Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 228

BORI CE: 03-228-001

वैशंपायन उवाच
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत

MN DUTT: 02-239-001

वैशम्पायन उवाच धृतराष्ट्र ततः सर्वे ददृशुर्जनमेजय
पृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत

M. N. Dutt: Vaishampayana said : O Janamejaya, O descendant of Bharata, then they all saw Dhritarashtra and asked his welfare; they were also asked their welfare in reiurn,

BORI CE: 03-228-002

ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत्

MN DUTT: 02-239-002

ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः
समीपस्थास्तदा गावो धृतराष्ट्र न्यवेदयत्

M. N. Dutt: Then a cowherd named Samanga who had been instructed before-hand come to the king Dhritarashtra and spoke about the cattle.

BORI CE: 03-228-003

अनन्तरं च राधेयः शकुनिश्च विशां पते
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम्

MN DUTT: 02-239-003

अनन्तरं च राधेयः शकुनिश्च विशाम्पते
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्र जनाधिपम्

M. N. Dutt: O king, the son of Radha (Karna) and Shakuni thus spoke to that foremost of kings, the ruler of earth, Dhritarashtra,

BORI CE: 03-228-004

रमणीयेषु देशेषु घोषाः संप्रति कौरव
स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम्

MN DUTT: 02-239-004

रमणीयेषु देशेषु घोषाः सम्प्रति कौरव
स्मारणे समयः प्राप्तो वत्पानामपि चाङ्कनम्

M. N. Dutt: "O descendant of Kuru, our cattle are now stationed in a charming place. The time for marking the calves has also come.

BORI CE: 03-228-005

मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि

MN DUTT: 02-239-005

मृगया चोचिता राजन्नस्मिन् काले सुतस्य ते
दुर्योधनस्य गमनं समनुज्ञातुमर्हसि

M. N. Dutt: O king, this is also an excellent season for your son Duryodhana to go to a hunting expedition. Therefore you should grant him permission to go there.

BORI CE: 03-228-006

धृतराष्ट्र उवाच
मृगया शोभना तात गवां च समवेक्षणम्
विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे

MN DUTT: 02-239-006

धृतराष्ट्र उवाच मृगया शोभना तात गवां हि समवेक्षणम्
विश्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे

M. N. Dutt: Dhritarashtra said: O child, hunting and seeing the cattle are both very proper acts. I think the herdsman should not be (completely) trusted.

BORI CE: 03-228-007

ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम्
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्

MN DUTT: 02-239-007

ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम्
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्

M. N. Dutt: But I have heard that those foremost of men (the Pandavas) are living some where near that place; therefore I think you should not yourselves go there.

BORI CE: 03-228-008

छद्मना निर्जितास्ते हि कर्शिताश्च महावने
तपोनित्याश्च राधेय समर्थाश्च महारथाः

MN DUTT: 02-239-008

छद्मना निर्जितास्ते तु कर्शिताश्च महावने
तपोनित्याश्च राधेय समर्थाश्च महारथाः

M. N. Dutt: Defeated by deceitful means, they are now living in the deep forest in great misery. O son of Radha, those greatly powerful car-warriors are now engaged in asceticism.

BORI CE: 03-228-009

धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः
यज्ञसेनस्य दुहिता तेज एव तु केवलम्

MN DUTT: 02-239-009

धर्मराजो न संक्रुद्ध्येद् भीमसेनस्त्वमर्षणः
यज्ञसेनस्य दुहिता तेज एव तु केवलम्

M. N. Dutt: Dharmaraja (Yudhishthira) will never be angry, but Bhimasena is naturally wrathful; the daughter of Yajnasena (Draupadi) also is effulgence herself.

BORI CE: 03-228-010

यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः

MN DUTT: 02-239-010

यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः

M. N. Dutt: Full of pride and folly as you are you are certain to give her offence. Endued with ascetic merit as she is (now), she will certainly consume you.

BORI CE: 03-228-011

अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा

MN DUTT: 02-239-011

अथवा सायुधा वीरा मन्युनाभिपरिप्लुताः
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा

M. N. Dutt: Or perhaps, those heroes, armed with swords and other weapons and filled with wrath, may consume you with the fire of their weapons.

BORI CE: 03-228-012

अथ यूयं बहुत्वात्तानारभध्वं कथंचन
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम्

MN DUTT: 02-239-012

अथ यूयं बहुत्वात् तानभियात कथंचन
अनार्यं परमं तत् स्यादशक्यं तच्च मतम्

M. N. Dutt: Or if from the force of numbers you seek to injure them in any way, even that will be a highly improper act, though I know you will never succeed.

BORI CE: 03-228-013

उषितो हि महाबाहुरिन्द्रलोके धनंजयः
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम्

MN DUTT: 02-239-013

उषितो हि महाबाहुरिन्द्रलोके धनंजयः
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम्

M. N. Dutt: The mighty armed Dhananjaya (Arjuna) had lived in the abode of Indra. Having obtained the celestials weapons, he has returned to the forest.

BORI CE: 03-228-014

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः

MN DUTT: 02-239-014

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा
किं पुनः स कृतास्त्रोऽद्य न हन्याद् वो महारथः

M. N. Dutt: While unaccomplished in arms, Bibhatsu (Arjuna) conquered the whole earth. He is now a great car-warrior and highly accomplished in arms, why will he not be able (now) to kill you all?

BORI CE: 03-228-015

अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति

MN DUTT: 02-239-015

अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथा उद्विग्नवासो विश्रम्भाद् दुःखं तत्र भविष्यति

M. N. Dutt: Or if you in obedience to my words on going there, behave carefully you will then never be able to live happily, as you will always be in a state of trustlessness.

BORI CE: 03-228-016

अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः

BORI CE: 03-228-017

तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः
न स्वयं तत्र गमनं रोचये तव भारत

MN DUTT: 02-239-016

अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरम्
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः
तस्माद् गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः
न स्वयं तत्र गमनं रोचये तव भारत

M. N. Dutt: Or some soldiers of yours may do some injury to Yudhishthira and that unpremeditated act may be ascribed to you. O descendant of Bharata, therefore let some faithful men go there to count the cattle and mark the calves. I do not think it is proper for your to go in person.

BORI CE: 03-228-018

शकुनिरुवाच
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि
तेन द्वादश वर्षाणि वस्तव्यानीति भारत

MN DUTT: 02-239-017

शकुनिरुवाच धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि
तेन द्वादश वर्षाणि वस्तव्यानीति भारत

M. N. Dutt: Shakuni said: O descendant of Bharata, the eldest Pandava is virtuous; he has taken the pledge in the assembly that he will live twelve years in the forest.

BORI CE: 03-228-019

अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः
युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति

MN DUTT: 02-239-018

अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति

M. N. Dutt: The other Pandavas are virtuous and obedient to him. The son of Kunti, Yudhishthira will never be angry with us.

BORI CE: 03-228-020

मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम्
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम्

MN DUTT: 02-239-019

मृगयां चैव नो गन्तुमिच्छा संवर्तते भृशम्
स्मारणं तु चिकीर्षामो न तु पाण्डवदर्शनम्

M. N. Dutt: We desire very much to go to a hunting expedition; we shall also take that opportunity to count the cattle. We have no wish to see the Pandavas.

BORI CE: 03-228-021

न चानार्यसमाचारः कश्चित्तत्र भविष्यति
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः

MN DUTT: 02-239-020

न चानार्यसमाचारः कश्चित् तत्र भविष्यति
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः

M. N. Dutt: We shall not go to that place where the Pandavas are living. Therefore no misconduct on our part can possibly arise.

BORI CE: 03-228-022

वैशंपायन उवाच
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः
दुर्योधनं सहामात्यमनुजज्ञे न कामतः

MN DUTT: 02-239-021

वैशम्पायन उवाच एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः
दुर्योधनं महामात्यमनुजज्ञे न कामतः

M. N. Dutt: Vaishampayana said : Having been thus addressed by Shakuni, the ruler of earth, Dhritarashtra, unwillingly gave permission to Duryodhana and his counsellors togo.

BORI CE: 03-228-023

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः

MN DUTT: 02-239-022

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः

M. N. Dutt: Having received permission, the son of Gandhari, that foremost of the Bharata race (Duryodhana) with Karna and with a large host started.

BORI CE: 03-228-024

दुःशासनेन च तथा सौबलेन च देविना
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः

MN DUTT: 02-239-023

दुःशासनेन च तथा सौबलेन च धीमता
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः

M. N. Dutt: He has accompanied by Dushasana the intclligent son of Subala (Shakuni) and by many others of his brothers and also thousands of women.

BORI CE: 03-228-025

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः
पौराश्चानुययुः सर्वे सहदारा वनं च तत्

MN DUTT: 02-239-024

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः
पौराश्चानुययुः सर्वे सहदारा वनं च तत्

M. N. Dutt: When he started to see that lake in the Dvaitavana, the citizens also with their wives proceeded towards that forest.

BORI CE: 03-228-026

अष्टौ रथसहस्राणि त्रीणि नागायुतानि च
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः

MN DUTT: 02-239-025

अष्टौ रथसहस्राणि त्रीणि नागायुतानि च
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः

M. N. Dutt: Eight thousand cars, thirty thousand elephants, nine thousand horses and many thousands of foot soldiers,

BORI CE: 03-228-027

शकटापणवेश्याश्च वणिजो बन्दिनस्तथा
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः

MN DUTT: 02-239-026

शकटापणवेशाश्च वणिजो वन्दिनस्तथा
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः

M. N. Dutt: Carriages, shops, pavilions, traders, bards and men, trained in hunting, by hundred and thousands, followed the king.

BORI CE: 03-228-028

ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः
प्रावृषीव महावायोरुद्धतस्य विशां पते

MN DUTT: 02-239-027

ततः प्रयाणे नृपतेः सुमहानभवत् स्वनः
प्रावृषीव महावायोरुद्धतस्य विशाम्पते

M. N. Dutt: O monarch, as the king started, followed by many thousands of men, the uproar caused by the march resembled the deep roar of winds in the rains.

BORI CE: 03-228-029

गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः

MN DUTT: 02-239-028

गव्यूतिमात्रे न्यवसद् राजा दुर्योधनस्तदा
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः

M. N. Dutt: Arriving at the lake of Dvaitavana with his followers and conveyances, king Duryodhana encamped at the distance of four miles from the lake.

Home | About | Back to Book 03 Contents | ← Chapter 227 | Chapter 229 →