Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 226

BORI CE: 03-226-001

वैशंपायन उवाच
धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः
दुर्योधनमिदं काले कर्णो वचनमब्रवीत्

MN DUTT: 02-237-001

वैशम्पायन उवाच धृतराष्ट्रस्य तद् वाक्यं निशम्य शकुनिस्तदा
दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत्

M. N. Dutt: Vaishampayana said : Having heard those words of Dhritarashtra, Shakuni, when he got an opportunity through Karna, spoke thus to Duryodhana.

BORI CE: 03-226-002

प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत
भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा

MN DUTT: 02-237-002

प्रव्राज्य पाण्डवान् वीरान् स्वेन वीर्येण भारत
भुक्ष्येमां पृथिवीमेको दिवि शम्बरहा यथा

M. N. Dutt: Shakuni said: Having exiled the heroic Pandavas through your own prowess, O descendant of Bharata, you now rule this earth without a rival, as the slayer of Shambara rules the heaven.

BORI CE: 03-226-003

प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः
कृताः करप्रदाः सर्वे राजानस्ते नराधिप

MN DUTT: 02-237-003

प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः
कृताः करप्रदाः सर्वे राजानस्ते नराधिप

M. N. Dutt: O ruler of men, O king, the kings of the east, west, north and south all pay tribute to you.

BORI CE: 03-226-004

या हि सा दीप्यमानेव पाण्डवान्भजते पुरा
साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह

MN DUTT: 02-237-004

या हि सा दीप्यमानेव पाण्डवानभजत् पुरा
साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह

M. N. Dutt: O king, the blazing goddess of prosperity, that once used to pay court to the Pandavas, has now been secured by you with your brothers.

BORI CE: 03-226-005

इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे
अपश्याम श्रियं राजन्नचिरं शोककर्शिताः

MN DUTT: 02-237-005

इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे
अपश्याम श्रियं राजन् दृश्यते सा तवाद्य वै

M. N. Dutt: O king, the blazing prosperity that we formerly saw in Yudhishthira at Indraprastha is now seen by us in you.

Corresponding verse not found in BORI CE

MN DUTT: 02-237-006

शत्रवस्तव राजेन्द्र न चिरं शोककर्शिताः
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद् युधिष्ठिरात्

M. N. Dutt: O king of kings, that which you saw not long ago with so much grief has been now snatched by you from the king Yudhishthira by the force of intellect alone.

BORI CE: 03-226-006

सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते

BORI CE: 03-226-007

तथैव तव राजेन्द्र राजानः परवीरहन्
शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः

BORI CE: 03-226-008

तवाद्य पृथिवी राजन्निखिला सागराम्बरा
सपर्वतवना देवी सग्रामनगराकरा
नानावनोद्देशवती पत्तनैरुपशोभिता

BORI CE: 03-226-009

वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव

MN DUTT: 02-237-006

शत्रवस्तव राजेन्द्र न चिरं शोककर्शिताः
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद् युधिष्ठिरात्

MN DUTT: 02-237-007

त्वयाऽऽक्षिप्ता महाबाहो दीप्यमानेव दृश्यते
तथैव तव राजेन्द्र राजानः परवीरहन्
शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः
तवेयं पृथिवी राजन् निखिला सागराम्बरा
सपर्वतवना देवी सग्रामनगराकरा
नानावनोद्देशवती पर्वतैरुपशोभिता
वन्द्यमानो द्विजै राजन् पूज्यमानश्च राजभिः
पौरुषाद् दिवि देवेषु भ्राजसे रश्मिवानिव

M. N. Dutt: O king of kings, that which you saw not long ago with so much grief has been now snatched by you from the king Yudhishthira by the force of intellect alone. O mighty armed hero, O chastiser of foes, all the kings of the world are now under your subjection. They now await your commands as they used to do before those of Yudhishthira. O king, the goddess earth bounded with the seas with her mountains and forests towns and cities and mines, with her woodlands and hills is now yours. Adored by the Brahmanas and worshipped by the kings, O monarch, you (now) blaze forth in your prowess like the sun among the celestials in heaven.

BORI CE: 03-226-010

रुद्रैरिव यमो राजा मरुद्भिरिव वासवः
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव

MN DUTT: 02-237-008

सबैरिव यमो राजा मरुद्भिरिव वासवः
कुरुभिस्त्वं वृतो राजन् भासि नक्षत्रराडिव

M. N. Dutt: Surrounded by the Kurus, O king, as Yama is surrounded by the Rudras and Vasava by the Marutas, you shine like the moon among the stars.

BORI CE: 03-226-011

ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः

MN DUTT: 02-237-009

यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः
पश्यामस्तान् श्रिया हीनान् पाण्डवान् वनवासिनः

M. N. Dutt: Let us go and see the Pandavas who are now divested of their prosperity, who are now living in the forest, who never obeyed commands and who never owed you subjection.

BORI CE: 03-226-012

श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः

MN DUTT: 02-237-010

श्रूयते हि महाराज सरो द्वैतवनं प्रति
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः

M. N. Dutt: O great king, we have heard that they are now living on the banks of the lake situated in the forest named Dvaitavana with many Brahmanas, the dwellers of the wood.

BORI CE: 03-226-013

स प्रयाहि महाराज श्रिया परमया युतः
प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा

MN DUTT: 02-237-011

स प्रयाहि महाराज श्रिया परमया युतः
तापयन् पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा

M. N. Dutt: O king, go there with all your prosperity and thus scorch the Pandavas with a sight of your glory, as the sun scorches every thing with his hot rays.

BORI CE: 03-226-014

स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप

MN DUTT: 02-237-012

स्थितो राज्ये च्युतान् राज्याच्छ्यिा हीनाञ्छ्यिा वृतः
असमृद्धान् समृद्धार्थः पश्य पाण्डुसुतान् नृप

M. N. Dutt: You a (great) sovereign and they deprived of their sovereignty, you in prosperity and they deprived of it, you are in affluence and they are in poverty. O king, go and (now) see the Pandavas.

BORI CE: 03-226-015

महाभिजनसंपन्नं भद्रे महति संस्थितम्
पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम्

MN DUTT: 02-237-013

महाभिजनसम्पन्नं भद्रे महति संस्थितम्
पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम्

M. N. Dutt: Let the Pandavas see you like Yayati, the son of Nahusha accompanied by a large number of followers and in the enjoyment of great bliss.

BORI CE: 03-226-016

यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत

MN DUTT: 02-237-014

यां श्रियं सुहृदश्चैव दुर्हदश्च विशाम्पते
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत

M. N. Dutt: O king, that blazing prosperity which is seen by one's both friend and foe is considered to be the real prosperity.

BORI CE: 03-226-017

समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते
जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम्

MN DUTT: 02-237-015

समस्थो विषमस्थान् हि दुर्हदो योऽभिवीक्षते
जगतीस्थानिवाद्रिस्थः किमतः परमं सुखम्

M. N. Dutt: What happiness could be more complete than what one enjoys by being himself in great prosperity and his enemy being in adversity just like the man on the top of a hill looking down upon another who crawls on the earth.

BORI CE: 03-226-018

न पुत्रधनलाभेन न राज्येनापि विन्दति
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्

MN DUTT: 02-237-016

न पुत्रधनलाभेन न राज्येनापि विन्दति
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्

M. N. Dutt: O foremost of kings, the happiness that one drives from seeing his enemies in grief is greater than what one drives on getting a son or wealth or kingdom.

BORI CE: 03-226-019

किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम्
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्

MN DUTT: 02-237-017

किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम्
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्

M. N. Dutt: What happiness will not be his who himself being in affluence sees Dhananjaya (Arjuna) in barks and skins.

BORI CE: 03-226-020

सुवाससो हि ते भार्या वल्कलाजिनवाससम्
पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः
विनिन्दतां तथात्मानं जीवितं च धनच्युता

MN DUTT: 02-237-018

सुवाससो हि ते भार्या वल्कलाजिनसंवृताम्
पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः

M. N. Dutt: Let your wife clad in costly robes look at the afflicted Krishna (Draupadi) now in barks and skins and thus increase her misery.

BORI CE: 03-226-021

न तथा हि सभामध्ये तस्या भवितुमर्हति
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः

MN DUTT: 02-237-019

विनिन्दतां तथाऽऽत्मानं जीवितं च धनच्युतम्
न तथा हि सभामध्ये तस्या भवितुमर्हति
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः

M. N. Dutt: Let the daughter of Drupada reproach herself and her life deprived as she is of wealth, for the sorrow that she will feel on seeing your wife adorned with ornaments will be far greater than what she had felt in the Sava.

BORI CE: 03-226-022

एवमुक्त्वा तु राजानं कर्णः शकुनिना सह
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय

MN DUTT: 02-237-020

वैशम्पायन उवाच एवमुक्त्वा तु राजानं कर्णः शकुनिना सह
तूष्णीम्बभूवतुरुभौ वाक्यान्ते जनमेजय

M. N. Dutt: Vaishampayana said: O Janamejaya, having thus spoken to the king, Shakuni and Karna when their speech was over both became silent.

Home | About | Back to Book 03 Contents | ← Chapter 225 | Chapter 227 →