Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 201

BORI CE: 03-201-001

मार्कण्डेय उवाच
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप

MN DUTT: 02-210-001

मार्कण्डेय उवाच एवमुक्तस्तु विप्रेण धमव्याधो युधिष्ठिर
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप

M. N. Dutt: Markandeya said : O Yudhishthira, O ruler of men, hear what the virtuous fowler said to that Brahmana when he was thus asked by him.

BORI CE: 03-201-002

व्याध उवाच
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम

MN DUTT: 02-210-002

व्याध उवाच विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते
तत् प्राप्य कामं भजते क्रोधं च द्विजसत्तम

M. N. Dutt: The Fowler said : O foremost of Brahmanas, men's minds are first bent towards acquiring knowledge. When that is acquired, they indulge in their desires and anger.

BORI CE: 03-201-003

ततस्तदर्थं यतते कर्म चारभते महत्
इष्टानां रूपगन्धानामभ्यासं च निषेवते

MN DUTT: 02-210-003

ततस्तदर्थं यतते कर्म चारभते महत्
इष्टानां रूपगन्धानामभ्यासं च निषेवते

M. N. Dutt: For that end, they labour and perform great works and indulge in their much desired pleasures of beauty, of flavour.

BORI CE: 03-201-004

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्

MN DUTT: 02-210-004

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्

M. N. Dutt: Then follows attachment, then follows envy, then avarice and then illusion (extinction of all spiritual light).

BORI CE: 03-201-005

तस्य लोभाभिभूतस्य रागद्वेषहतस्य च
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च

MN DUTT: 02-210-005

ततो लोभाभिभूतस्य रागद्वेषहतस्य च
न धर्मे जायते बुद्धिर्व्याजाद् धर्मं करोति च

M. N. Dutt: When men are thus influenced by avarice, envy and attachment, their understanding does not lean towards virtue; and they then practise the very mockery of virtue.

BORI CE: 03-201-006

व्याजेन चरते धर्ममर्थं व्याजेन रोचते
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति

MN DUTT: 02-210-006

व्याजेन चरते धर्ममर्थ व्याजेन रोचते
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम
तत्रैव रमते बुद्धिस्तत: पापं चिकीर्षति
सुहद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम

M. N. Dutt: O foremost of Brahmanas, practising virtue with hypocracy, they remain satisfied in acquiring wealth by dishonourable means. And with the wealth thus acquired, their intelligence becomes attached to the evil ways; they were then filled with the desire to commit sins. O foremost of Brahmanas, when their friends and the learned men remonstrate.

BORI CE: 03-201-007

सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम
उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-210-007

उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम्
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः

M. N. Dutt: They are ready with various answers which are neither sound nor convincing. From their attachment for evil ways, they are guilty of threefold sins.

BORI CE: 03-201-008

अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः
पापं चिन्तयते चापि ब्रवीति च करोति च

BORI CE: 03-201-009

तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः

MN DUTT: 02-210-007

उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम्
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः

MN DUTT: 02-210-008

पापं चिन्तयते चैव ब्रवीति च करोति च
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः

MN DUTT: 02-210-009

एकशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः
स तेन दुःखमाप्नोति परत्र च विपद्यते

M. N. Dutt: They are ready with various answers which are neither sound nor convincing. From their attachment for evil ways, they are guilty of threefold sins. They commit sin in thought, in word and also in action. Addicted to evil ways, all their good qualities are destroyed. These men of evil deeds form friendship with men of similar character and therefore as its result, they suffer misery in this world as well as in the next.

BORI CE: 03-201-010

स तेनासुखमाप्नोति परत्र च विहन्यते
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-201-011

यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते

MN DUTT: 02-210-010

पापात्मा भवति ह्येवं धर्मलाभं तु मे तु में शृणु
यस्त्वेतान् प्रज्ञया दोषान् पूर्वमेवानुपश्यति
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते
तस्य साधुसमारम्भाद् बुद्धिर्धर्मेषु राजते

M. N. Dutt: All sinful men are of this nature. Now hear about the virtuous man. He discerns evils by means of his spiritual sight. He is able to discriminate between happiness and misery. He is full of respectful attention to men of virtue; and by practising virtues, his mind becomes inclined to virtue.

BORI CE: 03-201-012

ब्राह्मण उवाच
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे

MN DUTT: 02-210-011

ब्राह्मण उवाच ब्रवीषि सूनृतं धर्म्य यस्य वक्ता न विद्यते
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे

M. N. Dutt: The Brahmana said : You have given a true exposition of virtue which none else is able to do. Your spiritual power is great and you appear to me to be a great Rishi.

BORI CE: 03-201-013

व्याध उवाच
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा

MN DUTT: 02-210-012

व्याध उवाच ब्राह्मणा वै महाभागाः पितरोऽचभुजः सदा
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा

M. N. Dutt: The Fowler said: are The greatly powerful Brahmanas worshipped with the same honours as our ancestors. They are before others always propitiated with offerings of food. Wisemen in this world do what is pleasing to them with all their heart.

BORI CE: 03-201-014

यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे

MN DUTT: 02-210-013

यत् तेषां च प्रियं तत् ते वक्ष्यामि द्विजसत्तम
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मी विद्यां निबोध मे

M. N. Dutt: O foremost of Brahmanas, after having bowed down to Brahmanas as a class I shall now tell you what is pleasing to them. Learn now the Brahma Philosophy,

BORI CE: 03-201-015

इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत्

MN DUTT: 02-210-014

जगत् सर्वमजय्यं चापि सर्वशः
महाभूतात्मकं ब्रह्म नातः परतरं भवेत्

M. N. Dutt: This whole universe, which is unconquerable and which abounds in great elements, is Brahma (himself). There is nothing high than this.

BORI CE: 03-201-016

महाभूतानि खं वायुरग्निरापस्तथा च भूः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः

MN DUTT: 02-210-015

महाभूतानि खं वायुरग्निरापस्तथा च भूः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तहगुणाः

M. N. Dutt: Earth, air, water and sky are the great elements. Form, flavour, sound, touch and taste are their characteristic properties.

BORI CE: 03-201-017

तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु

MN DUTT: 02-210-016

तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु

M. N. Dutt: These latter also have their (own peculiar) properties correlated to each other. Of the three qualities they are characterised by each in order of priority.

BORI CE: 03-201-018

षष्ठस्तु चेतना नाम मन इत्यभिधीयते
सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम्

MN DUTT: 02-210-017

षष्ठस्तु चेतना नाम मन इत्यभिधीयते
सप्तमी तु भवेद् बुद्धिरहंकारस्ततः परम्

M. N. Dutt: The sixth property is consciousness which is called mind. The seventh is intelligence and then follows Egoism,

BORI CE: 03-201-019

इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-201-020

सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः
एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि

MN DUTT: 02-210-018

इन्द्रियाणि च पञ्चात्मा रजः सत्त्वं तमस्तथा
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः
एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

M. N. Dutt: Then are the five senses, then the soul, then the moral qualities, called, Sattva, Raja and Tama. These seventeen are said to be the unknown or incomprehensible qualities. I have told you all this, what else do you wish to know?

Home | About | Back to Book 03 Contents | ← Chapter 200 | Chapter 202 →