Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 231

BORI CE: 03-231-001

वैशंपायन उवाच
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे
संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः

MN DUTT: 02-242-001

वैशम्पायन उवाच गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः

M. N. Dutt: Vaishampayana said : O great king, when the great car-warrior Karna was routed by the Gandharvas, the great army of Dhritarashtra's son fled away in his very sight.

BORI CE: 03-231-002

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः

MN DUTT: 02-242-002

तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्
दुर्योधनो महाराजो नासीत् तत्र पराङ्मुखः

M. N. Dutt: Seeing all the Kuru soldiers flying from the enemy, the great king Duryodhana refused to run away.

BORI CE: 03-231-003

तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः

MN DUTT: 02-242-003

तामापतन्ती सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः

M. N. Dutt: Seeing the greatly powerful Gandharva army rushing towards him, that chastiser of foes hurled on them a thick shower of arrows.

BORI CE: 03-231-004

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन्

MN DUTT: 02-242-004

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्
दुर्योधनं जिघांसन्तः समन्तात् पर्यवारयन्

M. N. Dutt: Without minding that shower of arrows the Gandharvas, with the desire of killing Duryodhana, surrounded his car.

BORI CE: 03-231-005

युगमीषां वरूथं च तथैव ध्वजसारथी
अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम्

BORI CE: 03-231-006

दुर्योधनं चित्रसेनो विरथं पतितं भुवि
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्

MN DUTT: 02-242-005

युगमीषां वरूथं च तथैव ध्वजसारथी
अश्वांस्त्रिवेणुं तल्पं च तिलशो व्यधमञ्छरैः
दुर्योधनं चित्रसेनो विरथं पतितं भुवि
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्

M. N. Dutt: With their arrows, they cut off into pieces its yoke, shafts, fenders, the flag-staff, threefold bamboo poles and the chief turret. They also cut off his charioteer and horses. When Duryodhana thus deprived to his car fell on the ground, the mighty-armed Chitrasena rushed upon him and seized him with such force that it seemed as if his life itself was taken.

BORI CE: 03-231-007

तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः

MN DUTT: 02-242-006

तस्मिन् गृहीते राजेन्द्र स्थितं दुःशासनं रथे
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः

M. N. Dutt: O king of kings, when he was thus taken prisoner, the Gandharvas surrounded the car on which Duhshasana was seated; and they took him also as a prisoner.

BORI CE: 03-231-008

विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः
विन्दानुविन्दावपरे राजदारांश्च सर्वशः

MN DUTT: 02-242-007

विविंशतिं चित्रसेनमादायान्ये विदुद्रुवुः
विन्दानुविन्दावपरे राजदारांश्च सर्वशः

M. N. Dutt: Some seized Vivenshati and Chitrasena and some Vinda and Anuvinda and some again seized all the ladies of the royal household.

BORI CE: 03-231-009

सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा

MN DUTT: 02-242-008

सैन्यं तद् धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुतम्
पूर्वं प्रभग्नाः सहिताः पाण्डवानभ्ययुस्तदा

M. N. Dutt: The soldiers of the son of Dhritarashtra who were routed by the Gandharvas then came to the Pandavas.

BORI CE: 03-231-010

शकटापणवेश्याश्च यानयुग्यं च सर्वशः
शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ

MN DUTT: 02-242-009

शकटापणवेशाश्च यानयुग्यं च सर्वशः
शरणं पाण्डवाञ्जग्मुह्रियमाणे महीपतौ

M. N. Dutt: When the king (Duryodhana) was taken prisoner, the vehicles, the shops, the pavilions, the conveyances and the beasts of burden were all made over to the Pandavas for protection. some

BORI CE: 03-231-011

प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत

MN DUTT: 02-242-010

सैनिका ऊचुः प्रियदर्शी महाबाहुर्धार्तराष्ट्रो महाबलः
गन्धर्वैह्रियते राजा पार्थास्तमनुधावत

M. N. Dutt: The soldiers said: The handsome, the mighty-armed and the greatly powerful son of Dhritarashtra (Duryodhana) is taken away by the Gandharvas as prisoner. O sons of Pritha, follow them.

BORI CE: 03-231-012

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः

MN DUTT: 02-242-011

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः

M. N. Dutt: Duhshasana, Durvisha, Durmukha and Durjaya are all being led away as prisoners bound in chains and also the ladies of the royal household.

BORI CE: 03-231-013

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः
आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन्

MN DUTT: 02-242-012

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः
आर्ता दीनाप्ततः सर्वे युधिष्ठिरमुपागमन्

M. N. Dutt: Vaishampayana said : Thus crying, the followers of Duryodhana, afflicted with grief and sorrow, came to Yudhishthira desiring to effect the rescue of their king.

BORI CE: 03-231-014

तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम्
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत

MN DUTT: 02-242-013

तांस्तथा व्यथितान् दीनान् भिक्षमाणान् युधिष्ठिरम्
वृद्धान् दुर्योधनामात्यान् भीमसेनोऽभ्यभाषत

M. N. Dutt: Then to those old counsellors of Duryodhana who came, in grief and being melancholy, ask protection from Yudhishthira, Bhimsena said,

BORI CE: 03-231-015

अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-242-014

महता हि प्रयत्नेन संना गजवाजिभिः
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्

M. N. Dutt: "That, we ought to have done with great efforts arriving ourselves in the line of battle, supported by horses and elephants has indeed been done (today) by the Gandharvas.

Corresponding verse not found in BORI CE

MN DUTT: 02-242-015

अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा
दुर्मन्त्रितमिदं तावद् राज्ञो दुर्दूतदेविनः

M. N. Dutt: They that came here with other purposes have been overtaken by consequences which they have not foreseen. This is the result of the c'il counsus of a king who is fond of gambling.

BORI CE: 03-231-016

दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः
द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम्

MN DUTT: 02-242-015

अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा
दुर्मन्त्रितमिदं तावद् राज्ञो दुर्दूतदेविनः

MN DUTT: 02-242-016

द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम्
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्

M. N. Dutt: They that came here with other purposes have been overtaken by consequences which they have not foreseen. This is the result of the c'il counsus of a king who is fond of gambling. It has been heard by us that even the enemy of a inan who is powerful is overthrown by to others. the Gandharvas have done this extraordinary feat before our very eyes.

BORI CE: 03-231-017

तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः
येनास्माकं हृतो भार आसीनानां सुखावहः

MN DUTT: 02-242-017

दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः
येनास्माकं हृतो भार आसीनानां सुखावहः

M. N. Dutt: There is in the world still fortunately (for us) some who is desirous of doing us good and who has taken upon his shoulder our pleasant load.

BORI CE: 03-231-018

शीतवातातपसहांस्तपसा चैव कर्शितान्
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः

MN DUTT: 02-242-018

शीतवातातपसहांस्तपसा चैव कर्शितान्
समस्थो विषमस्थान् हि द्रष्टुमिच्छति दुर्मतिः

M. N. Dutt: The wicked-minded wretch had come here to us, himself being in prosperity, while we are now sunk in misery, being emaciated by severe austerities and exposed to wind, cold and heat.

BORI CE: 03-231-019

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः
ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम्

MN DUTT: 02-242-019

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः
ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम्

M. N. Dutt: Those that imitate the conduct of that sinful and wicked Kuru (Duryodhana) are now seeing his own disgrace.

BORI CE: 03-231-020

अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्
अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः

MN DUTT: 02-242-020

अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्
अनृशंसास्तु कौन्तेयास्तत् प्रत्यक्षं ब्रवीमि वः

M. N. Dutt: He who instructed Duryodhana to do this had certainly acted sinfully. I tell you, the sons of Kunti are not wicked and sinful."

BORI CE: 03-231-021

एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम्
न कालः परुषस्यायमिति राजाभ्यभाषत

MN DUTT: 02-242-021

एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम्
न काल: परुषस्यायमिति राजाभ्यभाषत

M. N. Dutt: When the son of Kunti Bhimasena was thus talking in a voice of sarcasm, the king (Yudhishthira) said, “This is not the time for using cruel words.”

Home | About | Back to Book 03 Contents | ← Chapter 230 | Chapter 232 →