Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 184

BORI CE: 03-184-001

मार्कण्डेय उवाच
अत्रैव च सरस्वत्या गीतं परपुरंजय
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता

MN DUTT: 02-186-001

मार्कण्डेय उवाच अत्रैव च सरस्वत्या गीतं परपुरंजय
पृष्टया मुनिना वीर शृणु तायेणधीमता

M. N. Dutt: Markandeya said : O conqueror of hostile cities, O hero in this connection, Sarasvati, when asked by that intelligent Rishi Tarkshya, said (the following). Hear it.

BORI CE: 03-184-002

तार्क्ष्य उवाच
किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात्
आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात्

MN DUTT: 02-186-002

तार्क्ष्य उवाच किं नु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन् न च्यवते स्वधर्मात्
आचक्ष्व मे चारुसर्वाङ्गि कुर्यां त्वया शिष्टो न च्यवेयं स्वधर्मात्

M. N. Dutt: Tarkshya said: O blessed lady, what is the best thing for a man to do here on earth) and how he must act so that he may not deviate from (the path of) virtue. O beautiful lady, tell me all, so that being instructed by you I may not deviate from the path of my own duty (Dharma).

BORI CE: 03-184-003

कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत्
एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः संचरेयम्

MN DUTT: 02-186-003

कथं वाग्निं जुहुयां पूजये वा कस्मिन् काले केनधर्मो न नश्येत्
एतत् सर्वं सुभगे प्रब्रवीहि यथा लोकान् विरजाः संचरेयम्

M. N. Dutt: When and how must one offer oblations to the fire and when must he worship, so that his virtue may not be destroyed? O blessed lady, tell me all, so that I may live in this world without any passion, craving or desire.

BORI CE: 03-184-004

मार्कण्डेय उवाच
एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे

MN DUTT: 02-186-004

मार्कण्डेय उवाच एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्
तालुं विप्रंधर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे

M. N. Dutt: Markandeya said : Thus questioned by that cheerful Rishi and having seen him eager to learn and at the same time possessed of great intelligence, Sarasvati spoke these virtuous and beneficial words to the Brahmana Tarkshya.

BORI CE: 03-184-005

सरस्वत्युवाच
यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः
स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम्

MN DUTT: 02-186-005

सरस्वत्युवाच यो ब्रह्म जानाति यथाप्रदेश स्वाध्यायनित्यः शुचिरप्रमत्तः
सवै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात् प्रीतियोगम्

M. N. Dutt: Sarasvati said : He who knows Brahma, he who perceives the Supreme with purity and equanimity goes to the celestials region and obtains the supreme bliss with the immortals.

BORI CE: 03-184-006

तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः
अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः

MN DUTT: 02-186-006

तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः
अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः

M. N. Dutt: Many large, beautiful and sacred lakes are there, abounding in fishes, flowers and golden lotuses. They are like holy shrines and their very sight drives away all grief.

BORI CE: 03-184-007

तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः
सुपुण्यगन्धाभिरलंकृताभि;र्हिरण्यवर्णाभिरतीव हृष्टः

MN DUTT: 02-186-007

तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः
हिरण्यवर्णाभिरतीव हृष्टाः

M. N. Dutt: Pious men, specially adored by the Apsaras, who are viriuous, well-adorned and goldencomplexioned, live in contentment on the banks of these lakes,

BORI CE: 03-184-008

परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति
वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति

MN DUTT: 02-186-008

परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति
वासो दत्त्वा चान्द्रमसं तु लोकं दत्त्वा हिरण्यममरत्वमेति

M. N. Dutt: He who gives away cows (to the Brahmanas here) goes to the highest region. By giving bullocks he goes to the solar region, by giving ciothes he goes to the lunar region and by giving gold he goes to the region of the immortals.

BORI CE: 03-184-009

धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च
यावन्ति रोमाणि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्

MN DUTT: 02-186-009

धेनुं दत्त्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च
स्तावद् वर्षाण्यासते देवलोके

M. N. Dutt: He who gives away a beautiful cow with a fine calf, a cow which is easily milked and which does not run away lives in the celestials region as many years as there are hairs on the body of that cow.

BORI CE: 03-184-010

अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम्
धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य

MN DUTT: 02-186-010

अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम्
धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान् दशधेनुदस्य

M. N. Dutt: He who gives a fine, strong, powerful and young bullock which is capable of drawing the plough and of carrying burdens goes to the region obtained by men who give away ten kine.

Corresponding verse not found in BORI CE

MN DUTT: 02-186-011

ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयैः
तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुपैति सा गौः

M. N. Dutt: When a man gives away a well-caparisoned Kapila cow with money and with a bronze milk pot, he finds that cow, becoming a giver of boons, has come to his side by her own distinguished qualities,

Corresponding verse not found in BORI CE

MN DUTT: 02-186-012

स्तावत् फलं भवति गोप्रदाने
मासप्तमं तारयते परत्र

M. N. Dutt: He who gives away cows obtains so many merits as are the number of hair on the body of those cows. He also saves (from hell) his sons, grandsons and ancestors up to the seventh generation (upwards and downwards).

Corresponding verse not found in BORI CE

MN DUTT: 02-186-013

सदक्षिणां काञ्चनचारुशृङ्गी कांस्योपदोहां द्रविणैरुत्तरीयैः
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति

M. N. Dutt: He, who presents to a Brahmana sesame made up in the form of a cow having horns made of gold with money and a brazen milk pail, goes easily to the region of the Vasus.

Corresponding verse not found in BORI CE

MN DUTT: 02-186-014

स्वकर्मभिर्दानसंनिरुद्ध तीव्रान्धकारे नरके सम्पतन्तम्
महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र

M. N. Dutt: A man by his own acts falls into the dark depth of the lower region infested by evil spirits, as a ship (goes down) tossed by the tempest on the high sea. But gift of kine saves him in the next world.

Corresponding verse not found in BORI CE

MN DUTT: 02-186-015

यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे
ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरंदरस्य

M. N. Dutt: He who gives his daughter in marriage in the Brahma form, who gives away land to the Brahmanas and duly makes other presents goes to the region of Purandara.

BORI CE: 03-184-011

यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः
सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः

MN DUTT: 02-186-016

यः सप्त वर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशीलः
सप्तावरान् सप्त पूर्वान् पुनाति पितामहानात्मना कर्मभिः स्वैः

M. N. Dutt: O Tarkshya, the virtuous man who continually offers oblations to the sacred fire for seven years sanctifies by his this action his seven generations upwards and downwards,

BORI CE: 03-184-012

तार्क्ष्य उवाच
किमग्निहोत्रस्य व्रतं पुराण;माचक्ष्व मे पृच्छतश्चारुरूपे
त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम्

MN DUTT: 02-186-017

तार्क्ष्य उवाच माचक्ष्व मे पृच्छतश्चानुरूपे
त्वयानुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम्

M. N. Dutt: Tarkshya said: O beautiful lady, tell me who ask you the rules of the Agnihotra as explained in the Vedas. I shall learn from you the timehonoured rules for perpetually keeping the sacred fire.

BORI CE: 03-184-013

सरस्वत्युवाच
न चाशुचिर्नाप्यनिर्णिक्तपाणि;र्नाब्रह्मविज्जुहुयान्नाविपश्चित्
बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति

MN DUTT: 02-186-018

सरस्वत्युवाच ब्रह्मविज्जुहुयानाविपश्चित्
बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति

M. N. Dutt: Goddess Sarasvati explained that "O Sage! the person impure physically and mentally both viz who has unwashed hands, denied of conscious on Vedas and inexperienced to dealing with the essence of Vedas is unentitled to offer the oblation in the fire. The Gods are always interested to know the deposition of others, they prefer sanctity and this is the reason they do not accept the oblations offered by a man without obeisance.

BORI CE: 03-184-014

नाश्रोत्रियं देवहव्ये नियुञ्ज्या;न्मोघं परा सिञ्चति तादृशो हि
अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम्

MN DUTT: 02-186-019

नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्मोघं पुरा सिञ्चति तादृशो हि
अपूर्वमश्रोत्रियमाह ता न तादृग् जुहुयादग्निहोत्रम्

M. N. Dutt: A man having no expertise in Vedic hymns should not be appointed in the work of offering the oblations to gods, because it proves merely a futile exercise. O tearkshya! such a mari nor properly known to Veda is considered as alien to the offering projects. Hence, he is liot entitled to join with Agnihotra.

BORI CE: 03-184-015

कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च
गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम्

MN DUTT: 02-186-020

कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च
वै गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम्

M. N. Dutt: The people sacrosanct in heart by virtues of observing the austerity, who execute offering in their day to day exercise, accept only residual to the offering ; Access to the abode of cows field with pleasing fragrance and their eyes see a supreme soul, the truth.

BORI CE: 03-184-016

तार्क्ष्य उवाच
क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम्
प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे

MN DUTT: 02-186-021

तार्क्ष्य उवाच क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमतिप्रविष्टाम्
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे

M. N. Dutt: Tarkshya said: O Goddess! having attracting complexion you are in the form of soul and the supreme wisdom inserted in metaphysics and the topics related to the consequence of action. You too are a goddess of conscience Assuming you in this both forms I ask the real identity of yours.

BORI CE: 03-184-017

सरस्वत्युवाच
अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय
त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत्

MN DUTT: 02-186-022

सरस्वत्युवाच अग्निहोत्रादहमभ्यागतास्मि विप्रर्षभाणां संशयच्छेदनाय
त्वत्संयोगादहमेतब्रुवं भावे स्थिता तथ्यमर्थं यथावत्

M. N. Dutt: Sarasvati said : O sage! I am Sarasvati in the form of learning, came duly summon by the offering made by Brahmanas with a purpose of alleviating your lurking doubts. You are devotee, hence I have explained the above said topics solemnly because I exist in the internal disposition of devotees.

BORI CE: 03-184-018

तार्क्ष्य उवाच
न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः
रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि

MN DUTT: 02-186-023

तार्थ्य उवाच न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः
रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि

M. N. Dutt: Tar enquired again O nice goddess! nobody here is worth comparison with you. You are perceived luminating like goddess Lakshmi. Your complexion with this supreme radiance is a divine one. You also hold the divine conscience concomitant to it. (I am curious to know its reason).

BORI CE: 03-184-019

सरस्वत्युवाच
श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति
तैरेवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र

MN DUTT: 02-186-024

सरस्वत्युवाच श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति
तैरेव चाहं सम्प्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र

M. N. Dutt: Sarasvati replied: O scholar! you really are great man. O great Bhramin! my divine complexion is due to noble deeds of performed by the persons engrossed with offering or accumulating the best thing to their account which automatically satiates and gives radiance to me.

BORI CE: 03-184-020

यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा
दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन्

MN DUTT: 02-186-025

यच्चापि द्रव्यमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा
दिव्येन रूपेण च प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन्

M. N. Dutt: scholar! put it properly in your understanding that the offerings made by Brahmins are consisting of the wooden products like Shruva, fuel, the glittering items like gold etc. and physical items like Brihi etc. These all items as a gross effect provide me with divine complexion and conscience both.

BORI CE: 03-184-021

तार्क्ष्य उवाच
इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः
आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः

MN DUTT: 02-186-026

तार्क्ष्य उवाच इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः सम्प्रतीताः
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्तिधीराः
सांख्या योगा परमं यं विदन्ति परं पुराणं तमहं न वेद्मि

M. N. Dutt: O Goddess! kindly describe that supreme position of emancipation where is left no place for agony for which sake the great sages imposed due checks on their sensories and the people of high degree patience inter into. This is because that supreme position as perceived to the yogis having expertise in Samkhya and Karma. I am absolutely alien to that element of emancipation.

BORI CE: 03-184-022

सरस्वत्युवाच
तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम्
स्वाध्यायदानव्रतपुण्ययोगै;स्तपोधना वीतशोका विमुक्ताः

MN DUTT: 02-186-027

सरस्वत्युवाच तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम्
स्तपोधना वीतशोका विमुक्ताः

M. N. Dutt: Sarasvati replied : Position of Brahman all immortal is for which the yogis observed regular perseverance and consider austerity as only wealth and ultimately get-read of the net work of agony as a result of taking over that supreme position. The experts in Vedas shelter to that very supreme position.

BORI CE: 03-184-023

तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति
तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः

MN DUTT: 02-186-028

तस्याथ मध्ये वेतसः पुण्यगन्धः सहाशाखो विपुलो विभाति
तस्य मूलात् सरितः प्ररवन्ति मधूदकप्रावणा: सुपुण्याः

M. N. Dutt: A huge tree of cane in the form of cosmos within that supreme Brahman is existed. Its branches are unending and represent the luxuries and the words etc. are the fragrant giving the material pleasures added with this tree. The root to that cosmos formed tree is Avidya (ignorance). A number of reverse flowing continuously are in the form of temptation and luxuries. These rivers are emanated from the root of that ignorance. These rivers appear attractive having pure water with fragrance extraneously and float the satiating matters like water and as sweet as honey.

BORI CE: 03-184-024

शाखां शाखां महानद्यः संयान्ति सिकतासमाः
धानापूपा मांसशाकाः सदा पायसकर्दमाः

MN DUTT: 02-186-029

शाखां शाखां महानद्यः संयान्ति सिकताशयाः
धानापूपा मांसशाकाः सदा पायसकर्दमाः

M. N. Dutt: However, these all are incapable to give any fruitful result like fried barley, field with a number of pores like sweet bread, impure as the flesh, void like dry vegetable and generate malice to the heart and mind not lesser than marsh inspite of appearing like sweet dish, These are distinct to each other like sand particles and these flow inside the branches of that cane tree (Calamus).

BORI CE: 03-184-025

यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने

MN DUTT: 02-186-030

यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः
ईजिरे क्रतुभिः श्रेष्ठैस्तत् पदं परमं मम

M. N. Dutt: O sage! the supreme position belongs to me which is duly worshipped by Indra, Agni and Vayu and other gods including Maruts through arranging several offerings in order to attain that supreme position known as Brahman.

Home | About | Back to Book 03 Contents | ← Chapter 183 | Chapter 185 →