Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 232

BORI CE: 03-232-001

युधिष्ठिर उवाच
अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम्

MN DUTT: 02-243-001

युधिष्ठिर उवाच अस्मानभिातांस्तात भयार्ताञ्छरणैषिणः
कौरवान् विषमप्राप्तान् कथं ब्रूयास्त्वमीदृशम्

M. N. Dutt: Yudhishthira said : O child, why do you speak these cruel words to these frightened Kurus who are now in adversity and who have come to us for protection?

BORI CE: 03-232-002

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति

MN DUTT: 02-243-002

यदा तु भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर
प्रसक्तानि च वैराणि कुलधर्मो न नश्यति

M. N. Dutt: O Vrikodara, dissensions and disputes often take place among those that are connected in blood. Such hostilities always exist, but for it family honour is never suffered to be destroyed.

BORI CE: 03-232-003

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम्

MN DUTT: 02-243-003

कश्चिज्ज्ञातीनां बाह्यः पोथयते कुलम्
न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रधर्षणम्

M. N. Dutt: If any stranger seeks to destroy the honour of a family, they that are good never tolerate such insult to be offered by the stranger.

BORI CE: 03-232-004

जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान्
स एष परिभूयास्मानकार्षीदिदमप्रियम्

MN DUTT: 02-243-004

जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान्
स एवं परिभूयास्मानकादिदमप्रियम्

M. N. Dutt: The wretched minded one (Gandharva king) knows that we are living here for some time. (Even knowing this), he has disregarded us and has done this which is disagreeable to us.

BORI CE: 03-232-005

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्

MN DUTT: 02-243-005

दुर्योधनस्य ग्रहणाद् गन्धर्वेण बलात् प्रभो
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्

M. N. Dutt: O exalted one, from this forcible seizure of Duryodhana and from this insult offered to the ladies of our family by a stranger, our family honour is destroyed,

BORI CE: 03-232-006

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम्

MN DUTT: 02-243-006

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य च
उत्तिष्ठत नरव्याघ्राः सज्जीभवत मा चिरम्

M. N. Dutt: O foremost of men, arise and arm yourselves without the least delay to rescue those that have sought protection and also to save the honour of our family.

BORI CE: 03-232-007

अर्जुनश्च यमौ चैव त्वं च भीमापराजितः
मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम्

MN DUTT: 02-243-007

अर्जुनश्च यमौ चैव त्वं च वीरापराजितः
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम्

M. N. Dutt: Let Arjuna and the twins (Nakula and Sahadeva) and yourself and also those that are brave and invincible (at once go and) rescue Duryodhana who is even now being taken away as a prisoner.

BORI CE: 03-232-008

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः
इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-232-009

एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः

BORI CE: 03-232-010

य एव कश्चिद्राजन्यः शरणार्थमिहागतम्
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर

MN DUTT: 02-243-008

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः
धृतराष्ट्रस्य पुत्राणां विमलाः काञ्चनध्वजाः
सस्वनानधिरोहध्वं नित्यसज्जानिमान् रथान्
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान्
एतानास्थाय वै यत्ता गन्धर्वान् यो माहवे
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः
य एव कश्चिद् राजन्यः शरणार्थमिहागतम्
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर

M. N. Dutt: These blazing cars with golden flag-staffs belonging to the son of Dhritarashtra are now all ready (before you). With Indrasena and other charioteers who are all skilled in arms, ride all of you these ever furnished cars with deep rattling noise. Ride on them and fight to your utmost power with the Gandharvas to rescue Duryodhana. Even an ordinary Kshatriya would try his best to protect one who has come to him for protection. What then, O Vrikodara, shall I speak to you?

BORI CE: 03-232-011

क इहान्यो भवेत्त्राणमभिधावेति चोदितः
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्

BORI CE: 03-232-012

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव
शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम्

MN DUTT: 02-243-009

क इहार्यो भवेत् त्राणमभिधावेति नोदितः
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः
शत्रोच मोक्षणं क्लेशात् त्रीणि चैकं च तत्समम्

M. N. Dutt: Entreated for assistance in such words as these, “O hasten to my help,” who is there that is so mean as not to help even his enemy when he see him to crave for protection with joined hands? The bestowal of a boon, a sovereignty and the birth of a son are sources of great happiness. But to rescue an enemy from distress is equal to all three.

BORI CE: 03-232-013

किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति

MN DUTT: 02-243-010

किं चाप्यधिकमेतस्माद् यदापन्नः सुयोधनः
त्वद्वाहुबलमाश्रित्य जीवितं परिमार्गते

M. N. Dutt: What could be greater joy to you than that Duryodhana now in distress seeks his very life which now depends on the strength of your arms?

BORI CE: 03-232-014

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर
विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा

MN DUTT: 02-243-011

स्वयमेव प्रधावेयं यदि न स्याद् वृकोदर
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा

M. N. Dutt: O Vrikodara, O hero, if the vow which I am engaged in observing were over, I would have certainly myself run to his assistance.

BORI CE: 03-232-015

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन

BORI CE: 03-232-016

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्

MN DUTT: 02-243-012

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्

M. N. Dutt: Try by all means, O Bhima, O Kuru prince, to rescue Duryodhana (first) by the act of conciliation. If however the Gandharva king cannot be managed by the act of conciliation, then you must try to rescue Duryodhana by light fighting.

BORI CE: 03-232-017

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः

MN DUTT: 02-243-013

अथासौ मृदुयुद्धेन न मुञ्चेद् भीम कौरवान्
सर्वोपायैविमोच्यास्ते निगृह्य परिपन्थिनः

M. N. Dutt: If the Gandharvas do not let off the Kurus, even then, O Bhima, you must then rescue them by crushing the enemy by all means.

BORI CE: 03-232-018

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर
वैताने कर्मणि तते वर्तमाने च भारत

MN DUTT: 02-243-014

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर
वैताने कर्मणि तते वर्तमाने च भारत

M. N. Dutt: O Vrikodara, all this I can tell you now, for my vow has begun, but it has not ended as yet."

BORI CE: 03-232-019

वैशंपायन उवाच
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्

MN DUTT: 02-243-015

वैशम्पायन उवाच अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्

M. N. Dutt: Having heard these words of Ajatshatru, Dhananjaya (Arjuna) at the command of his Guru, vowed to rescue the Kurus.

BORI CE: 03-232-020

अर्जुन उवाच
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम्

BORI CE: 03-232-021

वैशंपायन उवाच
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः

MN DUTT: 02-243-016

अर्जुन उवाच यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्
अद्य गन्धर्वराजस्य भूमि: पास्यति शोणितम्
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः
कौरवाणां तदा राजन् पुनः प्रत्यागतं मनः

M. N. Dutt: “If the Gandharvas do not peacefully let off the Dhritarashtra people, the earth shall this day drink the blood of the Gandharvas." Hearing the vow of the truthful Arjuna, O king, the Kurus were fully cheered up.

Home | About | Back to Book 03 Contents | ← Chapter 231 | Chapter 233 →