Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 208

BORI CE: 03-208-001

मार्कण्डेय उवाच
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह
तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु

MN DUTT: 02-218-001

मार्कण्डेय उवाच ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह
तस्याभवत् सुभा भार्या प्रजास्तस्यां च मे शृणु

M. N. Dutt: Markandeya said : O perpetuator of the Kuru race, he who was the third son of Brahma had a wife named Subha. Hear about her sons.

BORI CE: 03-208-002

बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः

MN DUTT: 02-218-002

बृहत्कीर्तिवृहज्ज्योतिर्वृहद्ब्रह्मा बृहन्मनाः
बृहन्मन्त्रो बृहद्भासस्तथा राजन् बृहस्पतिः

M. N. Dutt: O King, his son Brihaspati was very famous, high-souled and vigorous. His genius and learning were very great. He was highly renowned as a counsellor.

BORI CE: 03-208-003

प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत्
देवी भानुमती नाम प्रथमाङ्गिरसः सुता

MN DUTT: 02-218-003

प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत्
देवी भानुमती नाम प्रथमाङ्गिरसः सुता

M. N. Dutt: Bhanumati was the name of his eldest daughter; she was the most beautiful of all his children.

BORI CE: 03-208-004

भूतानामेव सर्वेषां यस्यां रागस्तदाभवत्
रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता

MN DUTT: 02-218-004

भूतानामेव सर्वेषां यस्यां रागस्तदाभवत्
रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता

M. N. Dutt: Angira's second daughter was called Raga, she was so named because she was the source of all creatures' love.

BORI CE: 03-208-005

यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः
तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता

MN DUTT: 02-218-005

यां कपर्दिसुतामाहुद्देश्यादृश्येति देहिनः
तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता

M. N. Dutt: Sinivali was the third daughter of Angiras. Her body was of such slender make, that she was visible at one time and invisible at another and therefore she was likened to the daughter of Rudra.

BORI CE: 03-208-006

पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती
षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम्

MN DUTT: 02-218-006

पश्यत्यर्चिष्मती भाभिर्हविभिश्च हविष्मती
षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम्

M. N. Dutt: Archishmati was his fourth daughter, she was so named because of her great effulgence; the fifth was Havishmati, so named from her accepting Havish (oblations); the sixth daughter of Angiras was named Mahishmati, whe was very pious.

BORI CE: 03-208-007

महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती
महामतीति विख्याता सप्तमी कथ्यते सुता

BORI CE: 03-208-008

यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते
एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम्

MN DUTT: 02-218-007

महामखेष्वाङ्गिरसी दीप्तिमत्सु महामते
महामतीति विख्याता सप्तमी कथ्यते सुता
यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते
एकानशेति तामाहुः कुहूमङ्गिरसः सुताम्

M. N. Dutt: O high-minded one, his seventh daughter was named Mahamati; she was always present at sacrifices of great splendour and that adorable daughter of Angiras whom they called matchless and about whom me cried kuhu, kuhu, in wonder was called Kuhu.

Home | About | Back to Book 03 Contents | ← Chapter 207 | Chapter 209 →