Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 181

BORI CE: 03-181-001

वैशंपायन उवाच
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्
कथासंजननार्थाय चोदयामास पाण्डवः

MN DUTT: 02-183-051

वैशम्पायन उवाच तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्
कथासंजननार्थाय चोदयामास पाण्डवः

M. N. Dutt: Vaishampayana said: (Then) the son of Pandu, the king of the Kurus, seeing that the great sage was desirous of speaking, asked him, with the intention of suggesting topics for narration.

BORI CE: 03-181-002

भवान्दैवतदैत्यानामृषीणां च महात्मनाम्
राजर्षीणां च सर्वेषां चरितज्ञः सनातनः

MN DUTT: 02-183-052

भवान् दैवतदैत्यानामृषीणां च महात्मनाम्
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः

M. N. Dutt: “You are ancient in age and are therefore conversant with the events relating to all the gods, the demons, the high-souled sages and the royal saints.

BORI CE: 03-181-003

सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम्
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः

MN DUTT: 02-183-053

सेव्यश्चोपासितव्यश्च मतो नः काक्षितश्चिरम्
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः

M. N. Dutt: We consider you deserve all honour and adoration; and we have, for a long time, been desirous of seeing you. This son of Devaki too has come here to pay us a visit.

BORI CE: 03-181-004

भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम्
धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः

MN DUTT: 02-183-054

भवत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्
धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा
स फलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः

M. N. Dutt: When I consider that I have been deprived of happiness for no fault of mine and when I see the wicked sons of Dhritarashtra prospering in every respect it strikes me that man is the agent of his meritorious or wicked acts and that he reaps the fruits of his own deeds. How can then God be the agent?

BORI CE: 03-181-005

कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च
स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-181-006

अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर
इह वा कृतमन्वेति परदेहेऽथ वा पुनः

MN DUTT: 02-183-055

कुतो वा सुखदुःखेषु नृणां ब्रह्मविदां वर
इह वा कृतमन्वेति परदेहेऽथ वा पुनः

M. N. Dutt: And O the best of those conversant with the Supreme Being, why does man become subject to pleasure or pain? Is it in this world or in another existence that he reaps the fruits of his acts?

BORI CE: 03-181-007

देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः
कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम

MN DUTT: 02-183-056

देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः
कधं संयुज्यते प्रेत्य इह वा द्विजसत्तम

M. N. Dutt: O best of Brahmanas, how is it that the consequences of the good or evil acts of an embodied being follow him in this world or after his death in the next?

BORI CE: 03-181-008

ऐहलौकिकमेवैतदुताहो पारलौकिकम्
क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव

MN DUTT: 02-183-057

ऐहलौकिकमेवेह उताहो पारलौकिकम्
क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव

M. N. Dutt: Do we reap the fruits of our acts in this life or in another existence? And O descendant of Bhrigu, where do the results of the acts of an animated creature rest after his death?”

BORI CE: 03-181-009

मार्कण्डेय उवाच
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर
विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि

MN DUTT: 02-183-058

मार्कण्डेय उवाच त्वयुक्तोऽयमनुप्रश्नो यथावद् वदतां वर
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि

M. N. Dutt: Markandeya said : "O the best of speakers, this question is worthy of you and is just what you should ask. You are well informed of whatever is fit to be known But it is for the sake of form that you are asking the question.

BORI CE: 03-181-010

अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते

MN DUTT: 02-183-059

अत्र ते कथयिष्यामि तदिहैकमनाः शृणु
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते

M. N. Dutt: I will now narrate to you how men experience pleasure and pain in this world and in the next. Listen to me with an undivided attention.

BORI CE: 03-181-011

निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः

MN DUTT: 02-183-060

निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्
ससर्जधर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः

M. N. Dutt: Prajapati (the lord of all created beings) who first sprang into existence, created for the corporeal beings, bodies, stainless, pure and given to virtue.

BORI CE: 03-181-012

अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन

MN DUTT: 02-183-061

अमोघफलसंकल्पा: सुव्रताः सत्यवादिनः
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम

M. N. Dutt: O the most exalted of the Kurus, the primary men had all their desires gratified, were given to virtuous deeds and were truthful, godly and pure.

BORI CE: 03-181-013

सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः

MN DUTT: 02-183-062

सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः

M. N. Dutt: They were all as good as the gods themselves, could soar to the heavens, come down again and range at pleasure wherever they liked.

BORI CE: 03-181-014

स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः
अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः

MN DUTT: 02-183-063

स्वच्छन्दमरणाश्चासन् नरा: स्वच्छन्दचारिणः
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः

M. N. Dutt: They had control over their life and death, had few difficulties and no fear had all their desires gratified, were free from troubles.

BORI CE: 03-181-015

द्रष्टारो देवसंघानामृषीणां च महात्मनाम्
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः

MN DUTT: 02-183-064

द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम्
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः

M. N. Dutt: Could visit the high-souled gods and the saints; were well-versed in all the religious ordinances; had self-control and were devoid of envy.

BORI CE: 03-181-016

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः
ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः

MN DUTT: 02-183-065

आसन् वर्षसहरीयास्तथा पुत्रसहहिरणः
तत: कालान्तरेऽन्यस्मिन् पृथिवीतलचारिणः

M. N. Dutt: They lived for a thousand years and had as many sons. But in process of time their powers, were limited to walking solely on the earth's surface.

BORI CE: 03-181-017

कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः

MN DUTT: 02-183-066

कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः
लोभमोहाभिभूताश्च त्यक्ता देहैस्ततो नराः

M. N. Dutt: And they became subject to lust and anger, practised falsehood and duplicity for subsistence and were overpowered by greed and ignorance. And when these (wicked) men died,

BORI CE: 03-181-018

अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः

MN DUTT: 02-183-067

अशुभैः कर्मभिः पापास्तिर्यनिरयगामिनः
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः

M. N. Dutt: They were born among lower animals or driven to hell and again and again had to suffer the pain of rebirth in this wonderful world on account of their vicious deeds.

BORI CE: 03-181-019

मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः
सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः

MN DUTT: 02-183-068

मोघेष्टा मोसंकल्पा मोघज्ञाना विचेतसः
सर्वाभिशङ्किनश्चैव संवृत्ताः क्लेशदायिनः

M. N. Dutt: Then their desires, their aims, their knowledge and their rituals bore up fruit; They were afraid of everything their reason was clouded and they were oppressed with sorrow.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-069

अशुभैः कर्मभिश्चापि प्रायशः परिचिछिताः
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः

M. N. Dutt: And they were generally marked by their wicked deeds, born in low family, afflicted with various diseases and became evil-minded and the terror of others.

BORI CE: 03-181-020

दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः
नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः

MN DUTT: 02-183-070

'भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः

M. N. Dutt: Their life became short and wicked and they paid the penalty of their terrible deeds; were covetous of everything, became atheists and indifferent in mind.

BORI CE: 03-181-021

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति

MN DUTT: 02-183-071

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति

M. N. Dutt: O son of Kunti, the fate of a creature after death depends upon his acts in this world. As regards your question as to where the treasure of the acts of the wise and the ignorant remains,

BORI CE: 03-181-022

क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु

MN DUTT: 02-183-072

क्वस्थस्तत् समुपाश्नाति सुकृतं यदि वेतरत्
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु

M. N. Dutt: And where they reap the fruits of their own meritorious or vicious deeds, hear the decisions on the subject.

BORI CE: 03-181-023

अयमादिशरीरेण देवसृष्टेन मानवः
शुभानामशुभानां च कुरुते संचयं महत्

MN DUTT: 02-183-073

अयमादिशरीरेण देवसृष्टेन मानवः
शुभानामशुभानां च कुरुते संचयं महत्

M. N. Dutt: Man by his original subtle frame, made by the creator, accumulates a great store of good and evil deeds.

BORI CE: 03-181-024

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
संभवत्येव युगपद्योनौ नास्त्यन्तराभवः

MN DUTT: 02-183-074

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
सम्भवत्येव युगपद् योनौ नास्त्यन्तराभवः

M. N. Dutt: When his days are numbered he leaves this frail body and is immediately born among another order of creation, and he never remains disembodied even for a single moment.

BORI CE: 03-181-025

तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा
फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते

MN DUTT: 02-183-075

तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा
फलत्यथ सुखा) वा दुःखार्हो वाथ जायते

M. N. Dutt: In that new existence his (good and evil) acts always follow him like his shadow and the consequences thereof make his existence either pleasurable or painful.

BORI CE: 03-181-026

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः

MN DUTT: 02-183-076

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः

M. N. Dutt: The wise only by means of spiritual insight know that every creature is chained to an unchangeable fate by the destroyer (Yama) for his virtue or vice and that he is unable to get rid of the consequences of his acts in good or evil fortune.

BORI CE: 03-181-027

एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्

MN DUTT: 02-183-077

एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्

M. N. Dutt: O Yudhishthira, I have related (to you) the fate of those whose intelligence has been clouded with ignorance. Now hear of the excellent state attained to by the wise.

BORI CE: 03-181-028

मनुष्यास्तप्ततपसः सर्वागमपरायणाः
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः

MN DUTT: 02-183-078

मनुष्यास्तप्ततपसः सर्वागमपरायणाः
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः

M. N. Dutt: These men are of great ascetic merits, learned in all the religious books (i.e. the Vedas and the Tantras), firm in duty, devoted to truth, engaged in ministering to the comforts of their elders;

BORI CE: 03-181-029

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः
शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः

MN DUTT: 02-183-079

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः

M. N. Dutt: Are well behaved, given to the practice of yoga, of forgiving spirit, self-controlled, energetic, well-born and are endowed with the signs of greatness.

BORI CE: 03-181-030

जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः
अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः

MN DUTT: 02-183-080

जितेन्द्रियत्वाद् वशिनः शुक्लत्वान्मन्दरोगिणः
अल्पाबाधपरित्रासाद् भवन्ति निरुपद्रवाः

M. N. Dutt: Owing to their control over their passions they are well-governed in mind; by practising Yoga they are devoid of disease and by the absence of sorrow and fear they are free from (mental troubles).

BORI CE: 03-181-031

च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्

MN DUTT: 02-183-081

च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषा

M. N. Dutt: In course of birth whether timely or premature or while confined in the womb, (in short) in every state, they know the relation subsisting between their own souls and the eternal spirit, by spiritual insight.

Corresponding verse not found in BORI CE

MN DUTT: 02-183-082

ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्

M. N. Dutt: The high-souled saints gifted with positive and intuitive knowledge being born in this world of actions attain to the celestials regions again.

BORI CE: 03-181-032

किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा

MN DUTT: 02-183-083

किंचिद् दैवाद्धद्दात् किंचित् किंचिदेव स्वकर्मभिः
प्राप्नुवन्ति नरा राजन् मा तेऽस्त्वन्या विचारणा

M. N. Dutt: O monarch, by practising Yoga or by Destiny or by their own acts, men attain to (happiness or misery). Do not thing otherwise.

BORI CE: 03-181-033

इमामत्रोपमां चापि निबोध वदतां वर
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर

MN DUTT: 02-183-084

इमामत्रोपमां चापि निबोध वदतां वर
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर

M. N. Dutt: O the best of speakers, O Yudhishthira, hear an instance of what I deem to be the highest good in this world.

BORI CE: 03-181-034

इह वैकस्य नामुत्र अमुत्रैकस्य नो इह
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह

MN DUTT: 02-183-085

इह वैकस्य नामुत्र अमुत्रैकस्य नो इह
इह वामुत्र चैकस्य नामुत्रैकस्य नो इह

M. N. Dutt: Some men enjoy happiness in this world but not in the next; some attain it in the next world but not in this; while others neither in this world nor in that to come.

BORI CE: 03-181-035

धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः
तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम्

MN DUTT: 02-183-086

धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः
तेषामयं शत्रुवरघ्न लोको नासौ सदा देहसुखे रतानाम्

M. N. Dutt: They, that possess vast wealth, sport themselves every day richly adorning their persons (with ornaments and dresses). Such men, O destroyer of powerful enemies being addicted to physical enjoyment, attain to happiness in this world but not in the next.

BORI CE: 03-181-036

ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान्
जितेन्द्रिया भूतहिते निविष्टा;स्तेषामसौ नायमरिघ्न लोकः

MN DUTT: 02-183-087

ते योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान्
स्तेषामसौ नायमरिन लोकः

M. N. Dutt: O slayer of foes, those who are absorbed in spiritual thoughts, devoted to asceticism, engaged in the study of the Vedas and who mortify their bodies, have a control over their passions and abstain from killing animals, enjoy happiness in the next world but not in this.

BORI CE: 03-181-037

ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले
दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः

MN DUTT: 02-183-088

येधर्ममेव प्रथमं चरन्ति धर्मेण लब्वा चधनानि काले
न चापि दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः

M. N. Dutt: Those that first lead a virtuous life and honestly acquire wealth in due time and then marry and perform sacrificial rites, attain happiness both in this world and in that to come.

BORI CE: 03-181-038

ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते
न चाधिगच्छन्ति सुखान्यभाग्या;स्तेषामयं चैव परश्च नास्ति

MN DUTT: 02-183-089

ये नैव विद्यां न तपो न दानं मूढाः प्रजने यतन्ति
स्तेषामयं नैव परच लोकः

M. N. Dutt: And those stupid persons who have neither learning nor asceticism, nor charity and who do not multiply their kind and are not given to worldly joys attain to happiness neither in this world nor in the next.

BORI CE: 03-181-039

सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः
लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः

MN DUTT: 02-183-090

सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसः संहननोपपन्नाः
लोकादमुष्मादवनि प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः

M. N. Dutt: You are highly powerful, vigorous, endued with celestials energy, well read and in order to serve the purpose of the gods have come down (from the heavens) and been born in this world for the extirpation (of the wicked people).

BORI CE: 03-181-040

कृत्वैव कर्माणि महान्ति शूरा;स्तपोदमाचारविहारशीलाः
देवानृषीन्प्रेतगणांश्च सर्वा;न्संतर्पयित्वा विधिना परेण

MN DUTT: 02-183-091

स्तपोदमाचारविहारशीलाः
देवानृषीन् प्रेतगणांश्च सर्वान् संतर्पयित्वा विधिना परेण

M. N. Dutt: Having achieved glorious deeds and having gratified all the gods, the saints and the Pitris, you, who are so heroic, devoted to spiritual meditation, self-controlled, given to purity and engaged in self-extertion will at length in due course.

BORI CE: 03-181-041

स्वर्गं परं पुण्यकृतां निवासं; क्रमेण संप्राप्स्यथ कर्मभिः स्वैः
मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह

MN DUTT: 02-183-092

स्वर्गं परं पुण्यकृतो निवासं क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः
मा भूद् विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्हम्

M. N. Dutt: Gradually attain to that excellent heavenly region, the abode of the virtuous, by means of your own (meritorious) deeds. O the lord of the Kurus, let no doubt, trouble your mind on account of your misfortune, for this affliction will lead to your (ultimate) happiness.

Home | About | Back to Book 03 Contents | ← Chapter 180 | Chapter 182 →