Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 234

BORI CE: 03-234-001

वैशंपायन उवाच
ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन्

MN DUTT: 02-245-001

वैशम्पायन उवाच ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः
विसृजन्तः शरान् दीप्तान् समन्तात् पर्यकारयन्

M. N. Dutt: Vaishampayana said : Thereupon the Gandharvas armed with celestials weapons and adorned with golden garlands, showering showering innumerable blazing arrows, surrounded them on all sides.

BORI CE: 03-234-002

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः
रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत्

MN DUTT: 02-245-002

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः
रणे संन्यपतन् राजंस्तदद्भुतमिवाभवत्

M. N. Dutt: There were but four Pandavas heroes; on the other hand there were thousands of Gandharvas. Therefore, O king, the battle that was fought was extraordinary.

BORI CE: 03-234-003

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे

MN DUTT: 02-245-003

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे

M. N. Dutt: As the Gandharvas cut off the chariot of Karna and of the sons of Dhritarashtra, so they tried to do the same with respect to their (Pandava's) chariots.

BORI CE: 03-234-004

तान्समापततो राजन्गन्धर्वाञ्शतशो रणे
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः

MN DUTT: 02-245-004

तान् समापततो राजन् गन्धर्वाञ्छतशो रणे
प्रत्यगृह्णन् नरव्याघ्राः शरवर्षैरनेकशः

M. N. Dutt: O king, those foremost of men attacked with showers of arrows thousands and thousands of Gandharvas who were rushing towards them.

BORI CE: 03-234-005

अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्

MN DUTT: 02-245-005

ते कीर्यमाणाः खगमाः शरवर्षेः समन्ततः
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्

M. N. Dutt: Those mighty rangers of the sky, thus checked on all sides by that shower of arrows, did not succeed to come even near the Pandavas.

BORI CE: 03-234-006

अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे

MN DUTT: 02-245-006

अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे

M. N. Dutt: Arjuna who was greatly enraged after carefully aiming at them hurled against the angry Gandharvas his celestials weapons.

BORI CE: 03-234-007

सहस्राणां सहस्रं स प्राहिणोद्यमसादनम्
आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः

MN DUTT: 02-245-007

सहस्राणां सहस्राणि प्राहिणोद् यमसादनम्
आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः

M. N. Dutt: In that battle the greatly powerful Arjuna with his Agneya weapon sent ten lakhs of Gandharvas to the abode of Yama.

BORI CE: 03-234-008

तथा भीमो महेष्वासः संयुगे बलिनां वरः
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः

MN DUTT: 02-245-008

तथा भीमो महेष्वासः संयुगे बलिनां वरः
गन्धर्वाञ्छतशो राजञ्जघान निशितैः शरैः

M. N. Dutt: That great bowman, Bhima, that foremost of all strong men, killed in that battle thousands of Gandharvas with his sharp arrows.

BORI CE: 03-234-009

माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान्

MN DUTT: 02-245-009

ते शकुन्ता इव पञ्जरे
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ
परिगृह्याचतो राजञ्जघ्नतुः शतशः परान्

M. N. Dutt: O king, the greatly powerful sons of Madri, fighting with great prowess, attacked hundreds of Gandharvas and killed them all,

BORI CE: 03-234-010

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः

MN DUTT: 02-245-010

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः

M. N. Dutt: When the Gandharvas were thus killed by the nighty heroes with the celestials weapons, they ascended the skies and took with them the son of Dhritarashtra.

BORI CE: 03-234-011

तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः
महता शरजालेन समन्तात्पर्यवारयत्

MN DUTT: 02-245-011

स तानुत्पतितान् दृष्ट्वा कुन्तीपुत्रो धनंजयः
महता शरजालेन समन्तात् पर्यवारयत्

M. N. Dutt: But the son of Kunti, Dhananjaya (Arjuna), seeing them rise to the sky, surrounded them on all sides by a net of arrows.

BORI CE: 03-234-012

ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः

MN DUTT: 02-245-012

बद्धाः शरजालेन ववर्षुरर्जुनं क्रोधाद् गदाशक्त्यष्टिवृष्टिभिः

M. N. Dutt: Having been confined within that net of arrows of birds are confined in a cage, they angrily hurled upon Arjuna maces, darts and swords.

BORI CE: 03-234-013

गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित्
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः

MN DUTT: 02-245-013

गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित्
गात्राणि चाहनद् भल्लैर्गन्धर्वाणां धनंजयः

M. N. Dutt: But Dhananjaya, learned in weapons, soon stopped that shower of maces, darts and swords. He then mangled the limbs of the enemies by his crescent-shaped arrows.

BORI CE: 03-234-014

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा
अश्मवृष्टिरिवाभाति परेषामभवद्भयम्

MN DUTT: 02-245-014

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा
अश्मवृष्टिरिवाभाति परेषामभवद् भयम्

M. N. Dutt: Heads, legs and arms (of the Gandharvas) began to drop down from above like a shower of stones; thereupon the enemy was struck with terror.

BORI CE: 03-234-015

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्

MN DUTT: 02-245-015

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्

M. N. Dutt: As the Gandharvas were killed by the illustrious Pandava, they hurled a heavy shower of weapons on Arjuna who was on earth.

BORI CE: 03-234-016

तेषां तु शरवर्षाणि सव्यसाची परंतपः
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत

MN DUTT: 02-245-016

तेषां तु शरवर्षाणि सव्यसाची परंतपः
अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत

M. N. Dutt: But that chastiser of foes, that greatly powerful Savyasachi (Arjuna), stopped that shower of weapons with his own weapons and began to wound them.

BORI CE: 03-234-017

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः

MN DUTT: 02-245-017

स्थूणाकर्णेन्द्रचालं च सौरं चापि तथार्जुनः
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः

M. N. Dutt: That descendant of Kuru, Arjuna, shot his well-known weapons, named Sthunakarna, Indrajala, Saura, Agneya and Saumya.

BORI CE: 03-234-018

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः
दैतेया इव शक्रेण विषादमगमन्परम्

MN DUTT: 02-245-018

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः
दैतेया इव शक्रेण विषादमगमन् परम्

M. N. Dutt: The Gandharvas, consumed by the arrows of the son of Kunti, became greatly afflicted, as the Daityas were by Shakra.

BORI CE: 03-234-019

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना

MN DUTT: 02-245-019

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना

M. N. Dutt: When they attacked Savyasachi (Arjuna) from above, they were stopped by his net of arrows. While they attacked him from all sides on earth, they were stopped by his Bhala (weapon).

BORI CE: 03-234-020

गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्

MN DUTT: 02-245-020

गन्धर्वांस्त्रासितान् दृष्ट्वा कुन्तीपुत्रेण भारत
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्

M. N. Dutt: O descendant of Bharata, seeing the Gandharvas routed by the son of Kunti, Chitrasena took up a mace and rushed upon Savyasachi.

BORI CE: 03-234-021

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा

MN DUTT: 02-245-021

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे
गदां सर्वायसी पार्थः शरैश्चिच्छेद सप्तधा

M. N. Dutt: As he was rushing with his mace in his hand, Partha (Arjuna) cut off that iron mace into seven pieces.

BORI CE: 03-234-022

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना
संवृत्य विद्ययात्मानं योधयामास पाण्डवम्
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः

MN DUTT: 02-245-022

स गदा बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवम्

M. N. Dutt: Seeing his mace cut into piece by that very active hero, (Arjuna), with his arrows, he with his own science (of illusion) began to fight with the Pandava.

Corresponding verse not found in BORI CE

MN DUTT: 02-245-023

अस्त्राणि तस्य दिव्यानि सम्प्रयुक्तानि सर्वशः
दिव्यैरस्स्तदा वीरः पर्यवारयदर्जुनः

M. N. Dutt: The heroic Arjuna, however, stopped with his celestials weapons all the celestials weapons that were aimed at him by the Gandharva king.

Corresponding verse not found in BORI CE

MN DUTT: 02-245-024

स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना
गन्धर्वराजो बलवान् माययान्तर्हितस्तदा

M. N. Dutt: When the mighty Gandharva king saw that he was checked by the high-souled Arjuna with his weapons, he disappeared from view by the help of illusion.

BORI CE: 03-234-023

गन्धर्वराजो बलवान्माययान्तर्हितस्तदा
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः

MN DUTT: 02-245-025

अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः

M. N. Dutt: Seeing that the ranger of sky was striking at him concealed from sight, Arjuna attacked him with his celestials weapons with proper mantras.

BORI CE: 03-234-024

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा
शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः

MN DUTT: 02-245-026

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा
शब्दवेधं समाश्रित्य बहुरूपो धनंजयः

M. N. Dutt: Dhananjaya, becoming greatly enraged, prevented the disappearance of his enemy with his weapon called Shabdavedha.

BORI CE: 03-234-025

स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना
अथास्य दर्शयामास तदात्मानं प्रियः सखा

MN DUTT: 02-245-027

स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना
ततोऽस्यदर्शयामास तदाऽऽत्मानं प्रियः सखा

M. N. Dutt: Attacked by those weapons by the illustrious Arjuna, his dear friend the Gandharva king appeared before him.

BORI CE: 03-234-026

चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्
संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः

BORI CE: 03-234-027

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम्
संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च

MN DUTT: 02-245-028

चित्रसेनस्तथोवाच सखायं युधि विद्धि माम्
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्
संजहारास्त्रमथ तत् प्रसृष्टं पाण्डवर्षभः
दृष्ट्वा तु पाण्डवाः सर्वे संहतास्त्रं धनंजयम्
संजह्वः प्रदुतानश्वाञ्छरवेगान् धनूंषि च

M. N. Dutt: Chitrasena thus spoke to him, “Behold, your friend is fighting with you." Seeing his friend weak in battle, that foremost of Pandavas withdrew his weapons. The Pandavas, seeing Arjuna withdraw his weapons, checked their flying horses and stopped their weapons and withdrew their bows.

BORI CE: 03-234-028

चित्रसेनश्च भीमश्च सव्यसाची यमावपि
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे

MN DUTT: 02-245-029

चित्रसेनश्च भीमश्च सव्यसाची यमावपि
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवारतस्थिरे

M. N. Dutt: Chitrasena, Bhima and Arjuna and the twins then enquired after one another's welfare and sat down on their respective chariots.

Home | About | Back to Book 03 Contents | ← Chapter 233 | Chapter 235 →