Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 224

BORI CE: 03-224-001

वैशंपायन उवाच
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः
कथाभिरनुकूलाभिः सहासित्वा जनार्दनः

BORI CE: 03-224-002

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः
आरुरुक्षू रथं सत्यामाह्वयामास केशवः

MN DUTT: 02-235-001

वैशम्पायन उवाच मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः
कथाभिरनुकूलाभिः सह स्थित्वा जनार्दनः
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः
आरुरुक्षू रथं सत्यामाह्वयामास केशवः

M. N. Dutt: Vaishampayana said : The slayer of Madhusudana Keshava Janardana (Krishna), having talked on various agreeable topics with the illustrious Pandavas and with the Brahmanas headed by Markandeya and then having bade them all farewell, ascended his chariot and called for Satyabhama.

BORI CE: 03-224-003

सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्
उवाच वचनं हृद्यं यथाभावसमाहितम्

MN DUTT: 02-235-002

सत्यभामा ततस्तत्र स्वजित्वा दुपदात्मजाम्
उवाच वचनं हृद्यं यथाभावं समाहितम्

M. N. Dutt: Satyabhama then embracing Draupadi spoke these cordial words to her expressive of her feelings towards her.

BORI CE: 03-224-004

कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः
भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम्

MN DUTT: 02-235-003

कृष्णे मा भूत् तवोत्कण्ठा मा व्यथा मा प्रजागरः
भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम्

M. N. Dutt: "O Krishna, (Draupadi) let there be no anxiety and no grief for you. You have no cause to pass your nights in sleeplessness, for you will surely obtain back the earth subjugated by your husbands who are all equal to the celestials.

BORI CE: 03-224-005

न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे

MN DUTT: 02-235-004

न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे

M. N. Dutt: O black and beauty, women having such disposition and possessing such auspicious marks (as you have) can suffer misfortune for a long time.

BORI CE: 03-224-006

अवश्यं च त्वया भूमिरियं निहतकण्टका
भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया

MN DUTT: 02-235-005

अवश्यं च त्वया भूमिरियं निहतकण्टका
भर्तृभिः सह भोक्तव्या निर्द्वन्द्वेति श्रुतं मया

M. N. Dutt: It has been heard by me that you will with your husbands enjoy without any doubt this earth in peace and free from all thorns. never

BORI CE: 03-224-007

धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे

MN DUTT: 02-235-006

धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च
युधिष्ठिरस्थां पृथिवीं द्रक्ष्यसि दुपदात्मजे

M. N. Dutt: O daughter of Draupada, when the sons of Dhritarashtra have been all destroyed and severe vengeance has been taken for their hostility, you will certainly see the earth ruled by Yudhishthira.

BORI CE: 03-224-008

यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः
ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः

MN DUTT: 02-235-007

यास्ताः प्रव्रजमानां त्वां प्राहसन् दर्पमोहिताः
ता: क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः

M. N. Dutt: You will soon see those wives of the Kurus, who, deprived of sense by pride, laughed at you when you were coming away in exile, themselves placed in a state of hopelessness and despair.

BORI CE: 03-224-009

तव दुःखोपपन्नाया यैराचरितमप्रियम्
विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम्

MN DUTT: 02-235-008

तव दुःखोपपन्नाया यैराचरितमप्रियम्
विद्धि सम्प्रस्थितान् सर्वांस्तान् कृष्णे यमसादनम्

M. N. Dutt: O Krishna, know that those who do you any injury when you are in distress are already gone to the abode of Yama,

BORI CE: 03-224-010

पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः
श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः

MN DUTT: 02-235-009

पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः
श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः

M. N. Dutt: Your brave son Prativindhya, Sutasoma and Shrutakarman by Arjuna and Shatanika by Nakula and Shrutasena by Sahadeva are all skillful heroes and experts in weapons.

BORI CE: 03-224-011

सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्

MN DUTT: 02-235-010

सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता
प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा
दुःखिता तेन दुःखेन सुखेन सुखिता तथा

M. N. Dutt: With Abhimanyu they are all living in Dvarka, much delighted with the place. Subhadra cheerfully and with her whole heart looks after them as you yourself used to do. Like you she takes great delight in them and derives much happiness from them. She grieves in their grief's and joys in their joys.

BORI CE: 03-224-012

त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता
प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-224-013

भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः

MN DUTT: 02-235-011

भजेत् सर्वात्मना चैव प्रद्युम्नजननी तथा
भानुप्रभृतिभिश्चैनान् विशिनष्टि च केशवः

M. N. Dutt: The mother of Pradyumna also loves them with all their heart. Keshava (Krishna) with his sons Bhanu and others watches over them with special affection.

BORI CE: 03-224-014

भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः
तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि

MN DUTT: 02-235-012

भोजनाच्छादने चैषां नित्यं मे श्वशुराः स्थितः
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः

M. N. Dutt: My mother-in-law is ever attentive in feeding and clothing them. All the Anddhakas and Vrishnis with Rama and others love them very much.

BORI CE: 03-224-015

एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम्
गमनाय मनश्चक्रे वासुदेवरथं प्रति

MN DUTT: 02-235-013

तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भाविनि
एवमादि प्रियं सत्यं हृद्यमुक्त्वा मनोऽनुगम्
गमनाय मनश्चक्रे वासुदेवरथं प्रति
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्

M. N. Dutt: O beautiful lady, their affection for your sons is equal to what they feel for Pradyumna." Having said these agreeable, truthful and delighting and cordial words, Satyabhama desired to go to the chariot of Vasudeva (Krishna). The wife of Krishna then walked round Krishna (Draupadi).

BORI CE: 03-224-016

तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्
आरुरोह रथं शौरेः सत्यभामा च भामिनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-224-017

स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः

MN DUTT: 02-235-014

आरुरोह रथं शौरेः सत्यभामाथ भाविनी
स्मयित्वा तु यदुश्रेष्ठो द्रौपदी परिसान्त्व्य च
उपावर्त्य ततः शीघैर्हयैः : प्रायात् पुरं स्वकम्

M. N. Dutt: The beautiful Satyabhama then ascended the chariot of Krishna. The chief of the Yudus (Krishna) comforted Draupadi with a smile; and then asking the Pandavas to return to their house), he started for his own city with swift horses.

Home | About | Back to Book 03 Contents | ← Chapter 223 | Chapter 225 →