Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 206

BORI CE: 03-206-001

व्याध उवाच
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम
अभिप्रसादयमृषिं गिरा वाक्यविशारदम्

BORI CE: 03-206-002

अजानता मयाकार्यमिदमद्य कृतं मुने
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति

MN DUTT: 02-216-001

व्याध उवाच एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम
अभिप्रसादयमृषि गिरा त्राहीति मां तदा
अजानता मयाकार्यमिदमद्य कृतं मुने
क्षन्तुमर्हसि तत् सर्वं प्रसीद भगवन्निति

M. N. Dutt: The Fowler said: O foremost of the best of Brahmanas, having been thus cursed by the Rishi, I said "Pardon me, O Rishi, I have unconsciously done this wicked act. You should pardon all (my fault). Oexalted Rishi, be graceful (to me).

BORI CE: 03-206-003

ऋषिरुवाच
नान्यथा भविता शाप एवमेतदसंशयम्
आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते

MN DUTT: 02-216-002

ऋषिरुवाच नान्यथा भविता शाप एवमेतदसंशयम्
आनृशंस्यात् त्वहं किञ्चित् कर्तानुग्रहमद्य ते

M. N. Dutt: The Rishi said : The curse that I have pronounced can never be falsified. This is certain. But for kindness I shall do you a favour.

BORI CE: 03-206-004

शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः

MN DUTT: 02-216-003

शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः

M. N. Dutt: Even taking your birth as a Shudra, you will be virtuous, you shall certainly serve and wait upon your parents.

BORI CE: 03-206-005

तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि
शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः

MN DUTT: 02-216-004

तया शुश्रूषया सिद्धिं महत्त्वं समवाप्स्यसि
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि

M. N. Dutt: By (thus) serving them, you will acquire great success. You shall also remember the events of your past life and shall go to heaven.

Corresponding verse not found in BORI CE

MN DUTT: 02-216-005

शापक्षये तु निर्वृत्ते भवितासि पुनर्द्विजः
एवं शप्तः पुरा तेन ऋषिणास्य्युचतेजसा

M. N. Dutt: On the expiration of this curse, you shall again become a Brahmana. I was thus in the days of yore cursed by that greatly effulgent Rishi.

BORI CE: 03-206-006

व्याध उवाच
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा
प्रसादश्च कृतस्तेन ममैवं द्विपदां वर

MN DUTT: 02-216-005

शापक्षये तु निर्वृत्ते भवितासि पुनर्द्विजः
एवं शप्तः पुरा तेन ऋषिणास्य्युचतेजसा

MN DUTT: 02-216-006

प्रसादश्च कृतस्तेन ममैव द्विपदां वर
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम

M. N. Dutt: On the expiration of this curse, you shall again become a Brahmana. I was thus in the days of yore cursed by that greatly effulgent Rishi. O foremost of men, thus was he propitiated by me. O best of men, I extricated the arrow from his body.

BORI CE: 03-206-007

शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-206-008

एतत्ते सर्वमाख्यातं यथा मम पुराभवत्
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम

MN DUTT: 02-216-007

आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत
एतत् ते सर्वमाख्यातं यथा मम पुराभवत्
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम

M. N. Dutt: I took him to the hermitage, but he was not deprived of his life, (he recovered from the । wound). I have thus narrated to you all that happened to me before. O foremost of men and also now I can go to heaven hereafter.

BORI CE: 03-206-009

ब्राह्मण उवाच
एवमेतानि पुरुषा दुःखानि च सुखानि च
प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि
दुष्करं हि कृतं तात जानता जातिमात्मनः

MN DUTT: 02-216-008

ब्राह्मण उवाच एवमेतानि पुरुषा दुःखानि च सुखानि च
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि

M. N. Dutt: The Brahmana said: O greatly intelligent one, all men are thus subject to happiness or misery. You should not therefore grieve for it.

Corresponding verse not found in BORI CE

MN DUTT: 02-216-009

दुष्करं हि कृतं कर्म जानता जातिमात्मनः
लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण

M. N. Dutt: O virtuous man, O man learned in the ways of the world, in obedience to the customs of your present caste (Fowler), you have pursued these wicked ways.

BORI CE: 03-206-010

कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै
कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः

MN DUTT: 02-216-010

कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन ते
कञ्चित् कालमुष्यतां वै ततोऽसि भविता द्विजः

M. N. Dutt: These being the duties of your profession, the stain of evil Karma will not attach to you. After living here for sometime you shall again become a Brahmana.

BORI CE: 03-206-011

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु
दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत्

MN DUTT: 02-216-011

साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु
दाम्भिको दुष्कृतः प्रायः शूद्रेण सदृशो भवेत्

M. N. Dutt: There is no doubt that even now I consider you to be a Brahmana, for the Brahmana who is vain and haughty who is sinful and evilminded and who is fond of degraded practices, is no better than a Shudra.

BORI CE: 03-206-012

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः

MN DUTT: 02-216-012

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद् द्विजः

M. N. Dutt: The Shudra who is, endued with righteousness, self-control and truthfulness, is considered by me as a Brahmana. A man becomes a Brahmana by his own good act.

BORI CE: 03-206-013

कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम

MN DUTT: 02-216-013

कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम

M. N. Dutt: By his own evil Karma a man meets with an evil and terrible doom. O foremost of men, 1 believe that all your sin is destroyed.

BORI CE: 03-206-014

कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः
लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः

MN DUTT: 02-216-014

कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः
लोकवृत्तानुवृत्तज्ञा नित्यं धर्मपरायणाः

M. N. Dutt: You must not grieve for it, for men like you, who are so virtuous and learned in the ways and niysteries of the world, can have no cause of grief.

BORI CE: 03-206-015

व्याध उवाच
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत्

MN DUTT: 02-216-015

व्याध उवाच प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतद् विज्ञानसामर्थ्य न बालैः समतामियात्

M. N. Dutt: The Fowler said: The bodily disease should be cured with medicines and the mental ones by spiritual wisdom. This is the power of knowledge. Knowing this, the wise should not behave like boys.

BORI CE: 03-206-016

अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च
मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः

BORI CE: 03-206-017

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते

BORI CE: 03-206-018

अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम्
शोचतो न भवेत्किंचित्केवलं परितप्यते

BORI CE: 03-206-019

परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः

BORI CE: 03-206-020

असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः
असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्

BORI CE: 03-206-021

न विषादे मनः कार्यं विषादो विषमुत्तमम्
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः

MN DUTT: 02-216-016

अनिष्टसम्प्रयोगाच्च विप्रयोगात् प्रियस्य च
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते
अनिष्टं चान्वितं पश्यंस्तथा क्षिप्रं विरज्यते
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमात्

MN DUTT: 02-216-017

शोचतो न भवेत् किंचित् केवलं परितप्यते
परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः

MN DUTT: 02-216-018

असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्
न विषादे मनः कार्यं विषादो विषमुत्तमम्
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः

M. N. Dutt: Men of low intelligence are overpowered with grief at the occurrence of something which is not agreeable to them or nonoccurrence of something which is good or much desired. Every creature is subject to this (law). It is not merely a single creature or a class, that is subject to misery. Congnisant of this evil people quickly mend their ways, if they perceive it at the very out-set, they succeed in curing it altogether. Whoever grieves for it, only makes himself miserable. Those wise men whose knowledge has made them happy and contented and who are indifferent to happiness and misery, are really happy. The wise are always contented and the foolish are always discontented. There is not end to to discontent and contentment is the highest happiness. The man who has attained the highest state does not grieve. They are always conscious of the final destruction of all creatures. One must not give way to discontent, for it is like a virulently poisonous snake. It kills persons of undeveloped intelligence just as a child is killed by an enraged snake.

BORI CE: 03-206-022

यं विषादोऽभिभवति विषमे समुपस्थिते
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते

MN DUTT: 02-216-019

यं विषादोऽभिभवति विक्रमे समुपस्थिते
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते

M. N. Dutt: That man has no manliness whose energies do abandon him and who is overpowered with perplexity, when an occasion for displaying vigour presents itself.

BORI CE: 03-206-023

अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्
न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम्

MN DUTT: 02-216-020

अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्
न हि निर्वेदमागम्य किंचित् प्राप्नोति शोभनम्

M. N. Dutt: Our actions are with certainty followed by their effects. Whoever merely gives himself up to passive indifference (to worldly affairs) accomplishes no good.

BORI CE: 03-206-024

अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्

MN DUTT: 02-216-021

अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे
अशोचन्नारभेतैवं मुक्तश्चाव्यसनी भवेत्

M. N. Dutt: Instead of gruinbling, one must try to find out the means by which he can be freed from all misery.

BORI CE: 03-206-025

भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्

MN DUTT: 02-216-022

भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्

M. N. Dutt: He who has attained the highest state, being conscious of the great deficiency of all matter and seeing before him the final doom, never grieves.

BORI CE: 03-206-026

न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम्
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम

MN DUTT: 02-216-023

न शोचामि च वै विद्वन् कालाकाक्षी स्थितो ह्यहम् एतैर्निदर्शनैर्ब्रह्मन् नावसीदामि सत्तम

M. N. Dutt: O excellent man, O learned one, I too do not grieve. I wait abiding my time. For this reason I am not confined (in any way).

BORI CE: 03-206-027

ब्राह्मण उवाच
कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित्

MN DUTT: 02-216-024

ब्राह्मण उवाच कृतप्रज्ञोऽसि मेधावी बुद्धिर्हि विपुला तव
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित्

M. N. Dutt: The Brahmana said: You are wise great in knowledge and vast in your intelligence; O virtuous one, you are content with your wisdom. I have nothing to complain in you.

BORI CE: 03-206-028

आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर

MN DUTT: 02-216-025

आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर

M. N. Dutt: O foremost of all virtuous men, (now) farewell. May prosperity come to you, may virtue protect you and may you be ever steady in the practice of virtuc.

BORI CE: 03-206-029

मार्कण्डेय उवाच
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः

MN DUTT: 02-216-026

पार्कण्डेय उवाच बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः

M. N. Dutt: Markandeya said : The Fowler with joined hands said to him, "So be it.” That foremost of Brahmanas then walked round him and went away.

BORI CE: 03-206-030

स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः

MN DUTT: 02-216-027

स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुशंसितः

M. N. Dutt: When the Brahmana returned home he assiduously and duly began to serve his old father and mother.

BORI CE: 03-206-031

एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर
पृष्टवानसि यं तात धर्मं धर्मभृतां वर

MN DUTT: 02-216-028

एतत् ते सर्वमाख्यातं निखिलेन युधिष्ठिर
पृष्टवानसि यं तात धर्मं धर्मभृतां वर

M. N. Dutt: O Yudhishthira, O child, O foremost of virtuous men, I have thus told you in detail all that you asked me:

BORI CE: 03-206-032

पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः

MN DUTT: 02-216-029

पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता

M. N. Dutt: The virtue of women's devotion to their husbands and the filial piety as described to the Brahmana by the virtuous fowler.

BORI CE: 03-206-033

युधिष्ठिर उवाच
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्
सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम

MN DUTT: 02-216-030

युधिष्ठिर उवाच अत्यद्भुतमिदं ब्रह्मन् धर्माख्यानमनुत्तमम्
सर्वधर्मविदां श्रेष्ठ कथितं मुनिसत्तम

M. N. Dutt: Yudhishthira said: O foremost of all virtuous men, O best of Rishis, O Brahmana, wonderful is this excellent moral story.

BORI CE: 03-206-034

सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम्
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम्

MN DUTT: 02-216-031

सुखश्रव्यतया विद्वन् मुहूर्त इव मे गतः
न हि तृप्तोऽस्मि भगवन् शृण्वानो धर्ममुत्तमम्

M. N. Dutt: Listening to you, O learned man, O exalted one, my time has passed away as if it were but a (fleeting) moment. But I am not as yet satiated with hearing about Dharma.

Home | About | Back to Book 03 Contents | ← Chapter 205 | Chapter 207 →