Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 233

BORI CE: 03-233-001

वैशंपायन उवाच
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः

MN DUTT: 02-244-001

वैशम्पायन उवाच युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः

M. N. Dutt: Vaishampayana said : Having heard the words of Yudhishthira, those foremost of men headed by Bhimasena rose up in great delight.

BORI CE: 03-233-002

अभेद्यानि ततः सर्वे समनह्यन्त भारत
जाम्बूनदविचित्राणि कवचानि महारथाः

MN DUTT: 02-244-002

अभेद्यानि ततः सर्वे समनह्यन्त भारत
जाम्बूनदविचित्राणि कवचानि महारथाः

M. N. Dutt: O descendant of Bharata, those great carwarriors then put on impenetrable armours that were a decked with gold.

BORI CE: 03-233-003

ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः

MN DUTT: 02-244-003

आयुधानि च दिव्यानि विविधानि समादधुः
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः

M. N. Dutt: They armed themselves with celestials weapons of various kinds. Thus armed, they ascended the cars furnished with flag-staffs with bows and arrows in their hands. The Pandavas looked like so many blazing fires.

BORI CE: 03-233-004

तान्रथान्साधु संपन्नान्संयुक्ताञ्जवनैर्हयैः
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः

MN DUTT: 02-244-004

तान् रथान् साधुसम्पन्नान् संयुक्ताञ्जवनैर्हयैः
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः

M. N. Dutt: Those foremost of car-warriors, riding on those well-furnished cars drawn by fleet horses, went to the place where the Gandharvas were) without the least delay.

BORI CE: 03-233-005

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान्

MN DUTT: 02-244-005

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः
प्रयातान् सहितान् दृष्ट्वा पाण्डुपुत्रान् महारथान् जितकाशिनश्च खचरास्त्वरिताश्च महारथाः
क्षणेनैव वने तस्मिन् समाजग्मुरभीतवत्
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः

M. N. Dutt: Thereupon, the Kuru soldiers sent up a very loud shout. O seeing the great car-warriors the sons of Pandu going to fight with the Gandharvas). Those rangers of the sky (Gandharvas), the great car-warriors, were flushed with victory. Those warriors, the Pandavas, fearlessly encountered one other in the forest.

BORI CE: 03-233-006

जितकाशिनश्च खचरास्त्वरिताश्च महारथाः
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-233-007

न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-233-008

तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान्
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः

MN DUTT: 02-244-006

दृष्ट्वा रथागतान् वीरान् पाण्डवांश्चतुरो रणे
तांस्तु विभाजितान् दृष्ट्वा लोकपालानिवोद्यताम्
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः

M. N. Dutt: The Gandharvas, seeing the four sons of Pandu coming to battle on their cars, all turned son back towards the advancing combatants. Seeing the Pandavas looking like the blazing Lokapalas, those dwellers of Gandhamadana (Gandharva) were inflamed with anger and they stood in battle array.

BORI CE: 03-233-009

राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः
क्रमेण मृदुना युद्धमुपक्रामन्त भारत

MN DUTT: 02-244-007

राज्ञस्तु वचनं स्मृत्वा धर्मपुत्रस्य धीमतः
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत

M. N. Dutt: In accordance with the command of the greatly intelligent of Dharma, Yudhishthira, O descendant of Bharata, the battle that took place was but a skirmish.

BORI CE: 03-233-010

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा

BORI CE: 03-233-011

ततस्तान्युधि दुर्धर्षः सव्यसाची परंतपः
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे

MN DUTT: 02-244-008

न त गन्धर्वराजस्य सैनिका मन्दचेतसः
शक्यन्ते मृदुना श्रेयः प्रति श्रेयः प्रतिपादयितुं तदा
ततस्तान् युधि दुर्धर्षान् सव्यसाची परंतपः
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान् रणे
विसर्जयत राजानं भ्रातरं मे सुयोधनम्

M. N. Dutt: But the foolish minded soldiers of the Gandharva chief were seen by that chastiser of foes Savyasachi (Arjuna) that they could not be by means of a light skirmish made to understand what was good for them. He thus spoke to those rangers of the sky in these conciliatory words, “Let off my brother, the king Duryodhana.”

Corresponding verse not found in BORI CE

MN DUTT: 02-244-009

त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्

M. N. Dutt: Having been thus addressed by that illustrious Pandava, the Gandharvas laughed aloud. They thus replied to Partha,

Corresponding verse not found in BORI CE

MN DUTT: 02-244-010

एकस्यैव वयं तात कुर्याम वचनं भुवि
यस्य शासनमाज्ञाय चरामो विगतज्वराः
तेनैकेन यथाऽऽदिष्टं तथा वर्ताम भारत
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात् सुरेश्वरात्

M. N. Dutt: "O child, there is that one whose command we obey and living under whose rule we pass our days being free from all miseries. O descendant of Bharata, we always act as that person commands us.”

Corresponding verse not found in BORI CE

MN DUTT: 02-244-011

एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनंजयः
गन्धर्वान् पुनरेवेदं वचनं प्रत्यभाषत

M. N. Dutt: Having been thus addressed by the Gandharvas in these words, the son of Kunti, Dhananjaya, thus replied to the Gandharvas in these words,

BORI CE: 03-233-012

नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्
परदाराभिमर्शश्च मानुषैश्च समागमः

MN DUTT: 02-244-012

न तद् गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्
परदाराभिमर्शश्च मानुषैश्च समागमः

M. N. Dutt: "This contact with other females and this fight with men are not proper for the Gandharva king.

BORI CE: 03-233-013

उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान्
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्

MN DUTT: 02-244-013

उत्सृज्यध्वं महावीर्यान् धृतराष्ट्रसुतानिमान्
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्

M. N. Dutt: Therefore let off all these mighty sons of Dhritarashtra. Let off also these ladies at the command of Dharmaraja (Yudhishthira).

BORI CE: 03-233-014

एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-233-015

एकस्यैव वयं तात कुर्याम वचनं भुवि
यस्य शासनमाज्ञाय चराम विगतज्वराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-233-016

तेनैकेन यथादिष्टं तथा वर्ताम भारत
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-233-017

एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनंजयः
गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-233-018

यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम्
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्

MN DUTT: 02-244-014

यदा साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान्
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्

M. N. Dutt: O Gandharva, if you do not set the sons of Dhritarashtra free in peace, I shall certainly rescue Duryodhana by my prowess.

BORI CE: 03-233-019

एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति

MN DUTT: 02-244-015

एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः
ससर्जनिशितान् बाणान् खचरान् खचरान् प्रति

M. N. Dutt: Having said this, the son of Pritha Savyasachi Dhananjaya (Arjuna) hurled a shower of sky-ranging and sharp arrows on those sky-rangers.

BORI CE: 03-233-020

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः

BORI CE: 03-233-021

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्
बभूव भीमवेगानां पाण्डवानां च भारत

MN DUTT: 02-244-016

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्
बभूव भीमवेगानां पाण्डवानां च भारत

M. N. Dutt: Thus attacked, those greatly powerful Gandharvas then rushed on the Pandavas and showered on them innumerable arrows. The Pandavas also in their turn attacked those dwellers of heaven. O descendant of Bharata, then a very fearful battle was fought between the active and energetic Gandharvas and the impetuous Pandavas.

Home | About | Back to Book 03 Contents | ← Chapter 232 | Chapter 234 →