Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 202

BORI CE: 03-202-001

मार्कण्डेय उवाच
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम्

MN DUTT: 02-211-001

मार्कण्डेय उवाच एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत
कथामकथयद् भूयो मनसः प्रीतिवधनीम्

M. N. Dutt: Markandeya said : O descendant of Bharata, having been thus addressed by that Brahmana, the virtuous fowler again began to speak (on things) so pleasing to the mind.

BORI CE: 03-202-002

ब्राह्मण
महाभूतानि यान्याहुः पञ्च धर्मविदां वर
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद

MN DUTT: 02-211-002

ब्राह्मण उवाच महाभूतानि यान्याहुः पञ्च धर्मभृतां वर
एकैकस्य गुणान् सम्यक् पञ्चानामपि मे वद

M. N. Dutt: The Brahmana said : O foremost of all virtuous men, it is said that there are five great elements. Will you describe to me in detail the properties of those five (elements)?

BORI CE: 03-202-003

व्याध उवाच
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्

MN DUTT: 02-211-003

व्याध उवाच भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्

M. N. Dutt: The Fowler said: The earth, water, fire, air and sky, all have properties enter-lapping each other. I shall describe them to you.

BORI CE: 03-202-004

भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः

MN DUTT: 02-211-004

भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः

M. N. Dutt: O Brahmana, the earth has five qualities, water four, fire three and the air and the sky together three.

BORI CE: 03-202-005

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः

MN DUTT: 02-211-005

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तरा

M. N. Dutt: Sound, touch, form, flavour and taste, these five qualities belong to earth.

BORI CE: 03-202-006

शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत

MN DUTT: 02-211-006

शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम
अपामेते गुणा ब्रह्मन् कीर्तितास्तव सुव्रत

M. N. Dutt: O foremost of Brahmanas, O twice-borm one, O vow-observing Rishi, sound, touch, form and taste have been described to you as the properties of water.

BORI CE: 03-202-007

शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः
शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च

MN DUTT: 02-211-007

शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु

M. N. Dutt: Sound, touch and form are the three properties of fire; sound and touch are the two properties of the air; and sound is the property of the sky.

BORI CE: 03-202-008

एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः
अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज

MN DUTT: 02-211-008

एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः

M. N. Dutt: O Brahmana, these fifteen fifteen properties inherent in five elements, exist in all substances of which this universe is composed.

BORI CE: 03-202-009

यदा तु विषमीभावमाचरन्ति चराचराः
तदा देही देहमन्यं व्यतिरोहति कालतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-211-009

अन्योन्यं नातिवर्तन्ते सम्यक् च भवति द्विजा यदा तु विषमं भावमाचरन्ति चराचराः
तदा देही देहमन्यं व्यतिरोहति कालतः
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः

M. N. Dutt: O Brahmana, they are not opposed to one another; they exist in proper combination. When this universe is thrown into a state of chaos then every corporeal being in proper time assumes another body. It perishes also in due order.

BORI CE: 03-202-010

आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम्

BORI CE: 03-202-011

इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम्
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

MN DUTT: 02-211-009

अन्योन्यं नातिवर्तन्ते सम्यक् च भवति द्विजा यदा तु विषमं भावमाचरन्ति चराचराः
तदा देही देहमन्यं व्यतिरोहति कालतः
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः

MN DUTT: 02-211-010

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
यैरावृतमिदं सर्वं जगत् स्थावरजङ्गमम्
इन्द्रियैः सृज्यते यद् यत् तत् तद् व्यक्तमिति स्मृतम्
तदव्यक्तमिति ज्ञेयं लिङ्गचाह्यमतीन्द्रियम्

M. N. Dutt: O Brahmana, they are not opposed to one another; they exist in proper combination. When this universe is thrown into a state of chaos then every corporeal being in proper time assumes another body. It perishes also in due order. There (everlastingly) exist the five elementary substances of which all the mobile and immobile world is composed. Whatever is perceptible by the senses is called Vyakta (manifest) and whatever is not perceptible by the senses is called Avyakta (not manifest).

BORI CE: 03-202-012

यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु
इन्द्रियाणि यदा देही धारयन्निह तप्यते

BORI CE: 03-202-013

लोके विततमात्मानं लोकं चात्मनि पश्यति
परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति

MN DUTT: 02-211-011

यथास्वं चाहकाण्येषां शब्दादीनामिमानि तु
इन्द्रियाणि यदा देही धारयन्निव तप्यते
लोके विततमात्मानं लोकं चात्मनि पश्यति
परावरज्ञो यः शक्तः स तु भूतानि पश्यति

M. N. Dutt: When a person engages in Tapa after having duly subdued his senses which have their own proper objective play in the external conditions of sound, form, then he sees that his own spirit pervades the whole universe and the universe is also reflected in him.

BORI CE: 03-202-014

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते

BORI CE: 03-202-015

ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम्
लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते

BORI CE: 03-202-016

अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्
अनौपम्यममूर्तं च भगवानाह बुद्धिमान्
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि

MN DUTT: 02-211-012

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते
अज्ञानमूलं तं क्लेशमतिवृत्तस्य पौरुषम्
लोकवृत्तिप्रकाशेन ज्ञानमार्गेण गम्यते
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्
अनौपम्यममूर्तं च भगवानाह बुद्धिमान्

MN DUTT: 02-211-013

तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा

M. N. Dutt: He who is bound to the bonds of his previous Karma, although learned in the highest spiritual wisdom, is cognizant only of his own soul's objective existence, but the person whose soul is never affected by the objective conditions around is never subject to ills, owing to its absorption in the primal spirit of Brahma. When a person has overcome illusion, his manly virtues consisting the essence of spiritual wisdom turn to spiritual enlightenment which illuminates the intelligence of all beings. Such a being is called by the omnipotent, the intelligent one who is without beginning and without end, selfexistence, immutable, incorporeal and incomparable. O Brahmana, what you have enquired of me is the result of self-discipline. This selfdiscipline can only be acquired by subduing the senses. It can not be acquired by any other means.

BORI CE: 03-202-017

इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ
निगृहीतविसृष्टानि स्वर्गाय नरकाय च

MN DUTT: 02-211-014

इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ
निगृहीतविसृष्टानि स्वर्गाय नरकाय च

M. N. Dutt: Heaven and hell both are dependent on our senses. When subdued, they lead us to heaven and when indulged in, they lead us to hell.

BORI CE: 03-202-018

एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च

MN DUTT: 02-211-015

एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च

M. N. Dutt: This subjugation of the senses is the highest means of attaining spiritual advancement; it is also at the root of all our spiritual degradation.

BORI CE: 03-202-019

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्
संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते

MN DUTT: 02-211-016

इन्द्रियाणां प्रसङ्केन दोषमार्छन्त्यसंशयम
संनियम्य तु तान्येव ततः सिद्धिं समाप्नुयात्

M. N. Dutt: By indulging in them, a person contracts vices and by bringing them under control, he attains salvation.

BORI CE: 03-202-020

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः

MN DUTT: 02-211-017

घण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः

M. N. Dutt: The self-controlled man who acquires over his six senses is never tainted with win; and consequently evil has no power over him.

BORI CE: 03-202-021

रथः शरीरं पुरुषस्य दृष्ट;मात्मा नियन्तेन्द्रियाण्याहुरश्वान्
तैरप्रमत्तः कुशली सदश्वै;र्दान्तैः सुखं याति रथीव धीरः

MN DUTT: 02-211-018

मात्मा नियन्तेन्द्रियाण्याहुरश्वान्
र्दान्तः सुखं याति रथीव धीरः

M. N. Dutt: Man's body has been compared with a chariot, his soul with a charioteer and his senses with the horses. A skillful man drives about without confusion, like an able charioteer with well-broken horses.

BORI CE: 03-202-022

षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम्
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः

MN DUTT: 02-211-019

षण्णामात्मनि युक्तानामिन्द्रियाणां प्रमाथिनाम्
यो धीरो धारयेद् रश्मीन् स स्यात् परमसारथिः

M. N. Dutt: That man is an excellent driver who knows how to patiently wield the reins of these and horses, namely the six senses inherent in our nature.

BORI CE: 03-202-023

इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम्

MN DUTT: 02-211-020

इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम्

M. N. Dutt: When our senses become ungovernable like horses on the road, we must patiently rein them in, for with patience we are sure to get the better of them.

BORI CE: 03-202-024

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते
तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि

MN DUTT: 02-211-021

इन्द्रियाणां विचरतां यन्मनोऽनु विधीयते
तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि

M. N. Dutt: When man's mind is overpowered by any one of these senses running wild, he loses his reason and becomes like a ship tossed by the tempest in the sea.

BORI CE: 03-202-025

येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्

MN DUTT: 02-211-022

येषु विप्रतिपद्यन्ते षट्सु मोहात् फलागमम्
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्

M. N. Dutt: Men are deceived by illusion in hoping to reap the fruit of those six things the effects of which are studied by persons of spiritual insight who thereby reap the fruits of their clear perception.

Home | About | Back to Book 03 Contents | ← Chapter 201 | Chapter 203 →