Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 182

BORI CE: 03-182-001

वैशंपायन उवाच
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्

MN DUTT: 02-184-001

वैशम्पायन उवाच मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्

M. N. Dutt: Vaishampayana said : Then the sons of Pandu said to the magnanimous Markandeya “(kindly) narrate to us of the greatness of the Brahmanas which we are very desirous of hearing."

BORI CE: 03-182-002

एवमुक्तः स भगवान्मार्कण्डेयो महातपाः
उवाच सुमहातेजाः सर्वशास्त्रविशारदः

MN DUTT: 02-184-002

एवमुक्तः स भगवान् मार्कण्डेयो महातपाः
उवाच सुमहातेजाः सर्वशास्त्रविशारदः

M. N. Dutt: Thus addressed, the highly energetic and divine Markandeya of great austerities and well versed in all the departments of religious writs replied (to them).

BORI CE: 03-182-003

हैहयानां कुलकरो राजा परपुरंजयः
कुमारो रूपसंपन्नो मृगयामचरद्बली

MN DUTT: 02-184-003

मार्कण्डेय उवाच हैहयानां कुलकरो राजा परपुरंजयः
कुमारो रूपसम्पन्नो मृगयां व्यचरद् बली

M. N. Dutt: Markandeya said : Once upon a time a handsome and vigorous young prince of the Haihaya race, conqueror of enemies' cities, went out to hunt.

BORI CE: 03-182-004

चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके
स तेन निहतोऽरण्ये मन्यमानेन वै मृगम्

MN DUTT: 02-184-004

चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके

M. N. Dutt: While he was wandering in the forest covered with grass and creepers he saw near (him) a Muni wrapped up in an antelope's skin which served as an upper garment.

BORI CE: 03-182-005

व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः
जगाम हैहयानां वै सकाशं प्रथितात्मनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-184-005

स तेन निहतोऽरण्ये मन्यमानेन वै मृगम्
व्यथितः कर्म तत् कृत्वा शोकोपहतचेतनः

M. N. Dutt: And mistaking him for a deer he killed (the Muni). Afflicted at heart and smitten with grief for what he had done,

BORI CE: 03-182-006

राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते
तेषां च तद्यथावृत्तं कथयामास वै तदा

MN DUTT: 02-184-006

जगाम हैहयानां वै सकाशं प्रथितात्मनाम्
राज्ञां राजीवनेत्रोऽसौ कुमारः पृथिवीपतिः
तेषां च तद् यथावृत्तं कथयामास वै तदा

M. N. Dutt: The lotus-eyed prince went to the distinguished Haihaya Chiefs and informed them of the matter,

BORI CE: 03-182-007

तं चापि हिंसितं तात मुनिं मूलफलाशिनम्
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः

MN DUTT: 02-184-007

तं चापि हिसितं तात मुनि मूलफलाशिनम्
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः

M. N. Dutt: O child, on hearing of it and seeing the (dead body) of the Muni who lived on fruits and roots they became sick at heart.

BORI CE: 03-182-008

कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः
जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा

MN DUTT: 02-184-008

कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः
जग्मुश्चारिष्टनेम्नोऽथ तार्श्वस्वाश्रममञ्जसा

M. N. Dutt: Then all those (kings) making enquiries here and there as to whose son the Muni was, soon arrived at the hermitage of Arishtanemi, the son of Kashyapa.

BORI CE: 03-182-009

तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम्
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्

MN DUTT: 02-184-009

तेऽभिवाद्य महात्मानं तं मुनि नियतव्रतम्
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्

M. N. Dutt: And bowing down to that high-souled sage constantly engaged in austerities they remained standing there and the Muni 10O busied himself to welcome them.

BORI CE: 03-182-010

ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः

MN DUTT: 02-184-010

ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिसितो हि नः

M. N. Dutt: They then said to that magnanimous sage, "we are no longer worthy of your reception in as much as we have unfortunately killed a Brahmana."

BORI CE: 03-182-011

तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम्

MN DUTT: 02-184-011

तानब्रवीत् स विप्रर्षिः कथं वो ब्राह्मणो हतः
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम्

M. N. Dutt: And that Brahmanical sage said to them "how have you killed a Brahmana? Say where he is; and you all behold the power of my devotional exercise."

BORI CE: 03-182-012

ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम्
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः
अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः

MN DUTT: 02-184-012

ते तु तत् सर्वमखिलमाख्यायास्मै यथातथम्
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः

M. N. Dutt: The chiefs, then having truly related to him all that had taken place and having returned to the place (where the corpse of the Rishi was) did not find it there.

Corresponding verse not found in BORI CE

MN DUTT: 02-184-013

अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतचेतनाः
तानब्रवीत् तत्र मुनिस्तार्क्ष्यः परपुरंजय

M. N. Dutt: And searching about for it they returned covered with shame and devoid of consciousness like one in a dream. Then, O the conqueror of your enemy's cities, that sage, the son of Kashyapa, said to them.

BORI CE: 03-182-013

तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरंजयः
स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः

MN DUTT: 02-184-014

स्यादयं ब्राह्मणः सोऽथ युष्माभिर्यो विनाशितः
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः

M. N. Dutt: "O kings, is this the Brahmana who was killed by you? He is indeed my son devoted to great austerities."

BORI CE: 03-182-014

ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः
महदाश्चर्यमिति वै विब्रुवाणा महीपते

MN DUTT: 02-184-015

ते च दृष्ट्वैव तमृर्षि विसमयं परमं गताः
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते

M. N. Dutt: And O king, beholding that Rishi they were highly amazed and they all exclaimed “it is indeed highly wonderful.

Corresponding verse not found in BORI CE

MN DUTT: 02-184-016

मृतो ह्ययमुपानीतः कथं जीवितमाप्तवान्
किमेतत् तपसो वीर्यं येनायं जीवितः पुनः

M. N. Dutt: How has the dead been restored to life? Is it by the strength of asceticism that he has been brought to life again?

BORI CE: 03-182-015

मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान्
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः
श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत

MN DUTT: 02-184-016

मृतो ह्ययमुपानीतः कथं जीवितमाप्तवान्
किमेतत् तपसो वीर्यं येनायं जीवितः पुनः

MN DUTT: 02-184-017

श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः

M. N. Dutt: How has the dead been restored to life? Is it by the strength of asceticism that he has been brought to life again? O Brahmana, we are (very) curious to hear it, if indeed it can be heard.” (Thereupon) he replied “O kings, death cannot display its power before us.

BORI CE: 03-182-016

स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः
कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-182-017

सत्यमेवाभिजानीमो नानृते कुर्महे मनः
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः

MN DUTT: 02-184-018

कारणं वः प्रवक्ष्यामि हेतुयोगसमासतः
सत्यमेवाभिजानीमो नानृते कुर्महे मनः
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः

M. N. Dutt: I will relate to you the reason here of briefly and argumentatively. As we strictly adhere to our own duties, we are not afraid of death.

BORI CE: 03-182-018

यद्ब्राह्मणानां कुशलं तदेषां कथयामहे
नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः

MN DUTT: 02-184-019

यद् ब्राह्मणानां कुशलं तदेषां कथयामहे
नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः

M. N. Dutt: We speak well of the Brahmanas and never vilify them; therefore we do not fear death.

BORI CE: 03-182-019

अतिथीनन्नपानेन भृत्यानत्यशनेन च
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः

MN DUTT: 02-184-020

अतिथीनन्नपानेन भृत्यानत्यशेनन च
सम्भोज्य शेषमनीमस्तस्मान्मृत्युभयं न नः

M. N. Dutt: As we entertain our guests with food and drink and regale our dependents with plenty of food and then eat what is left; so we have no fear of death.

Corresponding verse not found in BORI CE

MN DUTT: 02-184-021

शान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः
पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः

M. N. Dutt: We are peaceful, charitable of forgiving disposition, fond of visiting sacred shrines, benevolent and we dwell in holy places; therefore we entertain no fear of death. And as we associate with men of devotional spirit, death has no fear for us.

BORI CE: 03-182-020

एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः

MN DUTT: 02-184-022

एतद् वै लेशमात्रं वः समाख्यातं विमत्सराः
गच्छतध्वं सहिताः सर्वे न पापाद् भयमस्ति वः

M. N. Dutt: I have told you a bit only (of our devotional power). Now devoid of pride and vanity you all return together (to your homes).

BORI CE: 03-182-021

एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ

MN DUTT: 02-184-023

एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्
स्वदेशमगमन् हृष्टा राजानो भरतर्षभ

M. N. Dutt: O best of the Bharatas, (then) those kings, saying "be it so" and bowing down to that great sage returned cheerfully to their country.

Home | About | Back to Book 03 Contents | ← Chapter 181 | Chapter 183 →