Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 227

BORI CE: 03-227-001

वैशंपायन उवाच
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्

MN DUTT: 02-238-001

वैशम्पायन उवाच कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said : Having heard the words of Karna, the king Duryodhana became greatly delighted. But soon again the became melancholy and he then thus spoke.

BORI CE: 03-227-002

ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम्
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः

MN DUTT: 02-238-002

ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम्
न त्वभ्यनुज्ञा लप्स्यामि गमने यत्र पाण्डवाः

M. N. Dutt: Duryodhana said : O Karna, what you tell me is always in my mind. But I shall not get permission to go where the Pandavas are.

BORI CE: 03-227-003

परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्

MN DUTT: 02-238-003

परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्

M. N. Dutt: King Dhritarashtra is always grieving for those heroes. The king considers them (now) more powerful (than before) by their asceticism.

BORI CE: 03-227-004

अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्
एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति

BORI CE: 03-227-005

न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम्
उत्सादनमृते तेषां वनस्थानां मम द्विषाम्

MN DUTT: 02-238-004

अथवाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्
एवमप्यायतिं रक्षन् नाभ्यनुज्ञातुमर्हति
न हि द्वैतवने किंचिद् विद्यतेऽन्यत् प्रयोजनम्
उत्सादनमृते तेषां वनस्थानां महाद्युते

M. N. Dutt: O greatly effulgent one, if the king understands our motives, he will never grant us permission, for we can have no other business in Dvaitavana than to exterminate the Pandavas in their exile.

BORI CE: 03-227-006

जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते
अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा

MN DUTT: 02-238-005

जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते
अब्रवीद् यच्च मां त्वां च सौबलं वचनं तदा

M. N. Dutt: You know what Khatva (Vidura) said to me, to yourself and to the son of Subala (Shakuni) at the time of the play.

BORI CE: 03-227-007

तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम्
विचिन्त्य नाधिगच्छामि गमनायेतराय वा

MN DUTT: 02-238-006

तानि सर्वाणि वाक्यानि यच्चान्यत् परिदेवितम्
विचिन्त्य नाधिगच्छामि गमनायेतराय वा

M. N. Dutt: Reflecting on those words and also on (their) lamentations, I cannot make up my mind as to whether I should or should not go.

BORI CE: 03-227-008

ममापि हि महान्हर्षो यदहं भीमफल्गुनौ
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति

MN DUTT: 02-238-007

ममापि हि महान् हर्षो यदहं भीमफाल्गुनौ
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति

M. N. Dutt: I shall certainly feel great delight if I see Bhima and Falguna (Arjuna) passing their days with Krishna (Draupadi) in great misery in the forest.

BORI CE: 03-227-009

न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः

MN DUTT: 02-238-008

न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम्
दृष्ट्वा यथा पाण्डुसुतान् वल्कलाजिनवाससः

M. N. Dutt: The joy that I may feel by obtaining the entire sovereignty over the earth is nothing in comparison to what I shall obtain on seeing the Pandavas clad in barks and skins.

BORI CE: 03-227-010

किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम्
द्रौपदीं कर्ण पश्येयं काषायवसनां वने

MN DUTT: 02-238-009

किं नु स्यादधिकं तस्माद् यदहं दुपदात्मजाम्
द्रौपदी कर्ण पश्येयं काषायवसनां वने

M. N. Dutt: O Karna, what joy could be greater than what I shall drive on seeing Draupadi, the daughter of Draupada, clad in rags in the forest?

BORI CE: 03-227-011

यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत्

MN DUTT: 02-238-010

यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः
युक्तं परमया लक्ष्या पश्येतां जीवितं भवेत्

M. N. Dutt: If king Dharmaraja (Yudhishthira), Bhima and the son of Pandu (Arjuna) see me graced with great prosperity, then only shall I attain to the great end of my life.

BORI CE: 03-227-012

उपायं न तु पश्यामि येन गच्छेम तद्वनम्
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः

MN DUTT: 02-238-011

उपायं न तु पश्यामि येन गच्छेम तद् वनम्
यथा चाभ्यनुजानीयाद् गच्छन्तं मां महीपतिः

M. N. Dutt: But I do not see the means through which I can go to that forest and by which I may get the permission of the king Dhritarashtra.

BORI CE: 03-227-013

स सौबलेन सहितस्तथा दुःशासनेन च
उपायं पश्य निपुणं येन गच्छेम तद्वनम्

MN DUTT: 02-238-012

स सौबलेन सहितस्तथा दुःशासनेन च
उपायं पश्य निपुणं येन गच्छेम तद् वनम्

M. N. Dutt: Therefore find out some skillful plan with the help of Subala's son (Shakuni) and Duhshasana, by which we may go to the forest (where the Pandavas) are.

BORI CE: 03-227-014

अहमप्यद्य निश्चित्य गमनायेतराय वा
काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह

MN DUTT: 02-238-013

अहमष्यद्य निश्चित्य गमनायेतराय च
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह

M. N. Dutt: I shall also today make up my mind whether I should go or not and then I shall see the king (my father) tomorrow.

BORI CE: 03-227-015

मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः

MN DUTT: 02-238-014

मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे
उपायो यो भवेद् दृष्टस्तं ब्रूयाः सहसौबलः

M. N. Dutt: When I shall remain seated (tomorrow) with that foremost of the Kurus, you will then with Subala's son propose the pretext you may have fixed upon.

BORI CE: 03-227-016

ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति
व्यवसायं करिष्येऽहमनुनीय पितामहम्

MN DUTT: 02-238-015

वचो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति
व्यवसायं करिष्येऽहमनुनीय पितामहम्

M. N. Dutt: Hearing then the words of Bhishma and of the king (my father) on the subject of this journey, I shall settle everything, beseeching (the permission of) our grand father (Bhishma).

BORI CE: 03-227-017

तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्

MN DUTT: 02-238-016

तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान् प्रति
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्

M. N. Dutt: Vaishampayana said: Having said “So be it.” They then all went away to their respective houses. As soon as the night passed, Karna came to the king.

BORI CE: 03-227-018

ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर

MN DUTT: 02-238-017

ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर

M. N. Dutt: Thereupon Karna thus smilingly spoke to Duryodhana, “O ruler of men, a plan has been fixed upon by me. Hear it.

BORI CE: 03-227-019

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः

MN DUTT: 02-238-018

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः

M. N. Dutt: O ruler, of men, our herds of cattle are now in Dvaitavana all waiting for you. There is no doubt we can go on the pretext of seeing our cattle.

BORI CE: 03-227-020

उचितं हि सदा गन्तुं घोषयात्रां विशां पते
एवं च त्वां पिता राजन्समनुज्ञातुमर्हति

MN DUTT: 02-238-019

उचितं हि सदा गन्तुं घोषयात्रां विशाम्पते
एवं च त्वां पिता राजन् समनुज्ञातुमर्हति

M. N. Dutt: O king, O ruler of earth, it is always proper to go and see the cattle; if you say this to your father, you will get his permission."

BORI CE: 03-227-021

तथा कथयमानौ तौ घोषयात्राविनिश्चयम्
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव

MN DUTT: 02-238-020

तथा कथयमानौ तौ घोषयात्राविनिश्चयम्
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव

M. N. Dutt: When they were thus talking about the cattle, the Gandhara king Shakuni thus smilingly spoke,

BORI CE: 03-227-022

उपायोऽयं मया दृष्टो गमनाय निरामयः
अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत

BORI CE: 03-227-023

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः

MN DUTT: 02-238-021

उपायोऽयं मया दृष्टो गमनाय निरामयः
अनुज्ञास्यति नो राजा बोधयिष्यति चाप्युत
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः

M. N. Dutt: “O ruler of men, this plan which has no difficulty to be carried out was what I also saw for the purpose of going (to Dvaitavana). The king will certainly grant us permission or even he may send us there of his own accord. Our herds of cattle are now all waiting in the forest of Dvaitavana. We may certainly go there under the pretext of seeing our cattle."

BORI CE: 03-227-024

ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्

MN DUTT: 02-238-022

ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान् ददुः
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्

M. N. Dutt: They then all three laughed together and gave their hands to one another. Having arrived at this conclusion, they then went to see the chief of the Kurus (Dhritarashtra).

Home | About | Back to Book 03 Contents | ← Chapter 226 | Chapter 228 →