Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 204

BORI CE: 03-204-001

मार्कण्डेय उवाच
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह

MN DUTT: 02-214-001

मार्कण्डेय उवाच एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह

M. N. Dutt: Markandeya said : O Yudhishthira, when all this about the mystery of salvation was told to the Brahmana, he was highly pleased. He then thus spoke to the virtuous Fowler.

BORI CE: 03-204-002

न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्
न तेऽस्त्यविदितं किंचिद्धर्मेष्विह हि दृश्यते

MN DUTT: 02-214-002

न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्
न तेऽस्त्यविदितं किंचिद् धर्मेष्विह हि दृश्यते

M. N. Dutt: The Brahmanas said: All this that you have told me is rational. It appears that there is nothing in connection with the mysteries of religion which you do not know.

BORI CE: 03-204-003

व्याध उवाच
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव

MN DUTT: 02-214-003

व्याध उवाच प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव

M. N. Dutt: The Fowler said: O foremost of Brahmanas, chief of the twice-born, behold with your own eyes all the virtues that I possess and by reason of which I have attained to this success (blissful state).

BORI CE: 03-204-004

उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे

MN DUTT: 02-214-004

उत्तिष्ठ भगवन् क्षिप्रं प्रविश्याभ्यन्तरं गृहम्
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे

M. N. Dutt: O exalted one, arise, soon enter this inner apartment. O virtuous one, you should see (first) my father and my mother.

BORI CE: 03-204-005

मार्कण्डेय उवाच
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्
सौधं हृद्यं चतुःशालमतीव च मनोहरम्

MN DUTT: 02-214-005

मार्कण्डेय उवाच इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्
सौधं हृद्यं चतुःशालमतीव च मनोरमम्
देवतागृहसंकाशं दैवतैश्च सुपूजितम्
शयनासनसम्बाधं गन्धैश्च परमैयुतम्

M. N. Dutt: Markandeya said : Having been thus addressed, he went in and saw a magnificent and charming house, divided in suits of rooms, resembling the abode of the celestials adorned by the gods. It was furnished with seats and beds and filled with excellent perfumes.

BORI CE: 03-204-006

देवतागृहसंकाशं दैवतैश्च सुपूजितम्
शयनासनसंबाधं गन्धैश्च परमैर्युतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-204-007

तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ
कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत्

MN DUTT: 02-214-006

तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ
कृताहारौ तु संतुष्टावुपविष्टौ वरासने
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत्

M. N. Dutt: His adorable parents, after their meal, were comfortably seated there on excellent seats, with white robes on. Seeing them the Fowler prostrated himself before them with his head at their feet.

BORI CE: 03-204-008

वृद्धावूचतुः
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि
सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ

MN DUTT: 02-214-007

वृद्धावूचतुः उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि

M. N. Dutt: The Aged ones said: O virtuous one, arise, arise, may virtue protect you. We are much pleased with your virtue. Be blessed with a long life,

Corresponding verse not found in BORI CE

MN DUTT: 02-214-008

गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ

M. N. Dutt: And with knowledge, high intelligence and fulfillment of your desires. O son, you are good and dutiful son, we are always taken care by you.

BORI CE: 03-204-009

न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः

MN DUTT: 02-214-009

न तेऽन्यद् दैवतं किंचिद् दैवतेष्वपि वर्तते
प्रयतत्वाद् द्विजातीनां दमेनासि समन्वितः

M. N. Dutt: There is not even among the celestials such a one as to deserve worship from you. By always subduing your senses you have acquired the self-control of the twice born.

BORI CE: 03-204-010

पितुः पितामहा ये च तथैव प्रपितामहाः
प्रीतास्ते सततं पुत्र दमेनावां च पूजया

MN DUTT: 02-214-010

पितुः पितामहा ये च तथैव प्रपितामहाः
प्रीतास्ते सततं पुत्र दमेनावां च पूजया

M. N. Dutt: Your father, grand-father and great grandfathers are, O son, always pleased with you, for your (great) self-control and for your reverence for us.

BORI CE: 03-204-011

मनसा कर्मणा वाचा शुश्रूषा नैव हीयते
न चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव

MN DUTT: 02-214-011

मनसा कर्मणा वाचा शुश्रूषा नैव हीयते
न चान्या हि तथा बुद्धिदृश्यते साम्प्रतं तव

M. N. Dutt: In thought, in word or in action, your attention to us never flags and it appears, even at present, that you have no other thought in your mind.

BORI CE: 03-204-012

जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक

MN DUTT: 02-214-012

जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक

M. N. Dutt: O son, as the son of Jamadagni, Rama tried to serve his old parents, so have you done to please us, nay you have done more.

BORI CE: 03-204-013

मार्कण्डेय उवाच
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा

MN DUTT: 02-214-013

ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा

M. N. Dutt: Then the virtuous Fowler introduced the Brahmana to his parents; they received him with the usual salutation of welcome.

BORI CE: 03-204-014

प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे
अनामयं च वां कच्चित्सदैवेह शरीरयोः

MN DUTT: 02-214-014

प्रतिपूज्य च तां पूजां द्विजः पप्रच्छ तावुभौ
सुपुत्राभ्यां सभृत्याभ्यां कच्चिद् वां कुशलं गृहे
अनामयं च वां कच्चित् सदैवेह शरीरयोः

M. N. Dutt: The Brahmana accepting their welcome, enquired if they with their children and servants were well and if they were always enjoying good health.

BORI CE: 03-204-015

वृद्धावूचतुः
कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह

MN DUTT: 02-214-015

वृद्धावूचतुः कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः
कच्चित् त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निति

M. N. Dutt: The aged ones said : O Brahmana, we are all well in our home with all our servants. O exalted, one, have you come here without any difficulty?

BORI CE: 03-204-016

मार्कण्डेय उवाच
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत्

MN DUTT: 02-214-016

मार्कण्डेय उवाच बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः
धर्मव्याधो निरीक्ष्याथ ततस्तं वाक्यमब्रवीत्

M. N. Dutt: Markandeya said : The Brahmana replied in gladness by saying, “Yes, I am not face any difficulty". Then the virtuous Fowler thus spoke to the Brahmana.

BORI CE: 03-204-017

पिता माता च भगवन्नेतौ मे दैवतं परम्
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम्

MN DUTT: 02-214-017

व्याध उवाच पिता माता च भगवन्नेतौ मदैवतं परम्
यद् दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम्

M. N. Dutt: The Fowler said: O exalted one, these my father and mother are the idols I worship with whatever adoration due to the gods.

BORI CE: 03-204-018

त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः
संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम

MN DUTT: 02-214-018

त्रयस्त्रिंशद् यथा देवाः सर्वे शक्रपुरोगमाः
सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम

M. N. Dutt: Thirty three million gods with Indra at their head, are worshipped by all men, so are these aged parents of mine worshipped by me.

BORI CE: 03-204-019

उपहारानाहरन्तो देवतानां यथा द्विजाः
कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः

MN DUTT: 02-214-019

उपाहारनाहरन्तो देवतानां यथा द्विजाः
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः

M. N. Dutt: As the Brahmanas try to procure offerings for their gods, so do I, with diligence for these two (my aged parents).

BORI CE: 03-204-020

एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्
एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज

MN DUTT: 02-214-020

एतौ मे परमं ब्रह्मन् पिता माता च दैवतम्
एतौ पुष्पैः फलै रस्स्तोषयामि सदा द्विज

M. N. Dutt: O Brahmana, these my father and mother are my supreme gods. O twice-born one, I always try to gratify them with the offering of fruits, flowers and gems.

BORI CE: 03-204-021

एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज

MN DUTT: 02-214-021

एतावेवाग्नयो मह्यं यान् वदन्ति मनीषिणः
यज्ञा वेदाच चत्वारः सर्वमेतौ मम द्विज

M. N. Dutt: To me they are like the three sacred fires mentioned by the learned. O Brahmana, they are to me as the sacrifices in the four Vedas.

BORI CE: 03-204-022

एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम्

MN DUTT: 02-214-022

एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः
सपुत्रदारः सुश्रूषां नित्यमेव करोम्यहम्

M. N. Dutt: My five vital airs, my wife, children and friends are all for them. With my wife and my children, I always serve them.

BORI CE: 03-204-023

स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये
आहारं संप्रयच्छामि स्वयं च द्विजसत्तम

MN DUTT: 02-214-023

स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये
आहारं च प्रयच्छामि स्वयं च द्विजसत्तम

M. N. Dutt: O foremost of Brahmanas, with my own hands I assist them in bathing; I also wash their feet, I give them food.

BORI CE: 03-204-024

अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन्
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्

MN DUTT: 02-214-024

अनुकूलं तथा वच्मि विप्रियं परिवर्जये
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्

M. N. Dutt: I speak to them only what is agreeable, avoiding all that is unpleasant and disagreeable. I even do that which is not virtuous, to please them.

BORI CE: 03-204-025

धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम्

BORI CE: 03-204-026

पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः
पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम

BORI CE: 03-204-027

एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः
गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः

MN DUTT: 02-214-025

धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम्
पञ्चैव गुरवो ब्रह्मन् पुरुषस्य बुभूषतः
पिता माताग्निरात्मा च गुस्च द्विजसत्तम
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः
गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः

M. N. Dutt: O foremost of the twice-born, O Brahmanas, I am always diligent in always waiting upon them. The parents, the sacred, fire, the soul, the preceptor, these five. O foremost of Brahmanas deserve the highest worship from a person who seeks prosperity. By properly serving them, one acquires the merit of perpetually keeping up the sacred fires. It is the eternal and invariable duty of all who lead domestic life.

Home | About | Back to Book 03 Contents | ← Chapter 203 | Chapter 205 →