Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 230

BORI CE: 03-230-001

वैशंपायन उवाच
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति

MN DUTT: 02-241-001

वैशम्पायन उवाच ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति

M. N. Dutt: Vaishampayana said : O great king, they then all came to Duryodhana and spoke to that Kuru prince all that they (the Gandharvas) had spoken to them.

BORI CE: 03-230-002

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत

MN DUTT: 02-241-002

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत

M. N. Dutt: O descendant of Bharata, finding that his soldiers had been opposed by the Gandharvas, the mighty son of Dhritarashtra was filled with great anger and thus spoke to the soldiers,

BORI CE: 03-230-003

शासतैनानधर्मज्ञान्मम विप्रियकारिणः
यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः

MN DUTT: 02-241-003

शासतैनानधर्मज्ञान् मम विप्रियकारिणः
यदि प्रक्रीडते सर्वैर्देवैः सह शतक्रतुः

M. N. Dutt: "Chastise these wicked witches who want to do what is not agreeable to me, even if he be Shatakratu (Indra) who is sporting here with all the celestials."

BORI CE: 03-230-004

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः
सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः

BORI CE: 03-230-005

ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात्
सिंहनादेन महता पूरयन्तो दिशो दश

MN DUTT: 02-241-004

दुर्योधनव चः श्रुत्वा धार्तराष्ट्रा महाबलाः
सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः
ततः प्रमथ्य सर्वांस्तांस्तद् वनं विविशुर्बलात्
सिंहनादेन महता पूरयन्तो दिशो दश

M. N. Dutt: Having heard the words of Duryodhana, the greatly powerful sons of Dhritarashtra, thousands of warriors armed themselves for battle. Filling ten directions with loud leonine roars and crushing all they entered by force that forest.

BORI CE: 03-230-006

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत्

MN DUTT: 02-241-005

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप
ताननादृत्य गन्धर्वांस्तद् वनं विविशुर्महत्
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्

M. N. Dutt: O ruler of earth, the Gandharvas, again forbade the Kuru soldiers to advance. Though gently forbidden by the Gandharvas, disregarding all those Gandharvas, they entered that great forest. When the son of Dhritarashtra did not stop his soldiers, then those rangers of the sky went and spoke to Chitrasena.

BORI CE: 03-230-007

यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-230-008

गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति
अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः

MN DUTT: 02-241-006

गन्धर्वराजस्तान् सर्वानब्रवीत् कौरवान् प्रति
अनार्याञ्छासतेत्येतांश्चित्रसेनोऽत्यमर्षणः

M. N. Dutt: The Gandharva king, when he heard it, was filled with anger and he thus commanded his followers "Punish and chastise these wicked wretches."

BORI CE: 03-230-009

अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्

MN DUTT: 02-241-007

अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्

M. N. Dutt: O descendant of Bharata, thus commanded by Chitrasena, the Gandharvas, rushed towards ihe Dhritarashtra people with weapons in hand.

BORI CE: 03-230-010

तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान्
सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः

MN DUTT: 02-241-008

तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वानुद्यतायुधान्
प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः

M. N. Dutt: Seeing the Gandharvas rushing towards them with great force and with uplifted weapons, the Dhritarashtra warriors fled in all directions.

BORI CE: 03-230-011

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः

MN DUTT: 02-241-009

तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्
११
राधेयस्तु तदा वीरो नासीत् तत्र पराङ्मुखः

M. N. Dutt: Seeing that all the Dhritarashtra people were flying before the enemy. The heroic son of Radha (Karna) alone did not fiy.

BORI CE: 03-230-012

आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण राधेयः प्रत्यवारयत्

MN DUTT: 02-241-010

आपतन्ती तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण राधेयः प्रत्यवारयत्

M. N. Dutt: Seeing that the the great army army of the Gandharvas was rushing towards him, the son of Radha stopped them with a very large shower of arrows.

BORI CE: 03-230-013

क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः
गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः

MN DUTT: 02-241-011

क्षुरप्रैर्विशिखैभल्लैर्वत्सदन्तैस्तथाऽऽयसैः
गन्धर्वाञ्छतशोऽभ्य ल्लघुत्वात् सूतनन्दनः

M. N. Dutt: That son of Suta by his great lightness of hands struck hundreds of Gandharvas with Khurupas and arrows and Bhallas and various other weapons made of bones and steel.

BORI CE: 03-230-014

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम्

MN DUTT: 02-241-012

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः
क्षणेन व्यधमत् सर्वां चित्रसेनस्य वाहिनीम्

M. N. Dutt: That great car-warrior cut off within a moment the heads of many Gandharvas and thus they made the army of Chitrasena yell in pain.

BORI CE: 03-230-015

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः

BORI CE: 03-230-016

गन्धर्वभूता पृथिवी क्षणेन समपद्यत
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः

MN DUTT: 02-241-013

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः
गन्धर्वभूता पृथिवी क्षणेन समपद्यत
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः

M. N. Dutt: Although the Gandharvas were killed by the greatly intelligent son of Suta (Karna). They returned to the charge by hundreds and thousands; and in consequence of the hoards of Gandharvas rushing to battle, earth became covered over by the Gandharva army.

BORI CE: 03-230-017

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः

MN DUTT: 02-241-014

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः
न्यहनस्तत् तदा सैन्यं स्थैर्गरुडनिःस्वनैः

M. N. Dutt: Then king Duryodhana and also the son of Subala (Shakuni), Duhshasana and Vikarna and the sons of Dhritarashtra, riding on cars, the clatter of the wheels of which resembled the roars of Garuda, followed the lead of Karna and returned to the charge and began to kill the (Gandharva) army.

BORI CE: 03-230-018

भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः
महता रथघोषेण हयचारेण चाप्युत
वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन्

MN DUTT: 02-241-015

भूयश्च योधयामासुः कृत्वा कर्णमथाचतः
महता रथसङ्ग्रेन रथचारेण चाप्युत
वैकर्तनं परीप्सन्तो गन्धर्वान् समवाकिरन्

M. N. Dutt: With the desire of supporting Karna, the (Kuru) princes attacked the Gandharva army. With a very large number of cars and horses, the whole of the Gandharva army began to fight.

BORI CE: 03-230-019

ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम्

BORI CE: 03-230-020

ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान्

MN DUTT: 02-241-016

ततः संन्यपतन् सर्वे गन्धर्वाः कौरवैः सह
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम्
ततस्ते मृदवोऽभूवन् गन्धर्वाः शरपीडिताः
उच्चुक्रुशुश्च कौरव्या गन्धर्वान् प्रेक्ष्य पीडितान्

M. N. Dutt: The battle that took place was fearful and hair-stirring. Then the Gandharvas, afflicted with thc arrows of the Kurus army, seemed to be exhausted. Having seen the Gandharvas afflicted, the Kurus sent up a loud roar.

BORI CE: 03-230-021

गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः

MN DUTT: 02-241-017

गन्धर्वास्त्रासितान् दृष्ट्वा चित्रसेनो ह्यमर्षणः
उत्पपातासनात् क्रुद्धो वधे तेषां समाहितः

M. N. Dutt: Seeing the Gandharva army afflicted with fear, Chitrasena jumped up in great anger from his seat and resolved to exterminate the Kuru army.

BORI CE: 03-230-022

ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्
तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया

MN DUTT: 02-241-018

ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्
तयामुह्यन्त कौरव्याचित्रसेनस्य मायया

M. N. Dutt: That hero, learned in the various modes of warfare, fought with his weapons of illusion. The Kuru heroes were all deprived of their senses by the illusion of Chitrasena.

BORI CE: 03-230-023

एकैको हि तदा योधो धार्तराष्ट्रस्य भारत
पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह

MN DUTT: 02-241-019

एकैको हि तदा योधो धार्तराष्ट्रस्य भारत
पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह

M. N. Dutt: Then, O descendant of Bharata, it appeared that every Kuru warrior was attacked and surrounded by the Gandharvas.

BORI CE: 03-230-024

ततः संपीड्यमानास्ते बलेन महता तदा
प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः

MN DUTT: 02-241-020

ततः सम्पीड्यमानास्ते बलेन महता तदा
प्राद्रवन्त रणे भीता ये च राजञ्जिगीषवः

M. N. Dutt: Being thus attacked with great force the Kuru army was afflicted and it was with panic, O king, those that desired to live fled from the field (of battle).

BORI CE: 03-230-025

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः

MN DUTT: 02-241-021

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः

M. N. Dutt: O king, when the whole of the Kuru army broke and fled, the son of Surya (Karna) alone stood there as immoveable as a hill.

BORI CE: 03-230-026

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः

MN DUTT: 02-241-022

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
गन्धर्वान् योधयामासुः समरे भृशविक्षताः

M. N. Dutt: Duryodhana, Karna and Shakuni, the son of Subala, all fought with the Gandharvas though they were all severely wounded.

BORI CE: 03-230-027

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः
जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे

MN DUTT: 02-241-023

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः
जिघांसमानाः सहिताः कर्णमभ्यद्रवन् रणे

M. N. Dutt: All the Gandharvas then with the desire of killing Karna rushed upon him in battle in hundreds and thousands.

BORI CE: 03-230-028

असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन्

MN DUTT: 02-241-024

असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः
सूतपुत्रं जिघांसन्तः समन्तात् पर्यवाकिरन्

M. N. Dutt: Those greatly powerful heroes, with the desire of killing that Suta's son, surrounded him on all sides with swords, battle axes and spears.

BORI CE: 03-230-029

अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्

MN DUTT: 02-241-025

अन्येऽस्य युगमच्छिन्दन् ध्वजमन्ये न्यपातयन्
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्

M. N. Dutt: Some cut down the yoke of his car, some its flag-staff, some its shafts, some its horses and some its charioteer.

BORI CE: 03-230-030

अन्ये छत्रं वरूथं च बन्धुरं च तथापरे
गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम्

BORI CE: 03-230-031

ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्

MN DUTT: 02-241-026

अन्ये छत्रं वरूथं च बन्धुरं च तथापरे
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन् रथम्
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्

M. N. Dutt: Some cut down his umbrella, some the wooden fender round his car and some its joints. It was thus many thousands of Gandharvas attacked his car and broke it into many pieces. When his car was thus attacked, Karna leaped from it with sword and shield in his hands. He then jumped upon the car of Vikarna and whipped the horses (to leave the field and) save himself.

Home | About | Back to Book 03 Contents | ← Chapter 229 | Chapter 231 →