Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 185

BORI CE: 03-185-001

वैशंपायन उवाच
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह
कथयस्वेह चरितं मनोर्वैवस्वतस्य मे

MN DUTT: 02-187-001

वैशम्पायन उवाच ततः स पाण्डवो विप्रं मार्कण्डेयमुवाच ह
कथयस्वेति चरितं मनोवैवस्वतस्य च

M. N. Dutt: Vaishampayana said: Then that son of Pandu (Yudhishthira) spoke thus to the Brahmana Markandeya, “narrate (to me) the history of Vaivasvata Manu.”

BORI CE: 03-185-002

मार्कण्डेय उवाच
विवस्वतः सुतो राजन्परमर्षिः प्रतापवान्
बभूव नरशार्दूल प्रजापतिसमद्युतिः

MN DUTT: 02-187-002

मार्कण्डेय उवाच विवस्वतः सुतो राजन् महर्षिः सुप्रतापवान्
बभूव नरशार्दूल प्रजापतिसमद्युतिः

M. N. Dutt: Markandeya said : O king, O foremost of men, there was a mighty great Rishi; he was the son of Vivasvata and he was as effulgent as Prajapati.

BORI CE: 03-185-003

ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः
अतिचक्राम पितरं मनुः स्वं च पितामहम्

MN DUTT: 02-187-003

ओजसा तेजसा लक्ष्या तपसा च विशेषतः
अतिचक्राम पितरं मनुः स्वं च पितामहम्

M. N. Dutt: He far excelled his father and grand-father in prowess, in strength, in fortune and also in religious penances.

BORI CE: 03-185-004

ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः
एकपादस्थितस्तीव्रं चचार सुमहत्तपः

MN DUTT: 02-187-004

अर्श्वबाहुर्विशालायां बदर्यां स नराधिप
एकपादस्थितस्तीव्र चकार सुमहत् तपः

M. N. Dutt: Standing on one leg and with uplifted arms, that chief of men performed severe asceticism in the extensive Badari.

BORI CE: 03-185-005

अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा

MN DUTT: 02-187-005

अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दढम्
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा

M. N. Dutt: With head downwards and with steadfast eyes he performed these severe austerities for ten thousand years.

BORI CE: 03-185-006

तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्

MN DUTT: 02-187-006

तं कदाचित् तपस्यन्तमार्द्रचीरजटाधरम्
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्

M. N. Dutt: Once upon a time when he, with wet clothes on and with matted looks on his head, was performing such austerities, there came a fish on the banks of the Chirini and spoke to him thus.

BORI CE: 03-185-007

भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत

MN DUTT: 02-187-007

भगवन् क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत

M. N. Dutt: "O exalted one, I am a helpless little fish; I am afraid of the large ones; a vow-observing Rishi, you should extend your protection to me,

BORI CE: 03-185-008

दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः
भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी

BORI CE: 03-185-009

तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव

MN DUTT: 02-187-008

दुर्बलं बलवन्तो हि मत्स्या मत्स्य विशेषतः
आस्वदन्ति सदा वृत्तिर्विहिता नः सनातनी
तस्माद् भयौघान्महतो मज्जन्तं मां विशेषतः
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव

M. N. Dutt: Especially when this is the fixed custom amongst us that the big fishes prey upon the smaller ones. Therefore be pleased to save me from being drowned in the sea of terrors. I shall requite you for your help to me."

BORI CE: 03-185-010

स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम्

MN DUTT: 02-187-009

स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः
मनुर्वैवस्वतोऽगृहणात् तं मत्स्य पाणिना स्वयम्
१०

M. N. Dutt: Having heard these words of the fish, the Vaivasvata Manu was filled with pity and took out the fish from the water with his own hands.

BORI CE: 03-185-011

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः
अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम्

MN DUTT: 02-187-010

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः
अलिञ्जरे प्राक्षिपत् तं चन्द्रांशुसदृशप्रभम्

M. N. Dutt: The fish which had a body as bright as the rays of the moon, after being taken out of the water, was again put back in an earthen water vessel.

BORI CE: 03-185-012

स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः

MN DUTT: 02-187-011

स तत्र ववृधे राजन् मत्स्यः परमसत्कृतः
पुत्रवत् स्वीकरोत् तस्मै मनुर्भावं विशेषतः

M. N. Dutt: O king, thus being reared, that fish grew in size and Manu carefully tended it as if were a child of his.

BORI CE: 03-185-013

अथ कालेन महता स मत्स्यः सुमहानभूत्
अलिञ्जरे जले चैव नासौ समभवत्किल

MN DUTT: 02-187-012

अथ कालेन महता स मत्स्यः सुमहानभूत्
अलिञ्जरे यथा चैव नासौ समभवत् किल

M. N. Dutt: After a long period of time that fish grew to be so large that there was no room for it in that vessel.

BORI CE: 03-185-014

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय

MN DUTT: 02-187-013

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत
भगवन् साधु मेऽद्यान्यत् स्थानं सम्प्रतिपादय

M. N. Dutt: Manu saw that the fish again spoke to him thus, “O exalted one, appoint a better habitation for me."

BORI CE: 03-185-015

उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा

MN DUTT: 02-187-014

उद्धृत्यालिञ्जरात् तस्मात् ततः स भगवान् मनुः
तं मत्स्यमनयद् वापी महतीं स मनुस्तदा

M. N. Dutt: Then the exalted Manu, that conqueror of hostile cities, took it out of that vessel and carried it to a large tank and put it into its water).

BORI CE: 03-185-016

तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून्

BORI CE: 03-185-017

द्वियोजनायता वापी विस्तृता चापि योजनम्
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन
विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते

MN DUTT: 02-187-015

तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय
अथावर्धत मत्स्यः स पुनर्वर्षगणान् बहून्
द्वियोजनायता वापी विस्तृता चापि योजनम्
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशाम्पते
मनु मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत

M. N. Dutt: The fish began to grow even there for a long period of time, till at last though the tank was (wo yojanas in length and one yojana in breadth. O lotus eyed son of Kunti, O ruler of men, he had no room (even) there to play about. Manu saw that the fish again spoke to him thus,

BORI CE: 03-185-018

मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत
नय मां भगवन्साधो समुद्रमहिषीं प्रभो
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे

MN DUTT: 02-187-016

नयं मा भगवन् साधो समुद्रमहिषीं प्रियाम्
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे

M. N. Dutt: "O exalted one, O pious one, O sire, take me to the Ganga, the favourite wife of the Ocean or do what you think proper.

Corresponding verse not found in BORI CE

MN DUTT: 02-187-017

निदेशे हि मया तुभ्यं स्थातव्यमनसूयता
वृद्धिर्हि मया प्राप्ता त्वत्कृते हि मयानघ

M. N. Dutt: O sinless one, as I have grown to this size through your favour, I shall cheerfully do what you command me."

BORI CE: 03-185-019

एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः

MN DUTT: 02-187-018

एवमुक्तो मनुर्मत्स्यमनयद् भगवान् वशी
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः

M. N. Dutt: Having been thus addressed, the up-right, continent and the adorable Manu took the fish to the river Ganga and put it into its water with his own hands.

BORI CE: 03-185-020

स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्

MN DUTT: 02-187-019

स तत्र ववृधे मत्स्यः किंचित्कालमरिदम
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्

M. N. Dutt: O chastiser of foes, the fish there also began to grow for some time and then seeing Manu it spoke to him thus,

BORI CE: 03-185-021

गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो
समुद्रं नय मामाशु प्रसीद भगवन्निति

MN DUTT: 02-187-020

गङ्गायां हि न शक्नोमि बृहत्वाच्चेष्टितुं प्रभो
समुद्रं नय मामाशु प्रसीद भगवन्निति

M. N. Dutt: "O lord, I am unable to move about in the Ganga on account of my huge body. Therefore, O exalted one, take me soon to the sea.”

BORI CE: 03-185-022

उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्
समुद्रमनयत्पार्थ तत्र चैनमवासृजत्

MN DUTT: 02-187-021

उद्धृत्य गङ्गासलिलात् ततो मत्स्यं मनुः स्वयम्
समुद्रमनयत् पार्थ तत्र चैनमवासृजत्

M. N. Dutt: O son of Pritha, Manu took it out of the Ganga and carried it to the sea and put it there.

BORI CE: 03-185-023

सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै

MN DUTT: 02-187-022

सुमहानपि मत्स्यस्तु स मनोनयतस्तदा
आसीद् यथेष्टहार्यश्च स्पर्शगन्धसुखस्य वै

M. N. Dutt: Notwithstanding its huge size Manu easily carried it and its touch and smell were also pleasant to him.

BORI CE: 03-185-024

यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत्

MN DUTT: 02-187-023

यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा
तत एनमिदं वाक्यं स्पयमान इवाब्रवीत्

M. N. Dutt: When that fish was thrown into the sea by Manu, it smilingly spoke these words to Manu,

BORI CE: 03-185-025

भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम

MN DUTT: 02-187-024

भगवन् हि कृता रक्षा त्वया सर्वा विशेषतः
प्राप्तकालं तु यत् कार्यं त्वया तच्छूयतां मम

M. N. Dutt: “O exalted one, you have protected me with special care; hear what you should do in the fullness of time.

BORI CE: 03-185-026

अचिराद्भगवन्भौममिदं स्थावरजङ्गमम्
सर्वमेव महाभाग प्रलयं वै गमिष्यति

MN DUTT: 02-187-025

अचिराद् भगवन् भौममिदं स्थावरजङ्गमम्
सर्वमेव महाभाग प्रलयं वै गमिष्यति

M. N. Dutt: O exalted one, O greatly blessed one; the dissolution of all this mobile and immobile world is now near at hand.

BORI CE: 03-185-027

संप्रक्षालनकालोऽयं लोकानां समुपस्थितः
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम्

MN DUTT: 02-187-026

सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः
तस्मात् त्वां बोधयाम्यद्य यत् ते हितमनुत्तमम्

M. N. Dutt: The proper time for purging off this earth is almost come; therefore I tell you what will be good for you.

BORI CE: 03-185-028

त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति
तस्य सर्वस्य संप्राप्तः कालः परमदारुणः

MN DUTT: 02-187-027

त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति
तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः

M. N. Dutt: The terrible doom has now come to the mobile and the immobile things of the creation, those that have locomotion and those that have not.

BORI CE: 03-185-029

नौश्च कारयितव्या ते दृढा युक्तवटाकरा
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने

MN DUTT: 02-187-028

नौश्च कारयितव्या ते दृढा युक्तवटारका
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने

M. N. Dutt: You should (at once) build a strong and huge ark and furnish it with a long rope. O great Rishis, get into it with the seven Rishis.

BORI CE: 03-185-030

बीजानि चैव सर्वाणि यथोक्तानि मया पुरा
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः

MN DUTT: 02-187-029

बीजानि चैव सर्वाणि यथोक्तानि द्विजैः पुरा
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः

M. N. Dutt: Take with you all the different seeds which were enumerated in the days of yore by the twice-born Brahmanas; and you must separately and carefully preserve them.

BORI CE: 03-185-031

नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस

MN DUTT: 02-187-030

नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस

M. N. Dutt: O beloved of the Rishis, while remaining in that ark wait for me, and I shall appear to you in the shape of a homed animal. O ascetic, recognise me then.

BORI CE: 03-185-032

एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्
नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो

MN DUTT: 02-187-031

एवमेतत् त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्
ता न शक्या महत्यो वै आपस्ततु मया विना

M. N. Dutt: I now depart, you should act according to my instructions, for without my help, you cannot save yourself from the fearful flood.”

Corresponding verse not found in BORI CE

MN DUTT: 02-187-032

नाभिशक्यमिदं चापि वचनं मे त्वया विभो
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत

M. N. Dutt: He (Manu) then thus replied to that fish, "O lord, I do not doubt all that you have said. I shall do all this."

BORI CE: 03-185-033

एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्

MN DUTT: 02-187-032

नाभिशक्यमिदं चापि वचनं मे त्वया विभो
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत

MN DUTT: 02-187-033

जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह

M. N. Dutt: He (Manu) then thus replied to that fish, "O lord, I do not doubt all that you have said. I shall do all this." Giving instructions to each other, they both went away as they pleased. O great king, then Manu as told by the fish,

BORI CE: 03-185-034

ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा
नावा तु शुभया वीर महोर्मिणमरिंदम

MN DUTT: 02-187-034

बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा
नौकया शुभया वीर महोर्मिणमरिंदम

M. N. Dutt: O chastiser of foes, O hero, procured all the different seeds and set sail in an excellent vessel on the surging sea.

BORI CE: 03-185-035

चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय
शृङ्गी तत्राजगामाशु तदा भरतसत्तम

MN DUTT: 02-187-035

चिन्तयामास च मनुस्तं पृथिवीपते
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय

M. N. Dutt: O ruler of earth, O conqueror of hostile cities, he thought of that fish and that fish also, knowing his thought,

BORI CE: 03-185-036

तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम्

BORI CE: 03-185-037

वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि
मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत्

BORI CE: 03-185-038

संयतस्तेन पाशेन मत्स्यः परपुरंजय
वेगेन महता नावं प्राकर्षल्लवणाम्भसि

BORI CE: 03-185-039

स ततार तया नावा समुद्रं मनुजेश्वर
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा

BORI CE: 03-185-040

क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ
घूर्णते चपलेव स्त्री मत्ता परपुरंजय

BORI CE: 03-185-041

नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे
सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव

BORI CE: 03-185-042

एवंभूते तदा लोके संकुले भरतर्षभ
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह

BORI CE: 03-185-043

एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये

MN DUTT: 02-187-036

शृङ्गी तत्राजगामाशु तदा भरतसत्तम
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे
शृङ्गिणं तं यथोक्तेन रूपेणादिमिवोच्छ्रितम्
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि

MN DUTT: 02-187-037

मनुर्मनुजशार्दूल तस्मिन् शृङ्गे न्यवेशयत्
संयतस्तेन पाशेन मत्स्यः परपुरंजय
वेगेन महता नावं प्राकर्षल्लवणाम्भसि
स च तांस्तारयन् नावा समुद्रं मनुजेश्वर
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा
क्षोभ्यमाणा महाबातैः सा नौस्तस्मिन् महोदधौ
घूर्णते चपलेव स्त्री मत्ता परपुरंजय
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे

MN DUTT: 02-187-038

सर्वमाम्भसमेवासीत् खं द्योश्च नरपुङ्गव
एवंभूते तदा लोके संकुले भरतर्षभ

MN DUTT: 02-187-039

अदृश्यन्तर्षयः सप्त मनुर्मत्स्यस्तथैव च
एवं बहून् वर्षगणांस्तां नावं सोऽथ मत्स्यकः
चकर्षातन्द्रितो राजंस्तस्मिन् सलिलसंचये
ततो हिमवतः शृङ्ग यत् परं भरतर्षभ
तत्राकर्षत् ततो नावं स मत्स्यः कुरुनन्दन
अथाब्रवीत् तदा मत्स्यस्तानृषीन् प्रहसन् शनैः

M. N. Dutt: O best of the Bharata race, appeared there with horns in its head. O foremost of men, seeing in the ocean that fish with the horn emerging like a rock (as he was told before, he (Manu) threw the noose (made by the rope) on the head of that fish, O foremost of men, O conqueror of hostile cities, fattened by the noose, the fish towed the ark with great force over the salt water. O best of men, it dragged him in that vessel in the roaring and bellowing sea. Tossed by the tempest on the great ocean, the vessel reeled about like a drunken harlot. O conqueror of hostile cities, neither land nor the four cardinal points of the horizon could be then distinguished. O foremost of men, there was water everywhere; the water covered the heaven and the sky. O best of the Bharata race, when the world was thus flooded, None but Manu, the seven Rishis and the fish could be seen. O king, for many years it diligently dragged the boat on the flood. Then, O descendant of Kuru, O best of the Bharata race, it then dragged the ark to the peak of the Himalayas. Then that fish smilingly spoke thus to those Rishis.

BORI CE: 03-185-044

ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-185-045

ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम्

BORI CE: 03-185-046

सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा

BORI CE: 03-185-047

तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ

MN DUTT: 02-187-039

अदृश्यन्तर्षयः सप्त मनुर्मत्स्यस्तथैव च
एवं बहून् वर्षगणांस्तां नावं सोऽथ मत्स्यकः
चकर्षातन्द्रितो राजंस्तस्मिन् सलिलसंचये
ततो हिमवतः शृङ्ग यत् परं भरतर्षभ
तत्राकर्षत् ततो नावं स मत्स्यः कुरुनन्दन
अथाब्रवीत् तदा मत्स्यस्तानृषीन् प्रहसन् शनैः

MN DUTT: 02-187-040

अस्मिन् हिमवतः शृङ्गे नावं बध्नीत मा चिरम्
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ

MN DUTT: 02-187-041

नौमत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्

MN DUTT: 02-187-042

ख्यातमद्यापि कौन्तेय तद् विद्धि भरतर्षभ
अथाब्रवीदनिमिषस्तानृषीन् सहितस्तदा

M. N. Dutt: None but Manu, the seven Rishis and the fish could be seen. O king, for many years it diligently dragged the boat on the flood. Then, O descendant of Kuru, O best of the Bharata race, it then dragged the ark to the peak of the Himalayas. Then that fish smilingly spoke thus to those Rishis. "Without delay bind the ark to peak of the Himalayas." O best of the Bharata race, they soon tied the vessel there. On the Himalayan peakon hearing the words of the fish. Since that day that great Himalayan peak is called Naukabandhana. And is celebrated as such up to date. O son of Kunti, know this. Then that fish thus spoke to those Rishis assembled together,

BORI CE: 03-185-048

अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात्

MN DUTT: 02-187-043

अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात्

M. N. Dutt: “I am the Lord of creatures, Brahma; none is greater than myself. In ihe form of a fish I have saved you from this fear.

BORI CE: 03-185-049

मनुना च प्रजाः सर्वाः सदेवासुरमानवाः
स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति

MN DUTT: 02-187-044

मनुना च प्रजाः सर्वाः सदेवासुरमानुषाः
इष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति

M. N. Dutt: Manu will create all beings, gods Asuras and men and all those who have power of locomotion and who have not.

BORI CE: 03-185-050

तपसा चातितीव्रेण प्रतिभास्य भविष्यति
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति

MN DUTT: 02-187-045

तपया चापि तीव्रण प्रतिभास्य भविष्यति
मत्प्रसादात् प्रजासर्गे न च मोहं गमिष्यति

M. N. Dutt: By practising severe asceticism, he will acquire this power. With my blessings, illusion will have no power over him."

BORI CE: 03-185-051

इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः

MN DUTT: 02-187-046

इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः
इष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्

M. N. Dutt: Having said this, the fish disappeared in a moment. Vaivasvata Manu also became esirous of creating the creatures.

BORI CE: 03-185-052

तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ

MN DUTT: 02-187-047

प्रमूढोऽभूत् प्रजासर्गे तपस्तेपे महत् ततः
तपसा महता युक्तः सोऽथ उरष्टुं प्रचक्रमे
सर्वाः प्रजा मनुः साक्षाद् यथावद् भरतर्षभ
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्

M. N. Dutt: In this work of creation, illusion overtook him: he therefore performed great asceticism, Having obtained ascetic success, O best of the Bharata race, Manu again took up the work of creation in proper and exact order. I have thus narrated to you the old story called the Legend of the Fish.

BORI CE: 03-185-053

इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्
आख्यानमिदमाख्यातं सर्वपापहरं मया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-185-054

य इदं शृणुयान्नित्यं मनोश्चरितमादितः
स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः

MN DUTT: 02-187-048

आख्यानमिदमाख्यातं सर्वपापहरं मया
य इदं शृणुयान्नित्यं मनोश्चरितमादितः
स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः

M. N. Dutt: He who every day hears this old history of Manu obtains all happiness and all other objects of desires and goes to heaven.

Home | About | Back to Book 03 Contents | ← Chapter 184 | Chapter 186 →