Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 195

BORI CE: 03-195-001

मार्कण्डेय उवाच
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः
स तपोऽतप्यत महन्महावीर्यपराक्रमः

MN DUTT: 02-204-001

मार्कण्डेय उवाच धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः
स तपोऽतप्यत महन्महावीर्यपराक्रमः

M. N. Dutt: Markandeya said : great monarch, they (Madhu and Kaitabha) had a son, Dhundhu by name, who was most illustrious and possessed of immense power and energy; and who also observed severe asceticism.

BORI CE: 03-195-002

अतिष्ठदेकपादेन कृशो धमनिसंततः
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो

MN DUTT: 02-204-002

अतिष्ठदेकपादेन कृशो धमनिसंततः
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्

M. N. Dutt: He remained for a time, standing on one leg; and became lean as the skeleton. Much pleased Brahmana granted him a boon, which he asked of the Lord in the following way:

BORI CE: 03-195-003

देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्
अवध्योऽहं भवेयं वै वर एष वृतो मया

MN DUTT: 02-204-003

देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्
अवध्योऽहं भवेयं च वर एष वृतो मया

M. N. Dutt: "Such a boon is asked by me, as will render me incapable of being killed by either the celestials, the Danavas the Yakshas or by the snakes, Gandharvas or Rakshasas.'

BORI CE: 03-195-004

एवं भवतु गच्छेति तमुवाच पितामहः
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह

MN DUTT: 02-204-004

एवं भवतु गच्छेति तमुवाच पितामहः
स एवमुक्तस्तत्पादौ मूर्धा स्पृश्य जगाम ह

M. N. Dutt: The grandsire answered him, saying, "So be it and do you go away". Having been thus addressed, he touched his feet by his head and went away.

BORI CE: 03-195-005

स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः
अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत्

MN DUTT: 02-204-005

स तु धुन्धुर्वरं लब्वा महावीर्यपराक्रमः
अनुस्मरन् पितृवधं दुतं विष्णुमुपागमत्

M. N. Dutt: The most courageous and energetic Dhundhu, too, speedily advanced to Vishnu, after gaining this boon and also recollecting the murder of his father (by that god). at

BORI CE: 03-195-006

स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः
बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम्

MN DUTT: 02-204-006

स तु देवान् सगन्धर्वान् जित्वा धुन्धुरमर्षणः
बबाध सर्वानसकृद् विष्णुं देवांश्च वै भृशम्

M. N. Dutt: The unconquerable Dhundhu first defeated all the celestials as well as the Gandharvas; and then he began to cruelly oppress the other celestials with Vishnu at their head.

BORI CE: 03-195-007

समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ
बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो

MN DUTT: 02-204-007

समुद्रे बालुकापूर्णे उज्जालक इति स्मृते
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ
बाधते स्म परं शक्त्या तमुत्तकाश्रमं विभो
अन्तर्भूमिगतस्तत्र बालुकान्तर्हितस्तथा

M. N. Dutt: O foremost of the Bharata race, that wickedminded one came to a country where there was an ocean of sands, known by the name of Ujjalaka. O illustrious one, he, lying in an under-ground cave excavated in the bed of sands, greatly harassed the asylum of Uttanka.

BORI CE: 03-195-008

अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-204-008

मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः
शेते लोकविनाशाय तपोबलमुपाश्रितः

M. N. Dutt: The fearfully powerful son of Madhu and Kaitabha, Dhundhu, laid himself there (in that cave), performing severe religious austerities, with a view to destroy the three worlds.

BORI CE: 03-195-009

शेते लोकविनाशाय तपोबलसमाश्रितः
उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः

MN DUTT: 02-204-008

मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः
शेते लोकविनाशाय तपोबलमुपाश्रितः

MN DUTT: 02-204-009

उत्तङ्कस्याश्रमाभ्याशे निःश्वसन् पावकार्चिषः
एतस्मिन्नेव काले तु राजा सबलवाहनः
उत्तङ्कविप्रसहितः : कुवलाश्वो महीपतिः
पुत्रैः सह महीपालः प्रययौ भरतर्षभ

M. N. Dutt: The fearfully powerful son of Madhu and Kaitabha, Dhundhu, laid himself there (in that cave), performing severe religious austerities, with a view to destroy the three worlds. While, at this time, he was taking his breath, resting very close to the asylum of the Uttanka, who was like the fire in effulgence, then O ruler of the earth, O foremost of the Bharata race, the great king Kuvalashva departed to that country with the Brahmanas, Uttanka and all his sons.

BORI CE: 03-195-010

एतस्मिन्नेव काले तु सभृत्यबलवाहनः
कुवलाश्वो नरपतिरन्वितो बलशालिनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-195-011

सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-204-010

सहस्ररेकविंशत्या पुत्राणामरिमर्दनः
कुवलाश्वो नरपतिरन्वितो बलशालिनाम्

M. N. Dutt: The repressor of enemies, the ruler of men, Kuvalashva was accompanied by the most powerful sons, who were twenty-one thousand in number.

BORI CE: 03-195-012

तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया

MN DUTT: 02-204-011

तमाविशत् ततो विष्णुर्भगवांस्तेजसा प्रभुः
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया

M. N. Dutt: Thereupon at the injunction of Uttanka, the omnipotent Lord Vishnu, imparted to him his own energy, with the object of doing good to the three worlds.

BORI CE: 03-195-013

तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति

MN DUTT: 02-204-012

तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति

M. N. Dutt: When the haughty one was gone away, a loud noise was heard in the heaven, uttering the words-'this invincible hero will this day be the slayer of Dhundhu.'

BORI CE: 03-195-014

दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्
देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः

MN DUTT: 02-204-013

दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्यवारयन्
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः

M. N. Dutt: The celestials showered heaven-grown flowers upon him from the sky; as also the divine kettle-drums played spontaneously without cessation.

BORI CE: 03-195-015

शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः

MN DUTT: 02-204-014

शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः
विपांसुलां महीं कुर्वन् ववर्ष च सुरेश्वरः

M. N. Dutt: While that intelligent one was proceeding onwards, cool breezes began to blow and showers were poured forth by the chief of the gods, making the earth free from dusts.

BORI CE: 03-195-016

अन्तरिक्षे विमानानि देवतानां युधिष्ठिर
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः

MN DUTT: 02-204-015

अन्तरिक्षे विमानादि देवतानां युधिष्ठिर
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः

M. N. Dutt: O Yudhishthira, the cars of the gods were seen on the sky just when the great Asura, Dhundhu, was below the heaven.

BORI CE: 03-195-017

कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः
देवगन्धर्वसहिताः समवैक्षन्महर्षयः

MN DUTT: 02-204-016

कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः
देवगन्धर्वसहिताः समवैक्षन् महर्षयः

M. N. Dutt: Propelled by curiosity the celestials with the Gandharvas, as well as the great sages, beheld from heaven the combat between Kuvalashva and Dhundhu.

BORI CE: 03-195-018

नारायणेन कौरव्य तेजसाप्यायितस्तदा
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम्

MN DUTT: 02-204-017

नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम्
अर्णवं खानयामास कुवलाश्वो महीपतिः

M. N. Dutt: O son of the Kuru race, thereupon that ruler of men, supplied with the energy of Narayana went speedily in all directions with all of his sons. Kuvalashva, excavated that sea of sands.

BORI CE: 03-195-019

अर्णवं खानयामास कुवलाश्वो महीपतिः
कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-204-018

कुवलाश्वस्य पुत्रैश्च तस्मिन् वै बालुकार्णवे
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः

M. N. Dutt: While the sons of Kuvalashva were digging that sea, they found out, after seven days, the greatly powerful Dhundhu.

BORI CE: 03-195-020

सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत्
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ

MN DUTT: 02-204-019

आसीद् घोरं वपुस्तस्य बालुकान्तर्हितं महत्
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ

M. N. Dutt: O foremost of the Bharata race, the monstrous body of that hero lay in the interior of those sands and shone as the sun in splendour.

BORI CE: 03-195-021

ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम्
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः

MN DUTT: 02-204-020

ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्
सुप्तोऽभूद् राजशार्दूल कालानलसमद्युतिः

M. N. Dutt: Thereupon O great monarch, Dhundhu lay asleep, occupying the whole of the western point of the horizon; and he looked effulgent like the all-destroying fire.

BORI CE: 03-195-022

कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि
पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः

MN DUTT: 02-204-021

कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि
पट्टिशैः परियैः प्रासैः खङ्गैच विमलैः शितैः
स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः
क्रुद्धश्चाभक्षयत् तेषां शस्त्राणि विविधानि च

M. N. Dutt: Then the ruler of the earth, and entirely surrounded as he was by all the sons of Kuvalashva. He was also assaulted with the sharp arrows, the maces and clubs, as well as with the axes, iron spikes, shafts and sharp and bright swords. Having been thus wounded, the greatly powerful one rose up in anger; and swallowed up all the various sorts of weapons in great excitement.

BORI CE: 03-195-023

स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-195-024

आस्याद्वमन्पावकं स संवर्तकसमं तदा
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा

MN DUTT: 02-204-022

आस्याद् वमन् पावकं स संवर्तकसम तदा
तान् सर्वान् नृपतेः पुत्रानदहत् स्वेन तेजसा

M. N. Dutt: Thereupon he vomited from his mouth the fire, that was like the Samvartaka (appearing at the end of the Yoga); and he burnt the sons of the king by these his own flames.

BORI CE: 03-195-025

मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत्

MN DUTT: 02-204-023

मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः
सगरस्यात्मजान् क्रुद्धस्तदद्भुतमिवाभवत्

M. N. Dutt: Surrounding the three worlds with the fire emitted from his mouth, the wrathful one seemed in a moment to be a miracle like Lord Kapila of old, who consumed the sons of Sagara (by the fire of his wrath).

BORI CE: 03-195-026

तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्
आससाद महातेजाः कुवलाश्वो महीपतिः

MN DUTT: 02-204-024

तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्
आससाद महातेजाः कुवलाश्वो महीपतिः

M. N. Dutt: O foremost of the Bharata race, after the sons were thus consumed by the fire of wrath, the ruler of earth, Kuvalashva, endued with great energy, approached that high-souled one (Asura) who, now awake, was like a second Kumbhakarna.

BORI CE: 03-195-027

तस्य वारि महाराज सुस्राव बहु देहतः
तदापीयत तत्तेजो राजा वारिमयं नृप
योगी योगेन वह्निं च शमयामास वारिणा

MN DUTT: 02-204-025

तस्य वारि महाराज सुस्राव बहु देहतः
तदापीय ततस्तेजो राजा वारिमयं नृप
योगी योगेन वछि च शमयामास वारिणा

M. N. Dutt: O great king, a current of water flowed copiously from the body of the monarch, who now extinguished those flames, O king, by that stream of water endued with the Yuga prowess, he extinguished the fire by the stream of water flowing from his body.

BORI CE: 03-195-028

ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम्
ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै

BORI CE: 03-195-029

सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्
सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः

MN DUTT: 02-204-026

ब्रह्मास्त्रेण च राजेन्द्र दैत्यं क्रूरपराक्रमम्
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्
सुरशत्रुममित्रघ्नं त्रैलोक्येश इवापरः

MN DUTT: 02-204-027

धुन्धोर्वधात् तदा राजा कुवलाश्वो महामनाः
धुन्धुमार इति ख्यातो नाम्नाप्रतिरथोऽभवत्

M. N. Dutt: O best of kings he then repressed the evilspirited Daitya by the weapon, called Brahma, with the object of benefiting the three words. O best of the Bharata race, thus having been repressed by that weapon the great Asura, who was the enemy of the gods, as well as the chastiser of all foes, the sage-like king, Kuvalashva became a second chief of the three worlds. And from that day the lofty-minded king Kuvalashva became known by the name of Dhundhumara and was thought to be unconquerable on account of his slaying Dhundhu.

BORI CE: 03-195-030

प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा
अतीव मुदितो राजन्निदं वचनमब्रवीत्

MN DUTT: 02-204-028

प्रीतैश्च त्रिदशैः सर्वैमहर्षिसहितैस्तदा
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा
अतीव मुदितो राजन्निदं वचनमब्रवीत्

M. N. Dutt: Thereupon all the celestials as well as the great sages became highly gratified with him. Having been solicited by them to take a boon from them, he folded his hands and bowed down to them; and, O king, being highly delighted, he addressed them, saying,

BORI CE: 03-195-031

दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च
धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः

MN DUTT: 02-204-029

दद्यां वित्तं द्विजावयेभ्यः शत्रूणां चापि दुर्जयः
सख्यं च विष्णुना मे स्याद् भूतेष्वद्रोह एव च

M. N. Dutt: 'Grant me the boon that I may give wealth to the best of the Brahmanas and that I may be unconquerable in respect to all enemies; and I may have friendship with Vishnu; and that I may not entertain any animosity against any body.

BORI CE: 03-195-032

तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः
ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता

BORI CE: 03-195-033

सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम्
देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे

BORI CE: 03-195-034

तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन्
दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्

MN DUTT: 02-204-030

धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः
ऋषिभिश्च सगन्धर्वैरुक्तङ्केन च धीमता
सम्भाष्य चैनं विविधैराशीर्वादैस्ततो नृप

MN DUTT: 02-204-031

देवा महर्षयश्चापि स्वानि स्थानानि भेजिरे
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन्

MN DUTT: 02-204-032

दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत
तेभ्यः परम्परा राजनिक्ष्वाकूणां महात्मनाम्
वंशस्य सुमहाभाग राज्ञाममिततेजसाम्

M. N. Dutt: That I may have heart always turned towards virtue; and also that I may have an everlasting abode in heaven.' Thereupon the celestials, with the sages and Gandharvas, as also with the intelligent 'Uttanka, highly gratified, said to the king "So be it," O monarch, then they also saluted him with various other blessings. The celestials as well as the great sages departed to their respective residences. O Yudhishthira, then the king (Kuvalashva) had still three son left. O descendant of the Bharata race, they (the sons) were called Dridhashva, Kapilashva and Chandrashva, from whom, O king, has sprung the line of greatly powerful kings belonging to that most illustrious race of Ikshyaku.

BORI CE: 03-195-035

एवं स निहतस्तेन कुवलाश्वेन सत्तम
धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः

MN DUTT: 02-204-033

एवं स निहतस्तेन कुवलाश्वेन सत्तम
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः
कुवलाश्वश्च नृपतिधुन्धुमार इति स्मृतः

M. N. Dutt: O blessed one, O the most excellent, thus was slain by Kuvalashva. The great Daitya, Dhundhu, the son of Madhu and Kaitabha. The king Kuvalashva, too, came to be known by the name of Dhundhumara.

BORI CE: 03-195-036

कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः
नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-195-037

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा

MN DUTT: 02-204-034

नाम्ना च गुणसंयुक्तस्तदाप्रभृति सोऽभवत्
एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा

M. N. Dutt: By his assuming this appellation, he really became, from that time forward, one of innumerable virtues. Now I have related to you the whole account, which you asked me. By this act of his (Kuvalashva's) the story of Dhundhu's death has become famous.

BORI CE: 03-195-038

इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः

BORI CE: 03-195-039

आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु
न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः

MN DUTT: 02-204-035

इदं तु पुण्यमाख्यानं विष्णो:समनुकीर्तनम्
शृणुयाद् यः स धर्मात्मा पुत्रवांश्च भवेन्नरः
आयुष्मान् भूतिमांश्चैव श्रुत्वा भवति पर्वसु
न च व्याधिभयं किंचित् प्राप्नोति विगतज्वरः

M. N. Dutt: For it has been associated with the glory of Vishnu. The person, who listens to this history becomes virtuous; and also father of children; and listening to it on the holy days, he becomes blessed with longevity and good fortune. Becoming delivered from all diseases, he even gets no fear of indisposition.

Home | About | Back to Book 03 Contents | ← Chapter 194 | Chapter 196 →