Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 205

BORI CE: 03-205-001

मार्कण्डेय उवाच
गुरू निवेद्य विप्राय तौ मातापितरावुभौ
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्

MN DUTT: 02-215-001

मार्कण्डेय उवाच गुरुं निवेद्य विप्राय तौ मातापितरावुभौ
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्

M. N. Dutt: Markandeya said : Having introduced both of his parents to that Brahmanas as his highest Gurus that virtuousminded fowler again thus spoke to the Brahmana.

BORI CE: 03-205-002

प्रवृत्तचक्षुर्जातोऽस्मि संपश्य तपसो बलम्
यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति

BORI CE: 03-205-003

पतिशुश्रूषपरया दान्तया सत्यशीलया
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति

MN DUTT: 02-215-002

प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम्
यदर्थमुक्तोऽसि तया गच्छ त्वं मिथिलामिति
पतिशुश्रूषपरया दान्तया सत्यशीलया
मिथिलायां वसेद् व्याधः स ते धर्मान् प्रवक्ष्यति

M. N. Dutt: The Fowler said: Behold the power of my this virtue by which iny spiritual vision has extended. For this reason you were told by that self-controlled and truthful and chaste lady, 'Go to Mithila, there lives a Fowler who will explain to you the mysteries of religion.'

BORI CE: 03-205-004

ब्राह्मण उवाच
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः

MN DUTT: 02-215-003

ब्राह्मण उवाच पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रता संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः

M. N. Dutt: The Brahmana said: O virtuous and vow-observing man, thinking of what that truthful, well-behaved and chaste lady told me, I am of opinion, that you really possess very high qualities.

BORI CE: 03-205-005

व्याध उवाच
यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो
दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः

MN DUTT: 02-215-004

व्याध उवाच यत् तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो
दृष्टमेव तया सम्यगेकपल्या न संशयः

M. N. Dutt: The Fowler said: O foremost of Brahmanas, O Lord, what that chaste lady told you about me, was certainly said with full knowledge of the facts.

BORI CE: 03-205-006

त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज

MN DUTT: 02-215-005

त्वदनुग्रहबुद्ध्या तु विप्रेतद् दर्शितं मया
वाक्यं च शृणु मे तात यत् ते वक्ष्ये हितं द्विज

M. N. Dutt: O sire, I have explained to you all this as a matter of favour. O Brahmana, hear what will be good for you.

BORI CE: 03-205-007

त्वया विनिकृता माता पिता च द्विजसत्तम
अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम्

MN DUTT: 02-215-006

त्वया विनिकृता माता पिता च द्विजसत्तम
अनिसृष्टोऽसि निष्क्रान्तो गृहात् ताभ्यामनिन्दित

M. N. Dutt: O foremost of Brahmanas, O faultless one, you have wronged your father and mother, for you have left home for learning the Vedas without their permission.

Corresponding verse not found in BORI CE

MN DUTT: 02-215-007

वेदोच्चारणकार्यार्थमयुक्तं तत् त्वया कृतम्
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ

M. N. Dutt: You have not properly acted in this matter, for your ascetic and aged parents have become completely blind from grief at your loss.

BORI CE: 03-205-008

तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ
तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान्

MN DUTT: 02-215-007

वेदोच्चारणकार्यार्थमयुक्तं तत् त्वया कृतम्
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ

MN DUTT: 02-215-008

तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम्
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा

M. N. Dutt: You have not properly acted in this matter, for your ascetic and aged parents have become completely blind from grief at your loss. Go back to please them. May this virtue never forsake you. You are an ascetic, you are high-souled; you are always devoted to your religion,

BORI CE: 03-205-009

तपस्वी त्वं महात्मा च धर्मे च निरतः सदा
सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-205-010

श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम्

MN DUTT: 02-215-009

सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय
श्रद्दधस्व मम ब्रह्मन् नान्यथा कर्तुमर्हसि
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम्

M. N. Dutt: But all has become in vain, therefore soon go back to console your parents. Have regard for my words and do not act in any other way. I tell you what is good for you, O Brahmana return even today.

BORI CE: 03-205-011

ब्राह्मण उवाच
यदेतदुक्तं भवता सर्वं सत्यमसंशयम्
प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित

MN DUTT: 02-215-010

ब्राह्मण उवाच यदेतदुक्तं भवथा सर्वं सत्यमसंशयम्
प्रीतोऽस्मि तव भद्रं ते धर्माचारगुणान्वित

M. N. Dutt: The Brahmana said: man of virtuous practices, what you have said is certainly true. Be blessed, I am much pleased with you.

BORI CE: 03-205-012

व्याध उवाच
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः

BORI CE: 03-205-013

अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम्
अतः परमहं धर्मं नान्यं पश्यामि कंचन

MN DUTT: 02-215-011

व्याध उवाच दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः
पुराणं शाश्वतं दिव्यं दुष्प्राप्यमकृतात्मभिः
मातापित्रोः सकाशं हि गत्वा त्वं द्विजसत्तम
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम्
अतः परमहं धर्मं नान्यं पश्यामि कंचन

M. N. Dutt: The Fowler said: O foremost of Brahmanas, as you assiduously practise these divine, ancient and eternal virtues which are so difficult to be acquired even by pure-minded men, you seem to be a divine being. Return soon to the side of your parents and be quick and diligent in honouring your father and mother, for I do not know, if there is any virtue higher than this.

BORI CE: 03-205-014

ब्राह्मण उवाच
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः

MN DUTT: 02-215-012

ब्राह्मण उवाच इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः

M. N. Dutt: The Brahmana said: By good luck, I have come here and by good luck I have met with you. Such expounders of religion are difficult to get in this world.

BORI CE: 03-205-015

एको नरसहस्रेषु धर्मविद्विद्यते न वा
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम

MN DUTT: 02-215-013

एको नरसहस्रेषु धर्मविद् विद्यते न वा
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषर्षभ

M. N. Dutt: There is hardly one man amongst one thousand, who is leaned in the mysteries of religion. O foremost of men, I am highly pleased with you. Let prosperity and good fortune be yours.

BORI CE: 03-205-016

पतमानो हि नरके भवतास्मि समुद्धृतः
भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ

MN DUTT: 02-215-014

पतमानोऽद्य नरके भवतास्मि समुद्धृतः
भवितव्यमथैवं च यद् दृष्टोऽसि मयानघ

M. N. Dutt: O sinless one, I was at the point of falling into hell, but I have been saved by you. It was ordained and therefore I did meet you.

BORI CE: 03-205-017

राजा ययातिर्दौहित्रैः पतितस्तारितो यथा
सद्भिः पुरुषशार्दूल तथाहं भवता त्विह

MN DUTT: 02-215-015

राजा ययातिौहित्रैः पतितस्तारितो यथा
सद्भिः पुरुषशार्दूल तथाहं भवता द्विजः

M. N. Dutt: O foremost of men, as the fallen king Yayati was saved by his virtuous grandson, so have I now been saved by you.

BORI CE: 03-205-018

मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम्

MN DUTT: 02-215-016

मातापितृभ्यां शुश्रूषां करिष्ये वचनात् तव
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम्

M. N. Dutt: I shall serve my father and mother at your command. No vicious-minded man can ever expound the mysteries of virtue and vice.

BORI CE: 03-205-019

दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम्
येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया

MN DUTT: 02-215-017

दुर्जेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तते
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम्

M. N. Dutt: As it is very difficult for a Shudra to learn the mysteries of eternal religion. I do not consider you to be a Shudra. There must be some reason for all this.

BORI CE: 03-205-020

एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते
कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान्

MN DUTT: 02-215-018

येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते
कामया ब्रूहि मे सर्वं सत्येन प्रयतात्मना

M. N. Dutt: You must have been born as a Shudra as a result of your past Karma (in a previous birth). O high-souled one, I eagerly desire to learn truth of this matter. Tell this to me with attention and according to your inclination.

BORI CE: 03-205-021

व्याध उवाच
अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ

MN DUTT: 02-215-019

व्याध उवाच अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ

M. N. Dutt: The Fowler said: O foremost of the Brahmanas, O sinless one, Brahmanas are worthy of all respect from me, hear about the story of my previous existence.

BORI CE: 03-205-022

अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः
आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम्

MN DUTT: 02-215-020

अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः

M. N. Dutt: O son of the best of Brahmanas, I was a Brahmana previously (in my another birth); I was well-read in the Vedas and earned in the Vedangas.

Corresponding verse not found in BORI CE

MN DUTT: 02-215-021

आत्मदोषकृतैर्ब्रहान्नवस्थामाप्तवानिमाम्
कश्चिद् राजा मम सखा धनुर्वेदपरायणः

M. N. Dutt: Through my own fault I have been degraded to my present state. A certain king learned in the science of arms was my friend.

BORI CE: 03-205-023

कश्चिद्राजा मम सखा धनुर्वेदपरायणः
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज

MN DUTT: 02-215-021

आत्मदोषकृतैर्ब्रहान्नवस्थामाप्तवानिमाम्
कश्चिद् राजा मम सखा धनुर्वेदपरायणः

MN DUTT: 02-215-022

संसर्गाद् धनुषि श्रेष्ठस्ततोऽहमभवं द्विज) एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः

M. N. Dutt: Through my own fault I have been degraded to my present state. A certain king learned in the science of arms was my friend. O Brahmana, from his companionship, I too became proficient in archery. Once upon a time the king went out hunting,

BORI CE: 03-205-024

एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति

MN DUTT: 02-215-023

सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः
ततोऽभ्यहन् मृगांस्तत्र सुबहूनाश्रमं प्रति

M. N. Dutt: Surrounded by his ministers and followed by his best warriors. He killed many deer near a hermitage.

BORI CE: 03-205-025

अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम
ताडितश्च मुनिस्तेन शरेणानतपर्वणा

MN DUTT: 02-215-024

अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम
ताडितश्च ऋषिस्तेन शरेणानतपर्वणा

M. N. Dutt: O foremost of Brahmanas, I too shot a swift and fearful arrow. A Rishi was wounded by that arrow with head bent.

BORI CE: 03-205-026

भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्
नापराध्याम्यहं किंचित्केन पापमिदं कृतम्

MN DUTT: 02-215-025

भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्
नापराध्याम्यहं किंचित् केन पापमिदं कृतम्

M. N. Dutt: The Brahmana fell down on the ground and screaming aloud said "I have done no wrong, what wretch has done this?

BORI CE: 03-205-027

मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम्
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा
तमुग्रतपसं विप्रं निष्टनन्तं महीतले

MN DUTT: 02-215-026

मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा प्रभो
अपश्यं तमृषि विद्धं शरेणानतपर्वणा

M. N. Dutt: O lord, taking him for a deer I soon went near him and saw that Rishi pierced by my that arrow with head bent.

BORI CE: 03-205-028

अकार्यकरणाच्चापि भृशं मे व्यथितं मनः
अजानता कृतमिदं मयेत्यथ तमब्रुवम्
क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः

MN DUTT: 02-215-027

अकार्यकरणाच्चापि भृशं मे व्यथितं मनः
तमुचतपसं विप्रं निष्टनन्तं महीतले
अजानता कृतमिदं मयेत्यहमथाब्रुवम्
क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः

M. N. Dutt: For my wicked deed I was very much aggrieved in my mind. I said to that Rishi of severe austerities who was loudly crying lying on the ground, “I have unconsciously done this." I again said to that Rishi “you should pardon ine for this sinful act.”

BORI CE: 03-205-029

ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज

MN DUTT: 02-215-028

ततः प्रत्यब्रवीद् वाक्यमृषिर्मा क्रोधमूर्छितः
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज

M. N. Dutt: But the Brahmana, becoming exceedingly angry said, “You shall be born as a cruel fowler in the Shudra order."

Home | About | Back to Book 03 Contents | ← Chapter 204 | Chapter 206 →