveness and patience.

BORI CE: 03-180-020

यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत्
अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः

MN DUTT: 02-183-019

यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत्
अपेतधर्मव्यवहारवृत्तं सहेत तत् पाण्डव कस्त्वदन्यः

M. N. Dutt: When the inhabitants of Kuru Jangala beheld (the modesty of) Krishna outraged in the assembly hall, O Pandu who but yourself could brook that (beastly) conduct (on the part of the Kurus) so very odious to virtue and custom?

BORI CE: 03-180-021

असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक्
इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता

MN DUTT: 02-183-020

असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक्
इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता

M. N. Dutt: It admits of no doubt that with all your desires gratified you will soon creditably govern your subjects. And when your promise (to spend twelve years in exile) will be fulfilled, we will try our utmost to chastise the Kurus."

BORI CE: 03-180-022

धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः
उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः

MN DUTT: 02-183-021

धौम्यं च भीमं च युधिष्ठिरं च यमौ च कृष्णां च दशार्हसिंहः
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः

M. N. Dutt: Then, the chief of the Dasharhas said to Dhaumya, Bhima, Yudhishthira, the twins (Nakula and Sahadeva) and Draupadi “it is by your good fortune that Kiriti (Arjuna who wears a coronet on his head) has returned with a merry mind after having been well-versed in the science of weapons."

BORI CE: 03-180-023

प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः
कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः
सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-022

प्रोवाच कृष्णामपि याज्ञसेनी दशाहभर्ता सहितः सुहृद्भिः
दिष्ट्या समग्रासिधनंजयेन समागतेत्येवमुवाच कृष्णः

M. N. Dutt: And the lord of the Dasharhas (Krishna) together with friends said to Yajnaseni the daughter of Yagnasena (Krishna) "fortunate it is that you have been again united with Dhananjaya (the winner of wealth) all hale and hearty.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-023

स्तवात्मजास्ते शिशव: सुशीलाः
श्चरन्ति पुत्रास्तव याज्ञसेनि

M. N. Dutt: O Krishna, O Yajnaseni, these young sons of yours chiefly given to the acquisition of the science of arms are all of good behaviour and always follow in the footsteps of their worthy friends.

BORI CE: 03-180-024

राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च
न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति

MN DUTT: 02-183-024

राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च
य यज्ञसेनस्य न मातुलाना गृहेषु बाला रतिमाप्नुवन्ति

M. N. Dutt: And, O Krishna, although your father and your brothers try to tempt them with a kingdom and territories, the boys find no pleasure in the abodes of Yajnasena or of their maternal uncles.

BORI CE: 03-180-025

आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः
तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे

MN DUTT: 02-183-025

आनर्तमेवाभिमुखाः शिवेन गत्वाधनुर्वेदरतिप्रधानाः
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे

M. N. Dutt: And, O Krishna, safely proceeding towards the country of the Anartas when your sons, chiefly bent on the acquisition of arms, enter the city of the Vrishnis, they do not even long for celestials happiness.

BORI CE: 03-180-026

यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती
तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा

MN DUTT: 02-183-026

यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च तथैव कुन्ती
तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा

M. N. Dutt: And Subhadra always instructs them carefully to observe good manners as you yourself or the venerable Kunti would do.

BORI CE: 03-180-027

यथानिरुद्धस्य यथाभिमन्यो;र्यथा सुनीथस्य यथैव भानोः
तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः

MN DUTT: 02-183-027

र्यथा सुनीथस्य यथैव भानोः
तथा विनेता च गतिश्च कृष्णे तरात्मजानामपि रौक्मिणेयः

M. N. Dutt: O Krishna, as the son of Rukmani (Pradyumna) is the tutor and guide to Aniruddha, Abhimanyu Sunitha and Bhanu, so he is to your sons also.

BORI CE: 03-180-028

गदासिचर्मग्रहणेषु शूरा;नस्त्रेषु शिक्षासु रथाश्वयाने
सम्यग्विनेता विनयत्यतन्द्री;स्तांश्चाभिमन्युः सततं कुमारः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-028

नस्त्रेषु शिक्षासु रथाश्वयाने
स्तांश्चाभिमन्युः सततं कुमारः

M. N. Dutt: And Prince Abhimanyu, an able teacher always gives instructions to them brave and active as they are, in the arts of wielding maces, swords, buckles and other weapons and of driving cars and riding horses.

BORI CE: 03-180-029

स चापि सम्यक्प्रणिधाय शिक्षा;मस्त्राणि चैषां गुरुवत्प्रदाय
तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः

MN DUTT: 02-183-029

स चापि सम्यक् प्रणिधाय शिक्षा शस्त्राणि चैषां विधिवत् प्रदाय
तवात्मजानां च तथाभिमन्यो: पराक्रमैस्तुष्यति रौक्मिणेयः

M. N. Dutt: And the son of Rukmani, having thoroughly instructed and having duly conferred weapons upon them, takes much delight in witnessing the valour of your sons and of Abhimanyu.

BORI CE: 03-180-030

यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि
एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च

MN DUTT: 02-183-030

यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि
एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च

M. N. Dutt: And O daughter of Yajnasena, when your sons go out for field sports, each of them is followed by cars, horses, vehicles and elephants."

BORI CE: 03-180-031

अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च
एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन्

MN DUTT: 02-183-031

अथाब्रवीद्धर्मराजं तु कृष्णो दशाहयोधाः कुकुरान्धकाश्चा स्तिष्ठन्तु यत्रेच्छसि तत्र राजन्

M. N. Dutt: Krishna, then addressing the Dharmaraja, said “O king, let the Dasharha warrior, the Kukuras and the Andhakas, obeying your orders remain wherever you wish.

BORI CE: 03-180-032

आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम्
सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा

MN DUTT: 02-183-032

आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम्
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा

M. N. Dutt: O monarch, let the army of the Madhus, the strength of whose bows is as impetuous as the wind and led by Halayudha (the wielder of the plough) and consisting of cavalry, infantry, horses, chariots and elephants, prepare to carry out your commands.

BORI CE: 03-180-033

प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः
स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम्

MN DUTT: 02-183-033

प्रस्थाप्यतां पाण्डवधार्तराष्ट्र: सुयोधनः पापकृतां वरिष्ठः
स सानुबन्धः ससुद्गणश्च भौमस्य सौभाधिपतेश्च मार्गम्

M. N. Dutt: O Pandava, send Suyodhana, the son of Dhritarashtra, the vilest of sinners together with his friends and followers to the path of the lord of Subha (Soila) the son of the earth.

BORI CE: 03-180-034

कामं तथा तिष्ठ नरेन्द्र तस्मि;न्यथा कृतस्ते समयः सभायाम्
दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम्

MN DUTT: 02-183-034

कामं तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस्ते समयः सभायाम्
दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं भवन्तम्

M. N. Dutt: Dwell where you please, O monarch, during the period appointed by you in the assembly hall; but at the end of which let the city Nagpur (Hastina) await your arrival therein when the Dasharha warriors have cut down the forces of your enemies.

BORI CE: 03-180-035

व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम्
ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम्

MN DUTT: 02-183-035

व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम्
ततः प्रसिद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सुराष्ट्रम्

M. N. Dutt: (During the appointed period) abandoning your sorrow and getting rid of your sin, wander at pleasure wherever you like; and then with a merry heart you will enter the renowned city of Hastina and also your principality.”

BORI CE: 03-180-036

ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन
प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच

MN DUTT: 02-183-036

ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन
प्रशस्य विप्रेक्ष्य चधर्मराजः कृताञ्जलि: केशवमित्युवाचः

M. N. Dutt: Then the high-souled Dharmaraja, being informed of the views thus clearly expressed by that best of men and praising the same and looking at Krishna spoke these words with joined hands to him.

BORI CE: 03-180-037

असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः
कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति

MN DUTT: 02-183-037

असंशयं केशव पाण्डवानां भवान् गतिस्त्वच्छरणा हि पार्थाः
कालोदये तच्च ततश्च भूयः कर्ता भवान् कर्म न संशयोऽस्ति

M. N. Dutt: "O Keshava, it admits of no doubt that you are the refuge of the Pandavas; and the Parthas are under your protection. When the time for action will arrive, you will undoubtedly do all that you have just said.

BORI CE: 03-180-038

यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु
अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः

MN DUTT: 02-183-038

यथाप्रतिज्ञं विहतश्च कालः सर्वाः समा द्वादश निर्जनेषु
अज्ञातचर्यां विधिवत् समाप्य भवद्गताः केशव पाण्डवेयाः

M. N. Dutt: We will spend the period of twelve years, as we have promised, in lonely forests. And then having duly completed the period of our are incognito life, O Keshava, the sons of Pandu will place themselves under your protection.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-039

एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः
सदानधर्माः सजनाः सदारा: सबान्धवास्त्वच्छरणा हि पार्थाः

M. N. Dutt: May this intention of yours, always remain in you. For O Keshava, the Parthas, the sons of Pandu, firmn in truth and devoted to charity and duty, together with their friends, relations and their wives (always) under your protection."

BORI CE: 03-180-039

वैशंपायन उवाच
तथा वदति वार्ष्णेये धर्मराजे च भारत
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः

MN DUTT: 02-183-040

वैशम्पायन उवाच तथा वदति वार्ष्णेयेधर्मराजे च भारता अथ पश्चात् तपोवृद्धो बहुवर्षसहाधृक्
प्रत्यदृश्यतधर्मात्मा मार्कण्डेयो महातपाः
अजरश्चामरश्चैव रूपौदार्यगुणान्वितः

M. N. Dutt: Vaishampayana said: O Bharata, when the descendant of the Vrishnis and the Dharmaraja were thus conversing, the high-souled Markandeya, of great devotion, grown wise by austerities, who had lived many thousands of years, was seen to approach (there). Being immortal and without signs of senility, endued with beauty and magnanimity.

BORI CE: 03-180-040

तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-041

व्यदृश्यत तथा युक्तो यथा स्यात् पञ्चविंशकः
तमागतमृषि वृद्ध बहुवर्षसहरिणम्

M. N. Dutt: He looked like a youth of twenty five years old. When that wise saint who had seen many thousands of years made his appearance,

BORI CE: 03-180-041

तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः

MN DUTT: 02-183-042

आनर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः

M. N. Dutt: All the Brahmanas and the Pandavas together with Krishna paid their adoration to him. And when that most exalted of saints, thus honoured, was peacefully seated, Keshava giving expression to the views of the Brahmanas and the Pandavas thus addressed him.

BORI CE: 03-180-042

शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः
द्रौपदी सत्यभामा च तथाहं परमं वचः

MN DUTT: 02-183-043

कृष्ण उवाच शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः
द्रौपदी सत्यभामा च तथाहं परमं वचः

M. N. Dutt: Krishna said : The Pandavas, the assembled Brahmanas, Draupadi, Satyablama as well as myself are all desirous of hearing your most excellent words.

BORI CE: 03-180-043

पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः

MN DUTT: 02-183-044

पुरावृत्ताः कथाः पुण्याः सदाचारान् सनातनान्
राज्ञा स्त्रीणामृपीणां च मार्कण्डेय विचक्ष्व नः

M. N. Dutt: (Graciously) narrate to us (therefore) the sacred events of ancient ages and the eternal rules of righteous conduct by which kings, women and saints should be guided.

BORI CE: 03-180-044

तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः
आजगाम विशुद्धात्मा पाण्डवानवलोककः

MN DUTT: 02-183-045

वैशम्पायन उवाच तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः
आजगाम विशुद्धात्मा पाण्डवानवलोककः

M. N. Dutt: Vaishampayana said : When they were all seated the divine saint Narada too, of pure soul, came there to see the Pandavas.

BORI CE: 03-180-045

तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम्

MN DUTT: 02-183-046

तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः
पाद्यार्थ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः

M. N. Dutt: Then, all those highly intellectual and most exalted of mortals, honoured that magnanimous saint by offering him, according to the usual custom, water to wash his feet and the oblation called Arghya.

BORI CE: 03-180-046

नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत

MN DUTT: 02-183-047

नारदस्त्वथ देवर्षित्वा तांस्तु कृतक्षणान्
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत

M. N. Dutt: Learning that they were about to hear the words of Markandeya, the divine saint Narada signified his assent to the proposal.

BORI CE: 03-180-047

उवाच चैनं कालज्ञः स्मयन्निव स नारदः
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम्

MN DUTT: 02-183-048

उवाच चैनं कालज्ञः स्मयन्निव सनातनः
ब्रह्मर्षे कथ्यतां यत् ते पाण्डवेषु विवक्षितम्

M. N. Dutt: Then the eternal Krishna, who knows well what is the convenient moment, spoke to Markandeya, with a smile "O Brahmarshi, kindly relate to the Pandavas whatever you wish to say"

BORI CE: 03-180-048

एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति

MN DUTT: 02-183-049

एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति

M. N. Dutt: Thus addressed, Markandeya, of great austerities replied “wait a moment. I will relate lots of events."

BORI CE: 03-180-049

एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः
मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम्

MN DUTT: 02-183-050

एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः
मध्यन्दिने यथाऽऽदित्यं प्रेक्षन्तस्ते महामुनिम्

M. N. Dutt: Thus spoken to, the Pandavas together with the Brahmanas waited a little looking at that great saint glorious as the noon-day sun.

Home | About | Back to Book 03 Contents | ← Chapter 179 | Chapter 181 →