Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 203

BORI CE: 03-203-001

मार्कण्डेय उवाच
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः

MN DUTT: 02-212-001

मार्कण्डेय उवाच एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः

M. N. Dutt: Markandeya said : O descendant of Bharata, when the fowler expounded these abstruse points, the Brahmana with great attention asked about other subtle points.

BORI CE: 03-203-002

ब्राह्मण उवाच
सत्त्वस्य रजसश्चैव तमसश्च यथातथम्
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः

MN DUTT: 02-212-002

ब्राह्मण उवाच सत्त्वस्य रजसश्चैव तमसश्च यथातथम्
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः

M. N. Dutt: The Brahmana said: Truly describe to me who duly now ask you tne respective virtues of the three qualities, namely Sattva, Raja and Tama.

BORI CE: 03-203-003

व्याध उवाच
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
एषां गुणान्पृथक्त्वेन निबोध गदतो मम

MN DUTT: 02-212-003

व्याध उवाच हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
एषां गुणान् पृथक्त्वेन निबोध गदतो मम

M. N. Dutt: I shall tell you what you ask me. I shall separately describe to you their respective virtues. Listen to them.

BORI CE: 03-203-004

मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते

MN DUTT: 02-212-004

मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते

M. N. Dutt: Tama is characterised by illusion, Raja incites men to action, Sattva is of great splendour and therefore it is called the greatest of them all.

BORI CE: 03-203-005

अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः

MN DUTT: 02-212-005

अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः
दुर्हषीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः

M. N. Dutt: He who is greatly under the influence of spiritual ignorance, who is foolish, senseless and given to (day) dreaming, who is idle, unenergetic, full of anger and haughtiness, is said to be under the influence of Tama.

BORI CE: 03-203-006

प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः

MN DUTT: 02-212-006

प्रवृत्तवाक्यो मन्त्री च यो नरावयोऽनसूयकः
विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः

M. N. Dutt: O Brahmana Rishi, that excellent man who is agreeable in speech, thoughtful, free from envy, industrious in action from an eager desire to reap its fruits and of warm temperament, is said to be under the influence of Raja.

BORI CE: 03-203-007

प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः

MN DUTT: 02-212-007

प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः
अक्रोधनो नरो धीमान् दान्तश्चैव स सात्त्विकः

M. N. Dutt: He who is resolute, patient, not subject to anger, free from malice and is not skillful in action from want of a selfish desire to reap its fruits and who is wise and forbearing, is said to be under the influence of Sattva.

BORI CE: 03-203-008

सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते

BORI CE: 03-203-009

वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत्

BORI CE: 03-203-010

ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम्
न चास्य संयमो नाम क्वचिद्भवति कश्चन

MN DUTT: 02-212-008

सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते
वैराग्यस्य च रूपं तु पूर्वमेव प्रवर्तते
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत्
ततोऽस्य सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम्
न चास्य संशयो नाम क्वचिद् भवति कश्चन

M. N. Dutt: When a man endued with Sattva quality is influenced by worldliness he suffers misery but he hates worldliness when he realises its full significance. Then a feeling of indifference to worldly affairs begins to influence him. And then his pride decreases and uprightness becomes more prominent. His conflicting moral sentiments are reconciled and then selfrestraint in any matter (for him) becomes unnecessary.

BORI CE: 03-203-011

शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च

BORI CE: 03-203-012

आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि

MN DUTT: 02-212-009

शूद्रयोनौ हि जातस्य सहगुणानुपतिष्ठतः
वैश्यत्वं लभते ब्रह्मन् क्षत्रियत्वं तथैव च
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि

M. N. Dutt: O Brahmana, a man may be born as a Shudra but if he is endued with good qualities, he may attain to the state of a Vaishya. Similarly that of a Kshatriya and if he is steadfast in rectitude he may even become a Brahmana. I have described to you all these virtues, what else do you wish to learn.

BORI CE: 03-203-013

ब्राह्मण उवाच
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः

MN DUTT: 02-213-001

ब्राह्मण उवाच पार्थिव धातुमासाद्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः

M. N. Dutt: The Brahmana said: How is it that the (vital) fire in combination with the earthly elements (matter) becomes the corporeal (living creatures)? And how does the (vital) air (the breath) according to the nature of its seat excites to action (the corporeal living creatures)?

BORI CE: 03-203-014

मार्कण्डेय उवाच
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
व्याधः स कथयामास ब्राह्मणाय महात्मने

MN DUTT: 02-213-002

मार्कण्डेय उवाच प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
व्याधस्तु कथयामास ब्राह्मणाय महात्मने

M. N. Dutt: Markandeya said : O Yudhishthira, this question being put to the fowler by the Brahmana, the fowler thus replied to that high-souled Brahmana.

BORI CE: 03-203-015

व्याध उवाच
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम्

MN DUTT: 02-213-003

व्याध उवाच मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते

M. N. Dutt: The Fowler said: The vital spirit manifesting itself it seat the consciousness causes the action of the corporeal frame. The soul being present in both of these acts.

Corresponding verse not found in BORI CE

MN DUTT: 02-213-004

भूतं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्
श्रेष्ठं तदेव भूतानां ब्रह्मयोनिमुपास्महे

M. N. Dutt: The past, the present and the future are inseparably associated with the soul. It is the highest of the possessions of all creatures. It is the essence of Supreme Spirit and we adore it.

BORI CE: 03-203-016

श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
मनो बुद्धिरहंकारो भूतानां विषयश्च सः

MN DUTT: 02-213-005

स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
महान् बुद्धिरहङ्कारो भूतानां विषयश्च सः

M. N. Dutt: It is the animating principle of all creatures, it is the eternal Purusha. It is great, it is the intelligence and it is the Ego, it is the seat of all elements.

BORI CE: 03-203-017

एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः

MN DUTT: 02-213-006

एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः

M. N. Dutt: Thus while seated here (in the corporeal form), it is sustained in all its external or internal relations by the subtle eternal air called Prana and afterwards each creature goes its own way by the action of another subtle air called Samana.

BORI CE: 03-203-018

बस्तिमूले गुदे चैव पावकः समुपाश्रितः
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते

MN DUTT: 02-213-007

बस्तिमूलं गुदं चैव पावकं समुपाश्रितः
वहन् मूत्रं पूरीषं वाप्यपान: परिवर्तते

M. N. Dutt: This (Samana) transforming itself to Apana air and supported by the head of the stomach carries the refuge matter of the body, such as urine to the kidneys and intestines.

BORI CE: 03-203-019

प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते
उदान इति तं प्राहुरध्यात्मविदुषो जनाः

MN DUTT: 02-213-008

प्रयत्ने कर्मणि बले स एष त्रिषु वर्तते
उदानमिति तं प्राहुरध्यात्मविदुषो जनाः

M. N. Dutt: It is present in the three elements of actions, exertion and power and then in that state is called Udana by men learned in the physical science.

BORI CE: 03-203-020

संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते

MN DUTT: 02-213-009

संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते

M. N. Dutt: When it manifests itself by its presence at all the junction points of the system, it is known by the name of Vyana.

BORI CE: 03-203-021

धातुष्वग्निस्तु विततः स तु वायुसमीरितः
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति

MN DUTT: 02-213-010

धातुष्वग्निस्तु विततः स तु वायुसमीरितः
रसान् धातूंश्च दोषांश्च वर्तयन् परिधावति

M. N. Dutt: The internal heat is diffused over all the tissues of our system and supported by these kinds of air, it transforms our food and the tissues and the humours of our system.

BORI CE: 03-203-022

प्राणानां संनिपातात्तु संनिपातः प्रजायते
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्

MN DUTT: 02-213-011

प्राणानां संनिपातात् तु संनिपातः प्रजायते
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्

M. N. Dutt: By the coalition of Prana and other airs, a reaction ensues and the heat generated thereby is known as the internal heat of the human system which causes digestion of food.

BORI CE: 03-203-023

अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः

MN DUTT: 02-213-012

समानोदानयोर्मध्ये प्राणापानौ समाहितौ
समर्थितस्त्वधिष्ठानं सम्यक् पचति पावकः

M. N. Dutt: The Prana and the Apana airs are interposed within the Samana and the Udana airs. The heat generated by their coalition causes the growth of the body.

BORI CE: 03-203-024

तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्

BORI CE: 03-203-025

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्

BORI CE: 03-203-026

पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः

MN DUTT: 02-213-013

अस्यापि पायुपयन्तस्तथा स्याद् गुदसंज्ञितः
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
पक्काशयस्त्वधो नाभ्यामूर्ध्वमामाशयः स्थितः
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः

M. N. Dutt: That portion of its seat extending to as far as the rectum, is called Apana and from that, arteries arise in the five airs Prana. Prana acted on by the heat, strikes against the extremity of Apana region and then recoiling, it reacts on the heat. Above the navel is the region of undigest food and below it, the region of digestion. Prana and all other airs of the system are seated in the navel.

BORI CE: 03-203-027

प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः

MN DUTT: 02-213-014

प्रवृत्ता हृदयात् सर्वे तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः

M. N. Dutt: The arteries issuing from the heart run upwards and downwards and also in oblique directions, they carry the best essence of our food and are acted upon by the ten Prana airs.

BORI CE: 03-203-028

योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु

MN DUTT: 02-213-015

योगिनामेष मार्गस्तु येन गच्छन्ति तत् परम्
जितक्लमाः समा धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु

M. N. Dutt: This is the way, by which go to the highest state, the Yogis who have overcome all difficulties who are patient and self-controlled and who have their souls seated in their brains. The Prana and Apana are thus present in all creatures.

BORI CE: 03-203-029

एकादशविकारात्मा कलासंभारसंभृतः
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम्

BORI CE: 03-203-030

तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं योगजितात्मकम्

BORI CE: 03-203-031

देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम्

BORI CE: 03-203-032

जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम्

MN DUTT: 02-213-016

एकादशविकारात्मा कलासम्भारसम्भृतः
मूर्तिमन्तं हि तं विद्धि नित्यं योगजितात्मकम्
तस्मिन् यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं योगजितात्मकम्
देवो यः संस्थितस्तस्मिन्नबिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं योगजितात्मकम्
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकम्

M. N. Dutt: Know that the soul is embodied in the corporeal disguise, in the eleven alloteopus conditions (of the animal system) and that though eternal, its normal state is apparently modified by its accompaniments even like the fire purified in its pan, eternal yet with its course altered by its surroundings; and that the divine thing which is kindred with the body is related to the latter in the same way as a drop of water to sleek surface of a lotus leaf on which it rolls; know that Sattva Raja and Tama are the attributes of all life. Life is the attribute of spirit and spirit again is the attribute of the Supreme Soul.

BORI CE: 03-203-033

सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त

MN DUTT: 02-213-017

अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति प्राक्लपयद् यो भुवनानि सप्त

M. N. Dutt: Inert and insensible matter is the seat of the living principle which is active in itself and induces activity in others. That by which the seven worlds are incited to action is called the most high by men of high spiritual insight.

BORI CE: 03-203-034

एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः

MN DUTT: 02-213-018

एवं सर्वेषु भूतेषु भूतात्मा सम्प्रकाशते
दृश्यते त्वङ्घयया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः

M. N. Dutt: Thus in all these elements the eternal spirit does not show itself, but is perceived by the learned in spiritual science by reason of their high and keen perception.

BORI CE: 03-203-035

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते

MN DUTT: 02-213-019

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमानन्त्यमश्नुते

M. N. Dutt: A pure-minded man, by purifying his heart, is able to destroy the good and evil effects of his actions and obtains eternal bliss by the enlightenment of his inner spirit.

BORI CE: 03-203-036

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः

MN DUTT: 02-213-020

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते वा यथा दीपो दीप्येत् कुशलदीपितः

M. N. Dutt: This state of peace and purification of heart is likened to the state of a person who, in a cheerful state of mind, sleeps soundly or to the brilliance of a lamp trimmed by a skillful hand.

BORI CE: 03-203-037

पूर्वरात्रे परे चैव युञ्जानः सततं मनः
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि

BORI CE: 03-203-038

प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते

MN DUTT: 02-213-021

पूर्वरात्रे परे चैव युञ्जानः सततं मनः
लध्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते

M. N. Dutt: Such a pure-minded man living on frugal diet perceives the supreme spirit reflected in his own mind and by practising concentration of mind in the evening and early in the morning sees the Supreme Spirit which has no attributes, in the light of his heart, shining like a dazzling lamp and thus he obtains salvation.

BORI CE: 03-203-039

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं यज्ञानां तपो वै संक्रमो मतः

MN DUTT: 02-213-022

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः एतत् पवित्रं लोकानां तपो वै संक्रमो मतः

M. N. Dutt: Avarice and anger must be subdued by all means, for this constitutes the most sacred virtue that people can practice. It is considered to be the means by which men cross over to the other side of this sea of misery and pair.

BORI CE: 03-203-040

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः

MN DUTT: 02-213-023

नित्यं क्रोधात् तपो रक्षेद् धर्म रक्षेच्च मत्सरात्
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः

M. N. Dutt: A man must preserve his virtue, being overcome by anger, his righteousness by pride, his learning by vanity and his soul by illusion.

BORI CE: 03-203-041

आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम्

MN DUTT: 02-213-024

आनृशंस्यं परो धर्मः क्षमा च परम बलम्
आत्मज्ञानं परं ज्ञानं सत्यं व्रतपरं व्रतम्

M. N. Dutt: Leniency is the best of virtues and forbearance is the best of the powers; the knowledge of the spirit is the best of all knowledge and truthfulness is the best of religious vows.

BORI CE: 03-203-042

सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम्

MN DUTT: 02-213-025

सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्
यद् भूतहितमत्यन्तं तद् वै सत्यं परं मतम्

M. N. Dutt: To tell the truth is good and the knowledge of truth also is good, but what conduces to the greatest good of all creatures is known as the highest truth.

BORI CE: 03-203-043

यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्

MN DUTT: 02-213-026

यस्य सर्वे समारम्भा निराशीर्बन्धनाः सदा
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्

M. N. Dutt: He whose actions are performed not with the object of securing any reward or blessing, who has sacrificed all to the requirements of his renunciation is a real Sanyasi and is really wise.

BORI CE: 03-203-044

यतो न गुरुरप्येनं च्यावयेदुपपादयन्
तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम्

MN DUTT: 02-213-027

यतो न गुरुरप्येनं श्रावयेदुपपादयेत्
तं विद्याद् ब्रह्मणो योगं वियोग योगसंज्ञितम्

M. N. Dutt: Communion with Brahma cannot be taught to us even by our spiritual preceptor; he can only give us a clue to the mystery; renunciation of things of the material world is called Yoga.

BORI CE: 03-203-045

न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्

MN DUTT: 02-213-028

न हिंस्यात् सर्वभूतानि मैत्रायगणतश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्

M. N. Dutt: We must not do harm to any creature and must live in amity with all. In this our present existence we must not avenge ourselves on any creature.

BORI CE: 03-203-046

आकिंचन्यं सुसंतोषो निराशित्वमचापलम्
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्

MN DUTT: 02-213-029

आकिञ्चन्यं सुसंतोषो निराशित्वमचापलम्
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्

M. N. Dutt: Self-abnegation, peace of mind, renunciation of hope and equanimity, these are the ways by which spiritual enlightenment can always be secured. The knowledge of self is the best of all knowledge.

BORI CE: 03-203-047

परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च

MN DUTT: 02-213-030

परिग्रहं परित्यज्य भवेद् बुद्ध्या यतव्रतः
अशोकं स्थानमाश्रित्य निश्चलं प्रेत्य चेह च

M. N. Dutt: It this world as well as in the next, renouncing all worldly desires and assuming a stolid indifference, in which all suffering is at rest, people should fulfill their religious duties with the aid of their intelligence.

BORI CE: 03-203-048

तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

MN DUTT: 02-213-031

तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

M. N. Dutt: The Rishi who desires to obtain salvation which is very difficult to obtain, must always perform austerities, must be forbearing, selfcontrolled and must give up that longing fondness which binds him to the things of the earth.

BORI CE: 03-203-049

गुणागुणमनासङ्गमेककार्यमनन्तरम्
एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम्

BORI CE: 03-203-050

परित्यजति यो दुःखं सुखं चाप्युभयं नरः
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति

MN DUTT: 02-213-032

गुणागुणमनासङ्गमेककार्यमनन्तरम्
एतत् तद् ब्रह्मणो वृत्तमाहुरेकपदं सुखम्
परित्यजति यो दुःखं सुखं चाप्युभयं नरः
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति

M. N. Dutt: The attributes that are perceptible in us become non-attributes in Him. He is not bound by anything. He is perceptible only by the expansion and development of our spiritual vision. As soon as the illusion of ignorance is dispelled, this supreme and unalloyed bliss is obtained. By foregoing the objects of both pleasure and pain and by renouncing the feeling which binds him to the things of the earth, one attains to Brahma.

BORI CE: 03-203-051

यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

MN DUTT: 02-213-033

यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम
एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

M. N. Dutt: O excellent Brahmana, I have told you in brief all that I have heard. What else do you desire to hear.

Home | About | Back to Book 03 Contents | ← Chapter 202 | Chapter 204 →