Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 183

BORI CE: 03-183-001

मार्कण्डेय उवाच
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम्

MN DUTT: 02-185-001

मार्कण्डेय उवाच भूय एव महाभाग्यं ब्राह्मणानां निबोध मे
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम्
भूयोऽर्थं नानुरुध्यत् सधर्मव्यक्तिनिदर्शनात्

M. N. Dutt: Markandeya said : Hear from me again of the great glory of the Brahmanas. We have heard that a royal sage Vainya by name was engaged in celebrating the horse-sacrifice and that Atri was prepared to go to him for alms. But at last actuated by religious motives he abandoned his desire for riches.

BORI CE: 03-183-002

भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात्
संचिन्त्य स महातेजा वनमेवान्वरोचयत्
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह

MN DUTT: 02-185-002

स विचिन्त्य महातेजा वनमेवान्वरोचयत्
धर्मपत्नी समाहूय पुत्रांश्चेदमुवाच ह

M. N. Dutt: After much deliberation (as to what he should do) that highly energetic (sage) became desirous of living in the forests and calling his wedded wife and sons together spoke to them thus

BORI CE: 03-183-003

प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्

MN DUTT: 02-185-003

प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्

M. N. Dutt: May it be your inclination to go to the forests soon; because (by repairing there) we shall attain the highly blissful and tranquil fulfillment (of our desires).

BORI CE: 03-183-004

तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम्

MN DUTT: 02-185-004

तं भार्या प्रत्युवाचाथधर्ममेवानुतन्वती
वैन्यं गत्वा महात्मानमर्थयस्वधनं बहु

M. N. Dutt: To this his wife, actuated by virtuous motives, also replied “go to the high-souled Vainya and beg of him immense wealth.

Corresponding verse not found in BORI CE

MN DUTT: 02-185-005

स ते दास्यति राजर्षियजमानोऽर्थितोधनम्
तत आदाय विप्रर्षे प्रतिगृह्यधनं बहु

M. N. Dutt: That royal sage engaged in horse sacrifice will give you the wealth begged by you. Then, O Brahmanic sage, having received from him vast wealth,

BORI CE: 03-183-005

तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम्
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः

MN DUTT: 02-185-006

भृत्यान् सुतान् संविभज्य ततो व्रज यथेप्सितम्
एष वै परमोधर्मोधर्मविद्भिदाहृतः

M. N. Dutt: And having distributed it among the sons and the attendants, you may go whither you like. This is the highest virtue as instanced by men versed in religion.

BORI CE: 03-183-006

अत्रिरुवाच
कथितो मे महाभागे गौतमेन महात्मना
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः

MN DUTT: 02-185-007

अत्रिरुवाच कथितो मे महाभागे गौतमेन महात्मना
वैन्योधर्मार्थसंयुक्तः सत्यव्रतसमन्वितः

M. N. Dutt: Atri said: O highly fortunate (wife), I have been told by the noble-minded Gautama that Vainya is religious, conversant with (the principles of the science of) profit and devoted to truth.

BORI CE: 03-183-007

किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्

MN DUTT: 02-185-008

द्वेष्टारः किंतु नः सन्ति वसन्तस्तत्र वै द्विजाः
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्

M. N. Dutt: But he is surrounded by Brahmanas who are very envious of me. As Gautama has informed me of this I dare not go there.

BORI CE: 03-183-008

तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम्

MN DUTT: 02-185-009

तत्र स्म वाचं कल्याणीधर्मकामार्थसंहिताम्
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम्

M. N. Dutt: For even if I speak these (highly) beneficial and religious words calculated to bring about the fulfillment of one's desires they will oppose me with speeches productive of no good.

BORI CE: 03-183-009

गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम्

MN DUTT: 02-185-010

गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम्

M. N. Dutt: But, O highly wise (wife), I relish your proposal and will (therefore) go there. Vainya will bestow on me cows and immense wealth.

BORI CE: 03-183-010

मार्कण्डेय उवाच
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्

MN DUTT: 02-185-011

एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद् वचः

M. N. Dutt: Markandeya continued Saying this, that sage of great devotion, soon repaired to Vainya's sacrifice. And reaching the sacrificial altar he eulogised the king. With noble speeches and then said these words.

Corresponding verse not found in BORI CE

MN DUTT: 02-185-012

अत्रिरुवाच राजन् धन्यस्तवमीशश्च भुवि त्वं प्रथमो नृपः

M. N. Dutt: Atri said : O king, you are indeed blessed, you are the lord of all beings and are the greatest sovereign on earth.

BORI CE: 03-183-011

राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित्

MN DUTT: 02-185-012

अत्रिरुवाच राजन् धन्यस्तवमीशश्च भुवि त्वं प्रथमो नृपः

MN DUTT: 02-185-013

स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्तिधर्मवित्
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः

M. N. Dutt: Atri said : O king, you are indeed blessed, you are the lord of all beings and are the greatest sovereign on earth. The sages pay their adorations to you. And there is none conversant with religion besides you.” Thereupon that sage of great austerities (Gautama) said to him in anger.

BORI CE: 03-183-012

तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः

MN DUTT: 02-185-014

गौतम उवाच ते मैवमत्रे पुन या न प्रज्ञा समाहिता
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः

M. N. Dutt: Gautama said: O Atri, do you not repeat such (foolish words) again. Your understanding is not yet matured. In this world, Mahendra, the lord of all creatures, is the greatest monarch.

BORI CE: 03-183-013

अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत
अयमेव विधाता च यथैवेन्द्रः प्रजापतिः
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह

MN DUTT: 02-185-015

अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत
अयमेव विधाता हि यथैवेन्द्रः प्रजापतिः
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह

M. N. Dutt: O king of kings, thereupon, Atri replied to Gautama “this king is as much the dispenser of our destiny as Indra, the lord of all creatures. Your intellect is clouded with ignorance and you have no sense at (all)."

BORI CE: 03-183-014

गौतम उवाच
जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे
स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-185-016

गौतम उवाच जानामि नाहं मुह्यामि त्वमेवात्र विमुह्यते
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि

M. N. Dutt: Gautama said: I am sure, it is not I but you who are labouring under a misconception in this matter. Desirous of obtaining his favour you are flattering the king before this assembly of men.

BORI CE: 03-183-015

न वेत्थ परमं धर्मं न चावैषि प्रयोजनम्
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना

MN DUTT: 02-185-017

न वेत्थ परमंधर्मं न चावैषि प्रयोजनम्
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना

M. N. Dutt: You are not conversant with what is the highest duty nor do feel any need for it. You are ignorant as a child; why then have you grown so old in years?

BORI CE: 03-183-016

मार्कण्डेय उवाच
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ

MN DUTT: 02-185-018

विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ

M. N. Dutt: Markandeya continued When they were thus quarreling before the Munis who were engaged in the sacrifice, the latter enquired "What is the matter with these two men?

BORI CE: 03-183-017

प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि
उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ

MN DUTT: 02-185-019

प्रवेशः केन दत्तोऽयमुभयोर्वैन्यसंसदि
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ

M. N. Dutt: Who did admit them to the court of Vainya? What is it that they are clamouring for?”

BORI CE: 03-183-018

ततः परमधर्मात्मा काश्यपः सर्वधर्मवित्
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत्

MN DUTT: 02-185-020

ततः परमधर्मात्मा काश्यपः सर्वधर्मवित्
विवादिनावनुप्राप्तौ तावुभौ प्रेत्यवेदयत्

M. N. Dutt: Then the highly righteous Kashyapa versed in all duties stepping between the disputants inquired of them the cause of their quarrel.

BORI CE: 03-183-019

अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान्
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः
वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान्

MN DUTT: 02-185-021

अथाब्रवीत् सदस्यांस्तु गौतमो मुनिसत्तमान्
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः

M. N. Dutt: Thereupon, Gautama addressing that assembly of the most exalted sages said. "O the best of Brahmanas, hear the cause of our dispute.

BORI CE: 03-183-020

श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम्
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-185-022

वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान्
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् दुतम्

M. N. Dutt: Atri says that Vainya rules over our destiny. But we entertain a grave doubt on the point. Markandeya said : Hearing this, those high-souled sages soon repaired to

BORI CE: 03-183-021

स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः

MN DUTT: 02-185-023

सनत्कुमारंधर्मज्ञं संशयच्छेदनाय वै
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः
प्रत्युवाचाथ तानेवंधर्मार्थसहितं वचः

M. N. Dutt: The righteous Sanatkumara in order to solve their doubt. And he (Sanatkumara) of great devotional spirit, hearing their their words, addressed them with these words of true religious import..

BORI CE: 03-183-022

सनत्कुमार उवाच
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह
राजा वै प्रथमो धर्मः प्रजानां पतिरेव च
स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-185-024

सनत्कुमार उवाच ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह! संयुक्तौ दहतः शत्रून् वनानीवाग्निमारुतौ

M. N. Dutt: Sanatkumara said: As (when) fire united with the wind burns down forests, so (when) a Brahmana's energy is united with that of a Kshatriya and vice versa it consumes all enemies.

Corresponding verse not found in BORI CE

MN DUTT: 02-185-025

राजा वै प्रथितोधर्मः प्रजानां पतिरेव च
स एव शक्रः शुक्रश्च सधाता च बृहस्पतिः

M. N. Dutt: The king is noted for establishing religion and he is the protector of his subjects. He is (like) Indra (a protector of all beings) like Shukra (a propounder of morals) like Brihaspati (an adviser) and (therefore) he is (justly) styled the ruler of our destiny.

BORI CE: 03-183-023

प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति

MN DUTT: 02-185-026

प्रजापतिविराट् सम्राट् क्षत्रियो भूपतिर्नृपः
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति

M. N. Dutt: Is there (therefore) anybody who considers himself above worshipping the individual to whom such appellations as 'Prajapati' (the lord of all creatures), 'Virata', 'Emperor', 'Kshatriya' (one who preserves from pain), 'lord of earth,' and 'Monarch', are applied in praise?

BORI CE: 03-183-024

पुरायोनिर्युधाजिच्च अभिया मुदितो भवः
स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते

MN DUTT: 02-185-027

पुरायोनियुधाजिच्च अभिया मुदितो भवः
स्वर्णेता सहजिद् बभुरिति राजाभिधीयते

M. N. Dutt: The monarch is further styled 'the prime cause,' (of social order), 'the conqueror of battles,' (and therefore) the preserver of the (peace), 'the watchman', 'the contented', 'the lord', 'guide to heaven,' 'the easily victorious', 'Vishnu like.'

BORI CE: 03-183-025

सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः
अधर्मादृषयो भीता बलं क्षत्रे समादधन्

MN DUTT: 02-185-028

सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः
अधर्मादृषयो भीता बलं क्षत्रे समादधन्

M. N. Dutt: 'Of effective wrath,' 'the victorious in wars' and 'the introducer of true religion.' The Rishis afraid of committing sins made over the (temporal) powers to the Kshatriyas.

BORI CE: 03-183-026

आदित्यो दिवि देवेषु तमो नुदति तेजसा
तथैव नृपतिर्भूमावधर्मं नुदते भृशम्

MN DUTT: 02-185-029

आदित्यो दिवि देवेषु तमो नुदति तेजसा
तथैव नृपतिर्भूमाबधर्मान्नुदते भृशम्

M. N. Dutt: Like the sun among the gods in heaven who destroys darkness by his rays the king among men eradicates sin from the earth.

BORI CE: 03-183-027

अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्
उत्तरः सिध्यते पक्षो येन राजेति भाषितम्

MN DUTT: 02-185-030

ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम्

M. N. Dutt: Therefore by the authority of the Shastras the greatness of the king is established. And I declare for him who has spoken in favour of the king.

BORI CE: 03-183-028

मार्कण्डेय उवाच
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः

MN DUTT: 02-185-031

मार्कण्डेय उवाच ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः
तमत्रिमब्रवीत् प्रीतः पूर्वं येनाभिसंस्तुतः

M. N. Dutt: Markandeya said : Then the high minded king, greatly satisfied with the victorious party who first spoke in high terms of him, gladly addressed him with these words.

BORI CE: 03-183-029

यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च

MN DUTT: 02-185-032

यस्मात् पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः
सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च

M. N. Dutt: 'O Brahmanic sage, as you have styled me the greatest and best of men, here and have compared me with the gods,

Corresponding verse not found in BORI CE

MN DUTT: 02-185-033

तस्मात् तेऽहं प्रदास्यामि विविधं वसु भूरि च
दासीसहरं श्यामानां सुवस्त्राणामलंकृतम्

M. N. Dutt: I will therefore confer on you immense and dressed and well-adorned Shyama maids.

BORI CE: 03-183-030

दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम्
दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश
एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः

MN DUTT: 02-185-033

तस्मात् तेऽहं प्रदास्यामि विविधं वसु भूरि च
दासीसहरं श्यामानां सुवस्त्राणामलंकृतम्

MN DUTT: 02-185-034

दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश
एतद् ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे

M. N. Dutt: I will therefore confer on you immense and dressed and well-adorned Shyama maids. I bestow on you one hundred millions of coins and ten Bharas (each bhara is equal to 32 maunds) of gold. According to my belief you are conversant with everything.

BORI CE: 03-183-031

तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः
प्रत्याजगाम तेजस्वी गृहानेव महातपाः

MN DUTT: 02-185-035

तदत्रिया॑यतः सर्वं प्रतिगृह्याभिसत्कृतः
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः

M. N. Dutt: And the energetic Atri, thus honored by the king and having rightfully accepted all the wealth returned home.

BORI CE: 03-183-032

प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्
तपः समभिसंधाय वनमेवान्वपद्यत

MN DUTT: 02-185-036

प्रदाय चधनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्
पः समभिसंधाय वनमेवान्वपद्यत

M. N. Dutt: And having distributed that wealth among his sons, that self-contained sage gladly went to the forests with the view of performing asceticism.

Home | About | Back to Book 03 Contents | ← Chapter 182 | Chapter 184 →