Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 207

BORI CE: 03-207-001

वैशंपायन उवाच
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम्

MN DUTT: 02-217-001

वैशम्पायन उवाच श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्
पुनः पप्रच्छ तमृषि मार्कण्डेयमिदं तदा

M. N. Dutt: Vaishampayana said : Having heard this excellent discourse on religion, Dharmaraja (Yudhishthira) again

BORI CE: 03-207-002

युधिष्ठिर उवाच
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः

MN DUTT: 02-217-002

युधिष्ठिर उवाच कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महाद्युतिः

M. N. Dutt: Yudhishthira said: Why did in the days of yore, Agni hide himself in water and why did the greatly effulgent Angirasa convey the oblations by becoming Agni, when Agni had disappeared?

BORI CE: 03-207-003

अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम्

MN DUTT: 02-217-003

अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु
दृश्यते भगवन् सर्वमेतदिच्छामि वेदितुम्

M. N. Dutt: O exalted one, there is but one fire, but it is seen, according to the nature of its actions as many. I desire to hear all this.

BORI CE: 03-207-004

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च

MN DUTT: 02-217-004

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च

M. N. Dutt: How Kumara (Kartikeya) was born, how he came to be known as the son of Agni and how he was begotten by Rudra (Shiva) on Ganga and Krittika?

BORI CE: 03-207-005

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन
कौतूहलसमाविष्टो यथातथ्यं महामुने

MN DUTT: 02-217-005

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम
कौतूहलसमाविष्टो याथातथ्यं महामुने

M. N. Dutt: O best of the Bhrigu race, O great Rishi, I desire to hear all this in detail. I am filled with great curiosity.

BORI CE: 03-207-006

मार्कण्डेय उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः

MN DUTT: 02-217-006

मार्कण्डेय उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः

M. N. Dutt: Markandeya said : This is the old history cited as an instance, in which (is related) why Agni in wrath went to the forest to perform asceticismi.

BORI CE: 03-207-007

यथा च भगवानग्निः स्वयमेवाङ्गिराभवत्
संतापयन्स्वप्रभया नाशयंस्तिमिराणि च

MN DUTT: 02-217-007

यथा च भगवानग्निः स्वयमेवाङ्गिराऽभवत्
संतापयंश्च प्रभया नाशयस्तिमिराणि च

M. N. Dutt: And why the exalted, Angirasa, transforming himself into Agni, destroyed all the darkness and distress (the world) by his splendour.

BORI CE: 03-207-008

आश्रमस्थो महाभागो हव्यवाहं विशेषयन्
तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन्

MN DUTT: 02-217-008

पुराङ्गिरा महाबाहो चचार तप उत्तमम्
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्
तथा स भूत्वा तु तदा जगत् सर्वं व्यकाशयत्

M. N. Dutt: O mighty-armed hero, in the days of yore Angiras performed severe asceticism in his herinitage. That highly exalted one even excelled Agni. Becoming such he illuminated the whole universe.

BORI CE: 03-207-009

तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा
भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान्

MN DUTT: 02-217-009

तपश्चरंस्तु हुतभुक् संतप्तस्तस्य तेजसा
भृशं ग्लानश्च तेजस्वी न च किंचित् प्रजज्ञिवान्

M. N. Dutt: Agni was then performing asceticism and he became greatly aggrieved with that effulgence. That greatly powerful deity was greatly sorry, but he did not know what to do.

BORI CE: 03-207-010

अथ संचिन्तयामास भगवान्हव्यवाहनः
अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः

MN DUTT: 02-217-010

अथ संचिन्तयामास भगवान् हव्यवाहनः
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रकल्पितः

M. N. Dutt: The exalted one thus reflected, “Another Agni was created by Brahma.

Corresponding verse not found in BORI CE

MN DUTT: 02-217-011

अग्नित्वं विप्रणष्टं हि तप्यमानस्य मे तपः
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः

M. N. Dutt: As I am practising asceticism my services as Agni have been dispensed with.” He then considered how he could again become the deity of fire.

BORI CE: 03-207-011

कथमग्निः पुनरहं भवेयमिति चिन्त्य सः
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्

MN DUTT: 02-217-011

अग्नित्वं विप्रणष्टं हि तप्यमानस्य मे तपः
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः

MN DUTT: 02-217-012

अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्
सोपासर्पच्छनैतिस्तमुवाच तदाङ्गिराः

M. N. Dutt: As I am practising asceticism my services as Agni have been dispensed with.” He then considered how he could again become the deity of fire. Seeing the great Rishi giving heat to the entire universe, he came to him with fear; thereupon Angiras said,

BORI CE: 03-207-012

सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु

MN DUTT: 02-217-013

शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु

M. N. Dutt: "Soon become Agni, the protector of the world, you are celebrated over the three stable worlds.

BORI CE: 03-207-013

त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद

MN DUTT: 02-217-014

त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद

M. N. Dutt: You Agni was first created by Brahma to dispel darkness. O destroyer of darkness, do you quickly occupy your own place."

BORI CE: 03-207-014

अग्निरुवाच
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः

MN DUTT: 02-217-015

अग्निरुवाच नष्टकीर्तिरहं लोके भवान् जातो हुताशनः
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः

M. N. Dutt: Agni said : My reputation has been destroyed in this world, you have become the fire, people will know you as Agni and not me.

BORI CE: 03-207-015

निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च

MN DUTT: 02-217-016

निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च

M. N. Dutt: I have relinquished my god-hood of fire, do you become primeval fire. I shall act as the second Prajapatya fire.

BORI CE: 03-207-016

अङ्गिरा उवाच
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा

MN DUTT: 02-217-017

अङ्गिरा उवाच कुरु पुण्यं पुरजास्वयं भवाग्निस्तिमिरापहः
मां च देव कुरुष्वाग्ने प्रथम पुत्रमञ्जसा

M. N. Dutt: Angiras said: O deity of fire, do you become the fire-god and the destroyer of darkness. Do you attend to your sacred duty of clearing people's way to heaven. O god, make me your first child.

BORI CE: 03-207-017

मार्कण्डेय उवाच
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्
राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः

MN DUTT: 02-217-018

मार्कण्डेय उवाच तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्
राजन् बृहस्पति भ तस्याप्यङ्गिरसः सुतः

M. N. Dutt: Markandeya said : O king, having heard the words of Angiras, Agni did as desired; Angiras had a son, named Brihaspati.

BORI CE: 03-207-018

ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत

MN DUTT: 02-217-019

ज्ञात्वा प्रथमजं तं तु वढेराङ्गिरसं सुतम्
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत

M. N. Dutt: O descendant of Bharata, knowing him to be the first son of Angiras by Agni, the celestials came and enquired about the mystery.

BORI CE: 03-207-019

स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा

MN DUTT: 02-217-020

स तु पृष्टस्तदा देवैस्तत: कारणमब्रवीत्
प्रत्यगृह्णस्तु देवाश्च तद् वचोऽङ्गिरसस्तदा

M. N. Dutt: Having been thus addressed by the celestials, he told them the reason; and the celestials accepted the explanation of Angiras.

BORI CE: 03-207-020

अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्
कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह

MN DUTT: 02-217-021

तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान्
कर्मभिर्बहुभिः ख्यातान् नानार्थान् ब्राह्मणेष्विह

M. N. Dutt: I shall (now) describe to you various sorts of fire of great effulgence which are known to the Brahmanas by their respective names.

Home | About | Back to Book 03 Contents | ← Chapter 206 | Chapter 208 →