Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 196

BORI CE: 03-196-001

वैशंपायन उवाच
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्
पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम्

MN DUTT: 02-205-001

वैशम्पायन उवाच ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्
पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्विदम्

M. N. Dutt: Vaishampayana said : O best of the Bharata race, thereupon king Yudhishthira asked the most enlightened Markandeya a question that is too difficult to be understood.

BORI CE: 03-196-002

श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम्
कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः

MN DUTT: 02-205-002

श्रोतुमिच्छामि भगवन् स्त्रीणां माहात्म्यमुत्तमम्
कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः

M. N. Dutt: O you that are possessed of great energy, I desire to listen to the best account of a woman's greatness, O Brahmanas, you relate to me in detail the principles of pure morality.

BORI CE: 03-196-003

प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च

MN DUTT: 02-205-003

प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च

M. N. Dutt: O Brahmanical sages, O foremost of men, the sun, the moon, the earth and the fire look like the deities in their embodied forms.

BORI CE: 03-196-004

पिता माता च भगवन्गाव एव च सत्तम
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन

MN DUTT: 02-205-004

पिता माता च भगवन् गुरुरेव च सत्तम्
यच्चान्यद् देवविहितं तच्चापि भृगुनन्दन

M. N. Dutt: O holy one, O excellent one, O descendant of the Bhrigu race, the father, the mother and the preceptor-these and others, as ordained by the celestials, also appear as deities.

BORI CE: 03-196-005

मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे

MN DUTT: 02-205-005

मान्या हि गुरवः सर्वे एकपत्न्यस्तथा स्त्रियः
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे

M. N. Dutt: All venerable persons are to be respected, as also the women who are devoted to one husband. The service, that chaste women offer to their husbands, seems to me to be very difficult.

BORI CE: 03-196-006

पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः

MN DUTT: 02-205-006

पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो
निरुद्ध्य चेन्द्रियग्रामं मनः संरुध्य चानघ
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः
भगवन् दुष्करं त्वेतत् प्रतिभाति मम प्रभो
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विजा स्त्रीणां धर्मात् सुघोराद्धि नान्यं पश्यामि दुष्करम्

M. N. Dutt: O lord, it behoves you to relate to us the excellency of chaste women, who, O blameless one, putting a check upon all their senses and even restraining their minds, always think their husbands as gods. O holy one, O lord, O Brahmana, the worship that sons offer to their fathers and mothers and also what wives render to their husbands, appears to me be fraught with difficulty. In fact, I do not find anything more difficult than the duties of chaste women (to their husbands).

BORI CE: 03-196-007

भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो
मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-196-008

स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्
साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः
दुष्करं बत कुर्वन्ति पितरो मातरश्च वै

MN DUTT: 02-205-007

साध्वाचाराः स्त्रियो ब्रह्मन् यत् कुर्वन्ति सदाऽऽदृताः
दुष्करं खलु कुर्वन्ति पितरं मातरं च वै

M. N. Dutt: O Brahmanas, what the wives of good behaviours perform carefully ſin respect to their husbands) and also what the sons do to their father and mother, are indeed, highly difficult.

BORI CE: 03-196-009

एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत
कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः
नार्यः कालेन संभूय किमद्भुततरं ततः

MN DUTT: 02-205-008

एकपल्यश्च या नार्यो याश्च सत्यं वदन्त्युत
कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः

M. N. Dutt: To those women who are attached to one lord; and those who speak the truth; and those who conceive in their womb a child for full ten months;

Corresponding verse not found in BORI CE

MN DUTT: 02-205-009

नार्यः कालेन सम्भूय किमद्भुततरं ततः
संशयं परमं प्राप्य वेदनामतुलामपि

M. N. Dutt: And to those women also who in due time are subject to great troubles and suffer extraordinary pains, what is more wonderful than these?

BORI CE: 03-196-010

संशयं परमं प्राप्य वेदनामतुलामपि
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो
पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम

MN DUTT: 02-205-010

प्रजायन्ते सुतान् नार्यो दुःखेन महता विभो
पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव

M. N. Dutt: O worshipful one, women give birth to their children with great pain to themselves; and, O foremost of the Brahmanas they bring them up with great affection.

BORI CE: 03-196-011

ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्

MN DUTT: 02-205-011

याश्च क्रूरेषु सत्त्वेषु वर्तमाना जुगुप्सिताः
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्

M. N. Dutt: That the persons, who are desirous of doing evils to others and who are always engaged in cruel deeds, discharge their duties, is, in my opinion, highly difficult.

BORI CE: 03-196-012

क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज
धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना

MN DUTT: 02-205-012

क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज
धर्मः सुदुर्लभो विप्र नृशंसेन महात्मनाम्

M. N. Dutt: O twice-born one, relate to me the detailed account of the virtue of the Kshatriya race. O Brahmana, the acquisition of virtue becomes very difficult for the lofty-minded ones, for they have to perform certain cruel deeds (in obedience to their racial duties).

BORI CE: 03-196-013

एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत

MN DUTT: 02-205-013

एतदिच्छामि भगवन् प्रश्नं प्रश्नविदां वर
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत

M. N. Dutt: O worshipful one, O you that do know answer to all questions, I desire to listen to the answers that you will relate; for, O foremost of the Bhrigu race, O you of excellent vows, I always worship you.

BORI CE: 03-196-014

मार्कण्डेय उवाच
हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम्
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे

MN DUTT: 02-205-014

मार्कण्डेय उवाच हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम्
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे

M. N. Dutt: Markandeya said : O the best of the Bharata race, I will relate to you in detail the whole history of your question, although it is too difficult to state; you listen to me, as I tell you.

BORI CE: 03-196-015

मातरं सदृशीं तात पितॄनन्ये च मन्यते
दुष्करं कुरुते माता विवर्धयति या प्रजाः

MN DUTT: 02-205-015

मातृस्तु गौरवादन्ये पितृनन्ये तु मेनिरे
दुष्करं कुरुते माता विवर्धयति या प्रजाः

M. N. Dutt: Some consider the mother to be superior and some again consider the father as such. The mother, however, performs the most difficult thing; for she propagates the species.

BORI CE: 03-196-016

तपसा देवतेज्याभिर्वन्दनेन तितिक्षया
अभिचारैरुपायैश्च ईहन्ते पितरः सुतान्

MN DUTT: 02-205-016

तपसा देवतेज्याभिवन्दनेन तितिक्षया
सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान्

M. N. Dutt: The fathers, too, by observing severe asceticism, by the adorations of the celestials and by chanting their praises, by undergoing the rigour of heat and cold, by repeating incantations and also by other expedients desire to possess children.

BORI CE: 03-196-017

एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम्
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति

MN DUTT: 02-205-017

एवं कृच्छ्रेण महता पुत्र प्राप्य सुदुर्लभम्
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति

M. N. Dutt: O hero, thus having obtained a child after having recourse to these painful expedients, a child which is difficult of attainment, they always think what the child would do in the future.

BORI CE: 03-196-018

आशंसते च पुत्रेषु पिता माता च भारत
यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च

MN DUTT: 02-205-018

आशंसते हि पुत्रेषु पिता माता च भारत
यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च

M. N. Dutt: O descendant of the Bharata race, both the father and the mother aspire that the son is possessed of fame and celebration, wealth and subjects, as also virtue.

BORI CE: 03-196-019

तयोराशां तु सफलां यः करोति स धर्मवित्
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः

MN DUTT: 02-205-019

तयोराशां तु सफलां यः करोति स धर्मवित्
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यशः
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः

M. N. Dutt: O best of kings, the son who satisfies these aspirations of the parents, is considered to be virtuous. The son, whose father and mother are always satisfied with him, establishes everlasting reputation and virtue both in this world and the next.

BORI CE: 03-196-020

नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम्
या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते

MN DUTT: 02-205-020

नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम्
या तु भर्तरि शुश्रूषा तया सवर्गं जयत्युता

M. N. Dutt: She needs no sacrifices, nor she is required to perform Shraddha or to observe abstinence. When the wife offers all her services to her husband. In fact, thereby he alone obtains heaven.

BORI CE: 03-196-021

एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर
प्रतिव्रतानां नियतं धर्मं चावहितः शृणु

MN DUTT: 02-205-021

एतत् प्रकरणं राजन्नधिकृत्य युधिष्ठिर
पतिव्रतानां नियतं धर्मं चावहितः शृणु

M. N. Dutt: O king, O Yudhishthira, remembering this fact, listen to the virtue of chaste women with as much attention as possible.

Home | About | Back to Book 03 Contents | ← Chapter 195 | Chapter 197 →